ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          2. Dutiyapaṇṇāsaka
                        6. 1. Puññābhisandavagga
                     1. Paṭhamapuññābhisandasuttavaṇṇanā
     [51] Dutiyassa paṭhame  puññābhisandāti puññassa abhisandā, puññopapattiyoti 1-
attho. Kusalābhisandāti tasseva vevacanaṃ. Te panete sukhaṃ āharantīti
sukhassāhāRā. Suṭṭhu aggānaṃ rūpādīnaṃ dāyakāti sovaggikā. Sukho nesaṃ vipākoti
sukhavipākā. Sagge uppatti saggo, saggāya saṃvattantīti saggasaṃvattanikā. Cīvaraṃ
paribhuñjamānoti cīvaratthāya vatthaṃ labhitvā sūcisuttādīnaṃ abhāvena taṃ nikkhipantopi
karontopi kārāpentopi 2- pārupantopi jiṇṇakāle paccattharaṇaṃ karontopi
paccattharitumpi asakkuṇeyyaṃ bhummattharaṇaṃ karontopi  bhummattharaṇassa  ananucchavikaṃ
phāletvā pādapuñchanaṃ karontopi "paribhuñjamāno"tveva vuccati. Yadā pana
"pādapuñchanampi kātuṃ 3- na sakkā idan"ti sammajjitvā chaḍḍitaṃ hoti, tadā
paribhuñjamāno nāma na hoti. Appamāṇaṃ cetosamādhinti arahattaphalasamādhiṃ. Appamāṇo tassa
puññābhisandoti iminā dāyakassa puññacetanāya appamāṇataṃ katheti. Tassa hi
"khīṇāsavo me cīvaraṃ paribhuñjatī"ti punappunaṃ anussaraṇavasena pavattā puññacetanā
appamāṇā hoti. Taṃ sandhāyetaṃ vuttaṃ. Piṇḍapātādīsu pana yo piṇḍapātaṃ
paribhuñjitvā sattāhaṃpi teneva yāpetvā 4- aññaṃ na bhuñjati, so sattāhaṃpi
taṃyeva piṇḍapātaṃ paribhuñjamāno nāma  hoti. Ekasmiṃ pana senāsane
rattiṭṭhānadivāṭṭhānādīsu caṅkamantopi nisīdantopi 5- yāva taṃ senāsanaṃ pahāya
aññaṃ na gaṇhāti, tāva paribhuñjamāno nāma hoti. Ekena pana bhesajjena
byādhimhi vūpasante yāva aññaṃ bhesajjaṃ na paribhuñjati, tāvadeva paribhuñjamāno
nāma hoti.
@Footnote: 1 cha.Ma. puññappavattiyoti        2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. ayaṃ pāṭho na dissati     4 cha.Ma. yāpeti
@5 cha.Ma. ayaṃ pāṭho na dissati
     Bahubheravanti bahubheravārammaṇehi samannāgataṃ. Ratanavarānanti 1- sattannaṃ
pavararatanānaṃ. Ālayanti nivāsaṭṭhānaṃ. Puthū savantīti bahukā hutvā sandamānā.
Sesamettha uttānameva.



             The Pali Atthakatha in Roman Book 15 page 348-349. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8052              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8052              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=446              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2720              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2671              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2671              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]