ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        9. Vipallāsasuttavaṇṇanā
     [49] Navame saññāvipallāsāti saññāya vipallatthabhāvā, catasso viparītasaññāyoti
attho. Sesapadadvayepi eseva nayo. Anicce bhikkhave  niccanti saññāvipallāsoti
aniccavatthusmiṃ "niccaṃ idan"ti evaṃ gahetvā uppajjanakasaññā,
saññāvipallāsoti attho. Iminā nayena sabbapadesu attho veditabbo.
     Anattani ca attāti anattani "attā"ti evaṃ saññinoti attho.
Micchādiṭṭhihatāti na kevalaṃ saññinova, saññāya viya uppajjamānāya micchādiṭṭhiyāpi
@Footnote: 1 cha.Ma. pañcālaputtoti pañcālabrāhmaṇiyā
@2 Sī. anapatītapadabyañjanāya, cha.Ma. apatitapadabyañajanāya
Vihatā. 1- Khittacittāti saññādiṭṭhiyo viya uppajjamānena khittena 2- cittena
samannāgatā. Visaññinoti desanāmattametaṃ, viparītasaññācittadiṭṭhinoti attho. Te
yogayuttā mārassāti te mārassa yoge yuttā nāma honti. Ayogakkheminoti
catūhi yogehi khemaṃ nibbānaṃ appattā. Sattāti puggalā. Buddhāti catusaccabuddhā.
Imaṃ dhammanti catusaccadhammaṃ. Sacittaṃ paccaladdhāti sakacittaṃ paṭilabhitvā. Aniccato
dakkhunti  aniccabhāveneva addasaṃsu. Asubhataddasunti asubhaṃ asubhatoyeva addasaṃsu.
Sammādiṭṭhisamādānāti gahitasammādassanā. Sabbaṃ dukkhaṃ upaccagunti sakalaṃ
vaṭṭadukkhaṃ samatikkantā.



             The Pali Atthakatha in Roman Book 15 page 346-347. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8020              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8020              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=444              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2700              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2653              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2653              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]