ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

     [39] Navame saṃghātaṃ āpajjantīti vadhaṃ maraṇaṃ āpajjanti. Niccadānanti
salākabhattaṃ. Anukulayaññanti amhākaṃ pitūhi pitāmahehi dinnattā evaṃ
kulānukulavasena yajitabbaṃ dātabbanti attho.
     Assamedhanti ādīsu assamettha medhantīti assamedhaṃ. Dvīhi pariyaññehi
yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa
yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedhaṃ. Catūhi pariyaññehi
yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ.
Sammamettha pāsantīti sammāpāso. Divase divase sammaṃ khipitvā tassa patitokāse
vediṃ katvā saṃhārimehi yūpādīhi
Sarassatīnadiyā nimuggokāsato pabhūti paṭilomaṃ gacchantena yajitabbassa sabbayāgassetaṃ
adhivacanaṃ. Vājamettha pivantīti 1- vājapeyyaṃ. Ekena pariyaññena sattarasahi pasūhi
yajitabbassa beluvayūpassa sattarasakadakkhiṇassa 2- yaññassetaṃ adhivacanaṃ. Natthi ettha
aggaḷāti niraggaḷo, navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi
ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ
adhivacanaṃ. Mahārambhāti mahākiccā mahākaraṇīyā. Apica pāṇātipātasamārambhassa
mahantatāyapi mahārambhāyeva. Na te honti mahapphalāti ettha niravasesatthe
sāvasesarūpanaṃ 3- kataṃ. Tasmā iṭṭhaphalena nipphalāva hontīti attho. Idañca pāṇātipāta-
samārambhameva sandhāya vuttaṃ. Yaṃ pana tattha antarantarā dānaṃ diyyati, taṃ iminā
samārambhena upahatattā mahapphalaṃ na hoti, mandaphalaṃ hotīti attho. Haññareti
haññanti. Yajanti anukulaṃ sadāti ye aññe anukulaṃ yajanti, pubbapurisehi
yiṭṭhattā pacchimapurisāpi yajantīti attho. Seyyo hotīti visesova hoti.
Na pāpiyoti pāpaṃ kiñci na hoti.



             The Pali Atthakatha in Roman Book 15 page 340-341. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7883              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7883              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=363              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2259              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2233              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2233              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]