ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          3. Sīhasuttavaṇṇanā
     [33] Tatiye sīhoti cattāro sīhā:- tiṇasīho kāḷasīho paṇḍusīho
kesarasīhoti. Tesu tiṇasīho  kapotavaṇṇagāvīsadiso tiṇabhakkho ca hoti. Kāḷasīho
kāḷagāvīsadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvīsadiso maṃsabhakkho.
Kesarasīho lākhāparikammakateneva mukhena agganaṅguṭṭhena catūhi ca pādapariyantehi
samannāgato, matthakatopissa paṭṭhāya lākhātūlikāya 2- katā viya tisso rājiyo
piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvaṭṭā hutvā ṭhitā, khandhe panassa
satasahassagghanikarattakambalaparikkhepo 3- viya kesarabhāro hoti, avaselaṭṭhānaṃ
parisuddhasālipiṇḍasaṅkhacuṇṇapiṇḍavaṇṇaṃ 4- hoti. Imesu catūsu sīhesu ayaṃ kesarasīho
idha adhippeto.
@Footnote: 1 cha.Ma. sārathaṃ                2 Ma. lākhānaṅgulakāya
@3 cha.Ma. satasahassagghanikakambala...   4 Ma. parisuddhatālapiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ

--------------------------------------------------------------------------------------------- page329.

Migarājāti sabbamigagaṇassa rājā. Āsayāti vasanaṭṭhānato, suvaṇṇaguhato vā rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa catūhi kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya, uccārapassāvapīḷito vā tesaṃ vissajjanatthāya, jighacchāpīḷito vā gocaratthāya, sambhavapīḷito vā asaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhamanto adhippeto. Vijambhatīti suvaṇṇatale vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ onāmetvā 1- gīvaṃ ukkhipitvā asanīsaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggaṃ rajaṃ vidhunanto vijambhati. Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati, javato panassa sarīraṃ andhakāre paribbhamantaṃ alātaṃ viya khāyati. Anuviloketīti kasmā anuviloketi? parānudayatāya. Tasmiṃ kira sīhanādaṃ nadante Papātāvāṭesu carantā hatthigoṇamahiṃsādayo 2- pāṇā papātepi āvāṭepi patanti, tesaṃ anudayāya anuviloketi. Kiṃ panassa luddassa paramaṃsakhādino anudayā nāma atthīti? āma atthīti. 3- Tathā hesa 4- "kiṃ me bahūhi ghātitehī"ti attano gocaratthāyapi khuddake pāṇe na gaṇhāti. Evaṃ anudayaṃ karoti, vuttampi cetaṃ "māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesin"ti. 5- Sīhanādaṃ nadatīti tikkhattuṃ tāva abhītanādaṃ nadati. Evañca panassa vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanappadesaṃ ekaninnādaṃ karoti, tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dipadacatuppadagaṇā yathāṭṭhāne ṭhātuṃ na sakkonti. Gocarāya pakkamatīti āhāratthāya gacchati. Kathaṃ? so hi vijambhanabhūmiyaṃ @Footnote: 1 cha.Ma. nāmetvā 2 cha.Ma. papātāvāṭādīsu visamaṭṭhānesu carantā @hatthigokaṇṇamahiṃsādayo 3 cha.Ma. atthi 4 cha.Ma. tathāhi @5 aṅ. dasaka. 24/21/26 sīhasutta

--------------------------------------------------------------------------------------------- page330.

Ṭhatvā dakkhiṇato vā vāmato vā pacchato vā 1- uppatanto usabhamattaṃpi ṭhānaṃ pakkhandati, 2- uddhaṃ uppatanto cattāripi aṭṭhapi usabhāni 3- uppatati, samaṭṭhāne ujukaṃ pakkhandanto soḷasausabhamattaṃpi vīsatiusabhamattaṃpi ṭhānaṃ pakkhandati, thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati, antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto vāmato vā dakkhiṇato vā uddhaṃ usabhamattaṃ pakkamati. Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojanaṭṭhāne paññāyati, tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti. Evaṃ sīghena javena pakkamati. Yebhuyyenāti pāyena. Bhayaṃ santāsaṃ saṃveganti sabbaṃ cittuttarāsasseva nāmaṃ. Sīhassa hi saddaṃ sutvā bahū bhāyanti, appakā na bhāyanti. Te pana teti? samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo khīṇāsavoti. Kasmā panete na bhāyantīti? samasīho tāva "jātigottakulasūrabhāvehi samānosmī"ti na bhāyati, hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na bhāyanti, khīṇāsavo sakkāyadiṭṭhiyā pahīnattā na bhāyati. Bilāsayāti bile sayantā 4- bilavāsino ahinakulagodhādayo. Udakāsayāti 5- udakavāsino macchakacchapādayo. Vanāsayāti vanavāsino hatthiassagoṇamigādayo. 6- Pavisantīti "idāni āgantvā gaṇhissatī"ti maggaṃ oloketvā pavisanti. Daḷhehīti thirehi. Varattehīti cammarajjūhi. Mahiddhikotiādīsu vijambhanabhūmiyaṃ ṭhatvā dakkhiṇapassādīhi usabhamattaṃ, ujukaṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā, sesamigānaṃ adhipatibhāvena mahesakkhatā, samantā tiyojanaṭṭhāne saddaṃ sutvā palāyantānaṃ vasena mahānubhāvatā veditabbā. @Footnote: 1 cha.Ma. pacchato vāti pāṭho na dissati 2 cha.Ma. gaṇhāti @3 cha.Ma. usabhaṭṭhānāni 4 Ma. bilāsayasattā 5 Sī. dakāsayāti @6 cha.Ma. hatthiassagokaṇṇamigādayo

--------------------------------------------------------------------------------------------- page331.

Evameva khoti bhagavā tesu tesu suttantesu tathā tathā attānaṃ kathesi. "sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā"ti 1- imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi. "bhisakko sallakattoti kho sunakkhatta tathāgatassetaṃ adhivacanan"ti 2- imasmiṃ vejjasadisaṃ, "brāhmaṇoti kho bhikkhave tathāgatassetaṃ adhivacanan"ti 3- imasmiṃ brāhmaṇasadisaṃ, "puriso maggakusaloti kho tissa tathāgatassetaṃ adhivacanan"ti 4- imasmiṃ magguddesakapurisasadisaṃ, "rājāhamasmi selā"ti 5- imasmiṃ rājasadisaṃ. Imasmiṃ pana sutte sīhasadisameva katvā attānaṃ kathento evamāha. Tatrāyaṃ sadisatā:- sīhassa kāñcanaguhādīsu vasanakālo viya hi tathāgatassa dīpaṅkarapādamūle katābhinīhārassa aparimitaṃ kālaṃ pāramiyo pūretvā pacchimabhave paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassīlokadhātuṃ kampetvā vuḍḍhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu nivāsanakālo 6- veditabbo. Sīhassa kāñcanaguhādito nikkhantakālo viya tathāgatassa ekūnatiṃsasaṃvacchare vivaṭena dvārena kanthakaṃ āruyha channasahāyassa nikkhamitvā tīṇi rajjāni atikkamitvā anomānadītīre brahmunā dinnāni kāsāyāni paridahitvā pabbajitassa sattame divase rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavagiri- pabbhāre katabhattakiccassa sammāsambodhiṃ patvā paṭhamameva magadharaṭṭhaṃ āgamanatthāya yāva rañño paṭiññādānakālo. Sīhassa vijambhanakālo viya tathāgatassa dinnapaṭiññassa āḷārakālāma- upasaṅkamanaṃ ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya @Footnote: 1 aṅ. pañcaka. 22/99/137 kakudhavagga (syā) 2 Ma. u. 14/65/48 sunakkhattasutta @3 aṅ. aṭṭhaka. 23/192/352 sativagga (syā) 4 saṃ.kha. 17/84/87 tissasutta @5 Ma.Ma. 13/399/384 selasutta, khu.su. 25/560/447 selasutta @6 Ma. nisinnakālo, cha. nivāsakālo

--------------------------------------------------------------------------------------------- page332.

Piṇḍehi paribhuttakālo veditabbo. Sīhassa sarīravidhunanaṃ viya sāyaṇhasamaye sotthiyena 1- dinnā aṭṭha tiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi thomiyamānassa gandhādīhi pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasanthāraṃ santharitvā 2- caturaṅgaviriyaṃ adhiṭṭhāya nisinnassa 3- taṃkhaṇaṃyeva mārabalaṃ vidhametvā tīsu yāmesu tisso vijjā visodhetvā anulomapaṭilomaṃ paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa sabbaññutañāṇe paṭividdhe tadanubhāvena dasasahassīlokadhātukampanaṃ veditabbaṃ. Sīhassa catuddisāvilokanaṃ viya paṭividdhasabbaññutañāṇasseva sattasattāhaṃ bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase "sve āsāḷhapuṇṇamā bhavissatī"ti paccūsasamaye "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti āḷārudakānaṃ kālakatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ olokanaṃ daṭṭhabbaṃ. Sīhassa gocaratthāya tiyojanagamanakālo viya attano pattacīvaraṃ ādāya "pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī"ti pacchābhatte ajapālanigrodhato vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo. Sīhassa sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena devagaṇena parivutassa "dveme bhikkhave antā pabbajitena na sevitabbā"tiādinā nayena dhammacakkappavattanakālo veditabbo. Imasmiñca pana pade desiyamāne tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassīloka- dhātuṃ paṭicchādesi. Sīhassa saddena khuddakapāṇānaṃ santāsaṃ āpajjanakālo viya tathāgatassa tīṇi lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi @Footnote: 1 cha.Ma. sottiyena 2 cha.Ma. attharitvā @3 Sī.,Ma. nisinnakālato paṭṭhāya nisinnassa

--------------------------------------------------------------------------------------------- page333.

Saṭṭhiyā ca nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukānaṃ devānaṃ ñāṇasantāsassa uppattikālo veditabbo. Aparo nayo:- sīho viya sabbaññutaṃ patto tathāgato, āsayabhūtāya kanakaguhāya nikkhamanaṃ viya gandhakuṭito nikkhamanakālo, vijambhanaṃ viya dhammasabhaṃ upasaṅkamanakālo, disāvilokanaṃ viya parisāvilokanaṃ, sīhanādanadanaṃ viya dhammadesanākālo, gocarāya pakkānaṃ viya paravādanimmathanatthāya 1- gamanaṃ. Aparo nayo:- sīho viya tathāgato, himavantanissitāya kāñcanaguhāya nikkhamanaṃ viya ārammaṇavasena nibbānanissitāya phalasamāpattiyā vuṭṭhānaṃ, vijambhanaṃ viya paccavekkhaṇañāṇaṃ, disāvilokanaṃ viya veneyyasattāvilokanaṃ, sīhanādo viya sampattāya parisāya dhammadesanā, gocarāya pakkamanaṃ viya asampattānaṃ veneyyasattānaṃ santikūpasaṅkamanaṃ veditabbaṃ. Yadāti yasmiṃ kāle. Tathāgatoti heṭṭhā vuttehi aṭṭhahi kāraṇehi tathāgato. Loketi sattaloke. Uppajjatīti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā vā uppajjati nāma, arahattaphale pana patte uppanno nāma. Arahaṃ sammāsambuddhotiādīni visuddhimagge 2- buddhānussatiniddese vitthāritāni. Iti sakkāyoti ayaṃ sakkāyo, ettako sakkāyo, na ito bhiyyo sakkāyo atthīti. Ettāvatā sabhāvato sarasato pariyantato paricchedato parivaṭumato sabbepi pañcupādānakkhandhā dassitā honti. Iti sakkāyasamudayoti ayaṃ sakkāyasamudayo nāma. Ettāvatā "āhārasamudayā rūpasamudayo"tiādi sabbaṃ dassitaṃ hoti. Iti sakkāyanirodhoti 3- ayaṃ sakkāyassa atthaṅgamo. Imināpi "āhāranirodhā rūpanirodho"tiādi sabbaṃ dassitaṃ hoti. @Footnote: 1 Sī. paravādinimmathanatthāya 2 visuddhi. 1/253 chaanussatiniddesa @3 cha.Ma. iti sakkāyassa atthaṅgamoti

--------------------------------------------------------------------------------------------- page334.

Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvāti pañcasu khandhesu paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenāti idha ke ṭhapeti? ariyasāvake deve. Tesaṃ hi khīṇāsavattā cittuttarāsabhayamattampi na uppajjati, saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itarāsaṃ pana devatānaṃ "tāso heso bhikkhave aniccan"ti manasikarontānaṃ 1- cittuttarāsabhayampi, balavavipassanākāle ñāṇabhayampi uppajjati. Bhoti dhammālapanamattametaṃ. Sakkāyapariyāpannāti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati. Abhiññāyāti jānitvā. Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi. Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni soḷasahākārehi saddhiṃ yāva nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampetaṃ dasabalassa pure jātañāṇameva. Tesu dhammadesanāñāṇaṃ gahetabbaṃ. Taṃ panetaṃ yāva aṭṭhārasa- brahmakoṭīhi saddhiṃ aññākoṇḍaññattherassa sotāpattiphalaṃ na uppajjati, tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ. Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampanno. Tādinoti lābhādīhi ekasadisassa.


             The Pali Atthakatha in Roman Book 15 page 328-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7600&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7600&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=287              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1820              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]