ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         2. Saṅgahasuttavaṇṇanā
     [32] Dutiye saṅgahavatthūnīti saṅgaṇhanakāraṇāni. Dānañcātiādīsu ekacco
hi dāneneva saṅgaṇhitabbo hoti, tassa dānameva dātabbaṃ. Peyyavajjanti piyavacanaṃ.
Ekacco hi "ayaṃ dātabbaṃ nāma deti, ekena 3- pana vacanena sabbaṃ makkhetvā
nāseti, kiṃ etassa 4- dānan"ti vattā hoti. Ekacco "ayaṃ kiñcāpi dānaṃ na
deti, kathento pana telena viya makkheti. Esa detu vā mā vā, vacanamevassa
sahassaṃ agghatī"ti vattā hoti. Evarūpo puggalo dānaṃ na paccāsiṃsati, piyavacanameva
paccāsiṃsati. Tassa piyavacanameva vattabbaṃ. Atthacariyāti atthasaṃvaḍḍhanakathā. Ekacco
@Footnote: 1 cha.Ma. sappurisāvassayoti    2 cha.Ma. avassayanaṃ sevanaṃ bhajanaṃ,
@su.vi. 3/354/260 cattārodhammavaṇṇanā     3 cha.Ma. ekekena
@4 cha.Ma. kiṃ tassa
Hi neva dānaṃ, na piyavacanaṃ paccāsiṃsati, attano hitakathaṃ vaḍḍhikathameva paccāsiṃsati.
Evarūpassa puggalassa "idaṃ te kātabbaṃ, idaṃ na kātabbaṃ, evarūpo puggalo
sevitabbo, evarūpo na sevitabbo"ti evaṃ atthacariyakathāva kathetabbā. Samānattatāti
samānasukhadukkhabhāvo. Ekacco hi dānādīsu ekampi na paccāsiṃsati, ekāsane
nisajjaṃ, ekapallaṅke sayanaṃ, ekato bhojananti evaṃ samānasukhadukkhataṃ paccāsiṃsati.
So sace gahaṭṭhassa jātiyā pabbajitassa sīlena sadiso hoti, tassāyaṃ samānattatā
kātabbā. Tattha tattha yathārahanti tesu tesu dhammesu yathānucchavikaṃ samānattatāti
attho. Rathassāṇīva yāyatoti yathā rathassa gacchato āṇi saṅgaho nāma hoti, yānaṃ 1-
saṅgaṇhāti, evamime saṅgahā lokaṃ saṅgaṇhanti. Na mātā puttakāraṇāti yadi mātā
ete saṅgahe puttassa na kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya.
Saṅgahā eteti upayogavacane paccattaṃ. Saṅgahe eteti vā pāṭho. Samavekkhantīti
sammāpekkhanti. Pāsaṃsā ca bhavantīti pasaṃsanīyā ca bhavanti.



             The Pali Atthakatha in Roman Book 15 page 327-328. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7577              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7577              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1617              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1598              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1598              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]