ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       2. Dutiyauruvelasuttavaṇṇanā
     [22] Dutiye sambahulāti bahukā. Brāhmaṇāti huhukajātikena brāhmaṇena
saddhiṃ āgatā brāhmaṇā. Jiṇṇā vuḍḍhāti jarājiṇṇā vayovuḍḍhā. 3- Mahallakāti
jātimahallakā. Addhagatāti tayo vaye addhe atikkantā. Sutaṃ netanti 4- amhehi
sutaṃ etaṃ. Tayidaṃ bho gotama tathevāti bho gotama etaṃ amhehi sutaṃ kāraṇaṃ
tathāeva. Tayidaṃ bho gotama na sampannamevāti taṃ etaṃ abhivādanādīnaṃ akaraṇaṃ
ananucchavikameva.
     Akālavādītiādīsu akāle vadatīti akālavādī. Asabhāvaṃ vadatīti abhūtavādī.
Anatthaṃ vadati, no atthanti anatthavādī. Adhammaṃ vadati, no dhammanti adhammavādī.
Avinayaṃ vadati, no vinayanti avinayavādī. Anidhānavatiṃ vācaṃ bhāsitāti na hadaye
@Footnote: 1 vi.mahā. 4/11/11 pañcavaggiyakathā, Ma.Ma. 13/341/323 bodhirājakumārasutta   2 Ma. kato
@3 cha.Ma. jiṇṇāti jarājiṇṇā. vuḍḍhāti vayovuddhā   4 cha.Ma. sutametanti
Nidhetabbayuttakaṃ vācaṃ bhāsitā. Akālenāti kathetuṃ ayuttakālena. Anapadesanti
apadesarahitaṃ, sāpadesaṃ sakāraṇaṃ katvā na katheti. Apariyantavatinti pariyantarahitaṃ,
na paricchedaṃ dassetvā 1- katheti. Anatthasañhitanti na lokiyalokuttaraatthanissitaṃ
katvā dasseti. 2-  Bālo therotveva saṅkhaṃ gacchatīti andhabālattheroti saṅkhaṃ gacchati.
     Kālavādītiādīni vuttapaṭipakkhavasena veditabbāni. Paṇḍito therotveva saṅkhaṃ
gacchatīti paṇḍiccena samannāgatattā paṇḍito, thirabhāvappattiyā theroti saṅkhaṃ
gacchati.
     Bahussuto hotīti bahuṃ assa sutaṃ hoti, navaṅgasatthusāsanaṃ pālianusandhi-
pubbāparavasena uggahitaṃ hotīti attho. Sutadharoti suttassa ādhārabhūto. Yassa
hi ito gahitaṃ ito palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe
ekaṃ suttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na
sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti,
dasapi vīsatipi vassāni sajjhāyaṃ akarontassa neva nassati, ayaṃ sutadharo
nāma. Sutasannicayoti sutassa sannicayabhūto. Yassa hi sutaṃ  hadayamañjūsāyaṃ sannicitaṃ
silāya likhitalekhā viya suvaṇṇaghaṭe 3- pakkhittasīhavasā viya ca tiṭṭhati, ayaṃ
sutasannicayo nāma. Dhatāti dhatā 4- paguṇā. Ekaccassa hi uggahitabuddhavacanaṃ dhataṃ paguṇaṃ
niccalikaṃ na hoti, "asukaṃ suttaṃ vā jātakaṃ vā kathehī"ti vutte "sajjhāyitvā
saṃsanditvā samanuggāhitvā jānissāmī"ti vadati. Ekaccassa dhataṃ paguṇaṃ
bhavaṅgasotasadisaṃ hoti, "asukaṃ suttaṃ vā jātakaṃ vā kathehī"ti vutte uddharitvā
tameva katheti. Taṃ sandhāya vuttaṃ "dhatā"ti. Vacasā paricitāti suttadasakavaggadasaka-
paṇṇāsadasakavasena vācāya sajjhāyitā. Manasānupekkhitāti cittena anupekkhitā.
@Footnote: 1 Sī. dassetvā dassetvā      2 cha.Ma. katheti
@3 cha.Ma. lekhā viya suvaṇṇapatte   4 cha.Ma. dhātāti dhātā. evamuparipi
Yassa vācāya 1- sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ
hoti, mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya paññāyati, taṃ sandhāyetaṃ vuttaṃ.
Diṭṭhiyā suppaṭividdhāti atthato ca  kāraṇato ca paññāya suppaṭividdhā.
     Ābhicetasikānanti abhicetoti abhikkantaṃ visuddhacittaṃ vuccati, adhicittaṃ vā,
abhicetasi jātāni ābhicetasikāni, abhicetosannissitānīti vā ābhicetasikāni.
Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo
vuccati, tattha sukhavihārabhūtānanti attho. Rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi
appetvā nisinnā jhāyino imasmiṃyeva  attabhāve asaṅkiliṭṭhaṃ nekkhammasukhaṃ
vindanti, tasmā "diṭṭhadhammasukhavihārānan"ti 2- vuccati. Nikāmalābhīti nikāmena
lābhī, attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ samatthoti vuttaṃ
hoti. Akicchalābhīti sukheneva paccanīkadhamme vikkhambhetvā samāpajjituṃ samatthoti
vuttaṃ hoti. Akasiralābhīti akasirānaṃ lābhī vipulānaṃ, yathāparicchedena vuṭṭhātuṃ
samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti, na pana icchiticchitakkhaṇe
samāpajjituṃ sakkoti. Ekacco sakkoti tathāsamāpajjituṃ, pāripanthike ca pana
kicchena vikkhambheti. Ekacco tathā ca samāpajjati, pāripanthike ca akiccheneva
vikkhambheti, na pana 3-  sakkoti nāḷikayantaṃ viya yathāparicchedeyeva vuṭṭhātuṃ. Yassa
pana ayaṃ tividhāpi sampadā atthi, so "akicchalābhī akasiralābhī"ti vuccati. Āsavānaṃ
khayātiādīni vuttatthāneva. Evamidha sīlampi 4- khīṇāsavasseva sīlaṃ bāhusaccampi
khīṇāsavasseva bāhusaccaṃ, 4- jhānānipi khīṇāsavasseva  vaḷañjanakajjhānāni kathitāni.
"āsavānaṃ khayā"tiādīhi pana arahattaṃ kathitaṃ. Phalena cettha maggakiccaṃ pakāsitanti
veditabbaṃ.
@Footnote: 1 Ma. yassa vā tassa vā
@2 cha.Ma. diṭṭhadhammasukhavihārānīti     3 cha.Ma. ayaṃ saddo na dissati
@4-4  cha.Ma. bāhusaccampi khīṇāsavasseva sīlaṃ bāhusaccañca
     Uddhatenāti uddhaccasahagatena. Samphañcāti samphappalāpaṃ. 1- Asamāhitasaṅkappoti
aṭṭhapitasaṅkapPo. Magoti magasadiso. 2- Ārāti dūre. Thāvareyyamhāti thāvarabhāvato.
3- Pāpadiṭṭhīti lāmakadiṭṭhi. Anādaroti ādararahito. Sutavāti sutena upagato.
Paṭibhāṇavāti duvidhena paṭibhāṇena samannāgato. Paññāyatthaṃ vipassatīti saha
vipassanāya maggapaññāya catunnaṃ saccānaṃ atthaṃ vinivijjhitvā passati. Pāragū
sabbadhammānanti sabbesaṃ khandhādidhammānaṃ pāraṃ gato, abhiññāpāragū pariññāpāragū
pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragūti evaṃ chabbidhena
pāragamanena sabbadhammānaṃ pāraṃ pariyosānaṃ gato. Akhiloti rāgakhilādivirahito.
Paṭibhāṇavāti duvidheneva paṭibhāṇena samannāgato. Brahmacariyassa kevalīti
sakalabrahmacariyo. Sesamettha uttānamevāti.



             The Pali Atthakatha in Roman Book 15 page 298-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6899              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6899              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=790              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=734              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=734              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]