ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                           3. Uruvelavagga
                       1. Paṭhamauruvelasuttavaṇṇanā
     [21] Tatiyassa paṭhame uruvelāyanti ettha uruvelā mahāvelā, mahā-
vālikārāsīti attho. Athavā urūti vālikā vuccati, velāti mariyādā.
Velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo. Atīte kira
anuppanne buddhe dasasahassā  kulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese
viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu "kāyakammavacīkammāni nāma
paresaṃpi pākaṭāni honti, manokammaṃ pana apākaṭaṃ. Tasmā yo kāmavitakkaṃ  vā
byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma natthi. So
attanāva attānaṃ codetvā pattapuṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākiratu,
idamassa daṇḍakamman"ti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha
pattapuṭena vālikaṃ ākirati, evaṃ tattha anukkamena mahāvālikārāsi jāto. 4-
@Footnote: 1 Ma. salākabhattādīni            2 cha.Ma. asaṃyatāti
@3 Sī.,i.,ka. parisakkasāvo       4 ka....rāsī jātā
Tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi, taṃ sandhāya vuttaṃ
"uruvelāti mahāvelā, mahāvālikārāsīti attho"ti. Tameva sandhāya vuttaṃ "athavā
urūti vālikā vuccati, velāti mariyādā, velātikkamanahetu āhaṭā uru
uruvelāti evamettha attho daṭṭhabbo"ti.
     Najjā nerañjarāya tīreti uruvelagāmaṃ nissāya nerañjarānadītīre viharāmīti
dasseti. Ajapālanigrodheti ajapālakā tassa nigrodhassa chāyāya nisīdantipi
tiṭṭhantipi, tasmā so ajapālanigrodhotveva saṅkhaṃ gato, tassa heṭṭhāti attho.
Paṭhamābhisambuddhoti sambuddho hutvā paṭhamameva. Udapādīti ayaṃ vitakko pañcame
sattāhe udapādi. Kasmā udapādīti? sabbabuddhānaṃ āciṇṇattā ceva
pubbāsevanatāya ca. Tattha pubbāsevanāya pakāsanatthaṃ tittirajātakaṃ 1- āharitabbaṃ.
Tittiravānarahatthino 2- kira ekasmiṃ padese viharantā "yo amhākaṃ mahallako,
tasmiṃ sagāravā viharissāmā"ti nigrodhaṃ dassetvā "ko nu kho amhākaṃ
mahallako"ti vīmaṃsantā tittirassa mahallakabhāvaṃ ñatvā tassa jeṭṭhāpacāyana-
kammaṃ katvā aññamaññaṃ samaggā sammodamānā viharitvā saggaparāyanā ahesuṃ.
Taṃ kāraṇaṃ ñatvā rukkhe adhivaṭṭhā devatā imaṃ gāthamāha:-
            "ye vuḍḍhamapacāyanti        narā dhammassa kovidā
             diṭṭhe dhamme ca pāsaṃsā 3- samparāye ca suggatī"ti. 1-
     Evaṃ ahetukatiracchānayoniyaṃ nibbattopi tathāgato sagāravavāsaṃ rocesi,
idāni kasmā na rocessatīti. Agāravoti aññasmiṃ gāravarahito, kañci
garuṭṭhāne aṭṭhapetvāti attho. Appatissoti patissayarahito, kañci jeṭṭhakaṭṭhāne
aṭṭhapetvāti attho.  samaṇaṃ vā brāhmaṇaṃ vāti ettha
@Footnote: 1 khu.jā.27/37/12 tittirajātaka (syā)   2 cha.Ma. hatthivānaratittirā
@3 cha.Ma. diṭṭheva dhamme pāsaṃsā
Samitapāpavāhitapāpāyeva samaṇabrāhmaṇā adhippetā. Sakkatvā garuṃ katvāti
sakkaccañceva 1- katvā garukārañca 2- upaṭṭhapetvā.
     Sadevake loketiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha māra-
brahmesu gahitesupi māro nāma vasavattī sabbesaṃ upari vasaṃ vatteti. Mahābrahmā 3-
nāma mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷe 4- ālokaṃ pharati, dvīhi dvīsu,
dasahi aṅgulīhi dasasupi 5- cakkavāḷasahassesu ālokaṃ pharati. So iminā sīla-
sampannataroti vattuṃ mā labhantūti samārake sabrahmaketi visuṃ vuttaṃ. Tathā
samaṇā nāma ekakanikāyādivasena bahussutā sīlavanto paṇḍitā, brāhmaṇāpi
vutthuvijjādivasena bahussutā paṇḍitā. Te iminā sīlasampannatarāti 6- vattuṃ mā
labhantūti sassamaṇabrāhmaṇiyā pajāyāti vuttaṃ. Sadevamanussāyāti idaṃ pana nippadesato
dassanatthaṃ gahitameva gahetvā vuttaṃ. Apicettha purimāni tīṇi padāni lokavasena
vuttāni, pacchimāni dve padāni 7- pajāvasena. Sīlasampannataranti sīlena sampannataraṃ,
adhikataranti attho. Ettha ca sīlādayo cattāro dhammā lokiyalokuttarā
kathitā, vimuttiñāṇadassanaṃ lokiyameva. Paccavekkhaṇañāṇañca. 8- Pāturahosīti
"ayaṃ satthā avīcito yāva bhavaggā sīlādīhi attanā adhikataraṃ apassanto
`mayā paṭividdhanavalokuttaradhammameva sakkatvā upanissāya viharissāmī'ti cinteti,
kāraṇaṃ bhagavā cinteti, atthaṃ vuḍḍhivisesaṃ cinteti, gacchāmissa ussāhaṃ
janessāmī"ti cintetvā purato pākaṭo ahosi, abhimukhe 9- aṭṭhāsīti attho.
     Vihaṃsu viharanti cāti ettha yo vadeyya "viharantīti vacanato paccuppannepi
bahū buddhā"ti, so "bhagavāpi bhante etarahi arahaṃ sammāsambuddho"ti iminā
vacanena paṭibāhitabbo.
@Footnote: 1 Ma. sukkārañceva, cha. sakkārañceva     2 Ma. garubhāvañca    3 cha.Ma. brahmā
@4 cha. cakkavāḷasahasse           5 cha.Ma. dasasu       6 cha.Ma. sampannatarā
@7 cha.Ma. ayaṃ pāṭho na dissati  8 Ma. paccavekkhaṇañca, cha. paccavekkhaṇañāṇameva hetaṃ
@9  Ma. abhimukho
             "na me ācariyo atthi      sadiso me na vijjati
              sadevakasmiṃ lokasmiṃ        natthi me paṭipuggalo"ti- 1-
ādīhi cassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmāti yasmā
sabbepi buddhā saddhammagaruno, tasmā. Mahattamabhikaṅkhatāti mahantabhāvaṃ patthayamānena.
Saraṃ buddhānasāsananti buddhānaṃ sāsanaṃ sarantena.
     Yatoti yasmiṃ kāle. Mahattena samannāgatoti rattaññumahattaṃ vepullamahattaṃ
brahmacariyamahattaṃ lābhaggamahattanti iminā catubbidhena mahattena samannāgato.
Atha me saṃghepi gāravoti  atha mayhaṃ saṃghepi gāravo jāto. 2- Kasmiṃ
pana kāle bhagavatā saṃghe gāravo katoti? mahāpajāpatiyā dussayugadānakāle.
Tadā hi bhagavā attano upanītadussayugaṃ "saṃghe gotami dehi, saṃghe te dinne
ahañceva pūjito bhavissāmi saṃgho cā"ti vadanto saṃghe gāravaṃ akāsi nāma.



             The Pali Atthakatha in Roman Book 15 page 295-298. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6826              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6826              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=753              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=690              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=690              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]