ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        4. Saṃvarasuttavaṇṇanā
     [14] Catutthe padhānānīti viriyāni. Saṃvarappadhānanti cakkhādīni saṃvarantassa
uppannaviriyaṃ. Pahānappadhānanti kāmavitakkādayo pajahantassa uppannaviriyaṃ.
Bhāvanāppadhānanti sambojjhaṅge bhāventassa uppannaviriyaṃ. Anurakkhanāppadhānanti
samādhinimittaṃ anurakkhantassa uppannaviriyaṃ.
     Vivekanissitantiādīsu viveko virāgo nirodhoti tīṇipi nibbānassa nāmāni.
Nibbānañhi upadhivivekattā viveko, taṃ āgamma rāgādayo virajjantīti virāgo,
nirujjhantīti nirodho. Tasmā vivekanissitantiādīsu ārammaṇavasena vā adhigantabba-
vasena vā nibbānanissitanti attho. Vossaggapariṇāminti ettha dve vossaggā
pariccāgavossaggo ca pakkhandanavossaggo ca. Tattha vipassanā tadaṅgavasena kilese
ca khandhe ca rāgaṃ pariccajatīti 4- pariccāgavossaggo. Maggo ārammaṇavasena nibbānaṃ
pakkhandatīti pakkhandanavossaggo. Tasmā vossaggapariṇāminti yathā bhāviyamāno
satisambojjhaṅgo vossaggatthāya pariṇāmati, vipassanābhāvañca maggabhāvañca
pāpuṇāti, evantaṃ bhāvetīti ayamettha attho. Sesapadesupi eseva nayo. Bhaddakanti
laddhakaṃ. Samādhinimittaṃ vuccati aṭṭhikasaññādivasena adhigato samādhiyeva. Anurakkhatīti
samādhipaccanīkadhamme 5- rāgadosamohe sosento 6- rakkhati. Ettha ca aṭṭhikasaññādikā
@Footnote: 1 cha.Ma. sukhitā        2 Ma. asādento
@3 saṃ. kha. 17/76/68 arahantasutta    4 Sī. khandhe ca pariccajatīti,
@su.vi. 3/310/216 ariyavaṃsacatukkavaṇṇanā  5 Ma. samādhipariyuṭṭhitadhamme,
@ka. samādhipaccatthikadhamme  6 cha.Ma. sodhento
Pañceva saññā vuttā, imasmiṃ pana ṭhāne dasapi asubhāni vitthāretvā kathetabbāni.
Tesaṃ vitthāro visuddhimagge 1-  vuttoyeva. Gāthāyaṃ saṃvarādināmena
saṃvarādinipphādakaṃ 2- viriyameva vuttaṃ. Khayaṃ dukkhassa pāpuṇeti dukkhakkhayasaṅkhātaṃ
arahattaṃ pāpuṇeyyāti.



             The Pali Atthakatha in Roman Book 15 page 292-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6753              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6753              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=628              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=618              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=618              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]