ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          2. Sīlasuttavaṇṇanā
     [12] Dutiye sampannasīlāti paripuṇṇasīlā. Sampannapātimokkhāti paripuṇṇa-
pātimokkhā. Pātimokkhasaṃvarasaṃvutāti pātimokkhasaṃvarasīlena saṃvutā pihitā upetā
hutvā viharatha. Ācāragocarasampannāti ācārena ca gocarena ca sampannā
samupāgatā bhavatha. Aṇumattesu vajjesūti aṇuppamāṇesu dosesu. Bhayadassāvinoti
tāni aṇumattāni vajjāni bhayato dassanasīlā. Samādāya sikkhatha sikkhāpadesūti
sabbattha sikkhākoṭṭhāsesu taṃ taṃ samādātabbaṃ 3- samādāya gahetvā sikkhatha.
"sampannasīlānaṃ .pe. Sikkhāpadesū"ti ettakena dhammakkhānena 4- sikkhattaye
samādapetvā ceva paṭiladdhaguṇesu ca vaṇṇaṃ kathetvā idāni uttariṃ kātabbatthaṃ 5-
dassento kimassātiādimāha. Tattha kimassāti kiṃ bhaveyya.
@Footnote: 1 Ma. na nibbinnaṃ pariccattaṃ vigatantaṃ           2 cha.Ma. arahattamaggasaṅkhātaṃ
@3 cha.Ma. sabbasikkhākoṭṭhāsesu samādātabbaṃ  4 Ma. dhammena   5 cha.Ma. uttari kātabbaṃ
     Yatañcareti yathā caranto yato hoti saṃyato, 1- evaṃ careyya. Esa nayo
sabbattha. Accheti nisīdeyya. Yatametaṃ 2- pasārayeti yaṃ aṅgapaccaṅgaṃ pasāreyya, taṃ
yataṃ passaddhameva 3- katvā pasāreyya. Uddhanti upari. Tiriyanti majjhaṃ. Apācīnanta
adho. Ettāvatā atītā paccuppannā anāgatā ca pañcakkhandhā kathitā. Yāvatāti
paricchedavacanaṃ. Jagato gatīti lokassa nipphatti. Samavekkhitā ca dhammānaṃ, khandhānaṃ
udayabbayanti etesaṃ sabbaloke atītādibhedānaṃ pañcakkhandhadhammānaṃ udayañca
vayañca samavekkhitā, "pañcannaṃ khandhānaṃ 4- udayaṃ passanto pañcavīsati lakkhaṇāni
passati, vayaṃ passanto pañcavīsati lakkhaṇāni passatī"ti vuttehi samapaññāsāya
lakkhaṇehi sammā avekkhitā hoti. Cetosamathasāmīcinti cittasamathassa anucchavikaṃ
paṭipadaṃ. Sikkhamānanti paṭipajjamānaṃ, pūrayamānanti attho. Pahitattoti pesitatto.
Āhūti kathayanti. Sesamettha uttānameva. Imasmiṃ pana sutte sīlamissakaṃ kathetvā
gāthāsu khīṇāsavo kathito.



             The Pali Atthakatha in Roman Book 15 page 290-291. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6713              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6713              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=135              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=556              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=540              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=540              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]