ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page287.

9. Taṇhuppādasuttavaṇṇanā [9] Navame uppajjati etesūti uppādā. Kā uppajjati? taṇhā. Taṇhāya uppādā taṇhuppādā, taṇhāvatthūni taṇhākāraṇānīti attho. Cīvarahetūti "kattha manāpaṃ cīvaraṃ labhissāmī"ti cīvarakāraṇā uppajjati. Itibhavābhava- hetūti ettha itīti nidassanatthe 1- nipāto. Yathā cīvarādihetu, evaṃ bhavābhavahetupīti attho. Bhavābhavoti cettha paṇītappaṇītatarāni 2- sappinavanītādīna adhippetāni. Sampattibhavesu paṇītatarapaṇītatamabhavotipi vadanti. 3- Taṇhādutiyoti ayañhi satto anamatagge saṃsāravaṭṭe saṃsaranto na ekakova saṃsarati, taṇhaṃ pana dutiyikaṃ labhantova saṃsarati. Tena vuttaṃ "taṇhādutiyo"ti. Itthabhāvaññathābhāvanti ettha itthabhāvo nāma ayaṃ attabhāvo, aññathābhāvo nāma anāgatattabhāvo. Evarūpo vā aññopi attabhāvo itthabhāvo nāma, na evarūpo aññathābhāvo nāma. Taṃ itthabhāvaññathābhāvaṃ. Saṃsāranti khandhadhātu- āyatanapaṭipāṭiṃ. 4- Nātivattatīti nātikkamati. Evamādīnavaṃ ñatvāti evaṃ atītānāgata- paccuppannesu khandhesu ādīnavaṃ jānitvā. Taṇhaṃ dukkhassa sambhavanti taṇhaṃ ca 5- "ayaṃ vaṭṭadukkhassa sambhavo pabhavo 6- kāraṇan"ti evaṃ jānitvā. Ettāvatā imassa bhikkhuno vipassanaṃ vaḍḍhetvā arahattappattabhāvo dassito. Idāni taṃ khīṇāsavaṃ thomento vītataṇhotiādimāha. Tattha anādānoti niggahaṇo. Sato bhikkhu paribbajeti satisampajaññavepullappatto 7- khīṇāsavo bhikkhu sato sampajāno careyya vihareyyāti attho. Iti suttante vaṭṭaṃ kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitanti. @Footnote: 1 Sī. nidassane 2 cha.Ma. paṇītatarāni @3 cha.Ma. vadantiyeva 4 cha.Ma. khandhadhātuāyatanānaṃ paṭipāṭiṃ @5 Ma. taṇhaṃva 6 cha.Ma. ayaṃ vaṭṭadukkhasambhūto sabhāvo @7 Sī. satisampajaññe vepullappatto


             The Pali Atthakatha in Roman Book 15 page 287. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6634&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6634&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=82              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=332              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=357              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=357              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]