ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page279.

Catukkanipātavaṇṇanā 1. Paṭhamapaṇṇāsaka 1. Bhaṇḍagāmavagga 1. Anubuddhasuttavaṇṇanā [1] Catukkanipātassa paṭhame ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena appaccakkhakiriyāya. Dīghamaddhānanti cirakālaṃ. Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanāgamana- vasena 1- saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Athavā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mama ceva tumhākañca ahosīti evamettha attho veditabbo. Ariyassāti niddosassa. Sīlasamādhipaññāti ime pana tayopi 2- dhammā maggaphalasampayuttāva veditabbā, vimuttināmena phalameva niddiṭṭhaṃ. Bhavataṇhāti bhavesu taṇhā. Bhavanettīti bhavarajju. Taṇhāyaeva etaṃ nāmaṃ. Tāya hi sattā goṇā viya gīvāyaṃ bandhitvā taṃ taṃ bhavaṃ niyyanti. 3- Tasmā bhavanettīti vuccati. Anuttarāti lokuttaRā. Dukkhassantakaroti vaṭṭadukkhassa antakaro. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti kilesaparinibbānena parinibbuto. Idamassa bodhimaṇḍe paṭhamaparinibbānaṃ, pacchā pana yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbuto yathānusandhinā desanaṃ niṭṭhapesi.


             The Pali Atthakatha in Roman Book 15 page 279. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6449&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6449&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]