ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         3. Bālavaggavaṇṇanā
      [22] Tatiyassa paṭhame accayaṃ accayato na passatīti "aparajjhitvā aparaddhaṃ
mayā"ti attano aparādhaṃ na passati aparaddhaṃ mayāti vatvā daṇḍakammaṃ
āharitvā na khamāpetīti attho. Accayaṃ desentassāti evaṃ vatvā daṇḍakammaṃ
āharitvā khamāpentassa. Yathādhammaṃ na paṭiggaṇhātīti "puna evaṃ na karissāmi,
khamatha me"ti vuccamāno accayaṃ imaṃ yathādhammaṃ yathāsabhāvaṃ na paṭiggaṇhāti. "ito
paṭṭhāya puna evarūpaṃ mā akāsi, khamāmi tuyhan"ti na vadati. Sukkapakkho
vuttapaṭipakkhanayeneva veditabbo.
      [23] Dutiye abbhācikkhantīti abhibhavitvā ācikkhanti, abhūtena vadanti.
Dosantaroti abbhantare patiṭṭhitadoso. 2- Evarūpo hi "natthi samaṇassa gotamassa
@Footnote: 1 i. aṭṭhakathā dunnītā 2 cha.Ma. antare patitadoso

--------------------------------------------------------------------------------------------- page29.

Uttarimanussadhammo"tiādīni vadanto sunakkhatto viya tathāgataṃ abbhācikkhati. Saddho vā duggahitenāti yo vā 1- ñāṇavirahitāya saddhāya atisaddho hoti muduppasanno, 2- sopi "buddho nāma sabbalokuttaro, sabbe tassa kesādayo battiṃsakoṭṭhāsā lokuttarāyevā"tiādinā nayena duggahitaṃ gaṇhitvā tathāgataṃ abbhācikkhati. Tatiye uttānamevāti. 3- [25] Catutthe neyyatthaṃ suttantanti yassa attho netabbo, taṃ netabbatthaṃ suttantaṃ. Nītattho suttantoti dīpetīti kathitattho ayaṃ suttantoti vadati. Tattha "ekapuggalo bhikkhave, dveme bhikkhave puggalā, tayome bhikkhave puggalā, cattārome bhikkhave puggalā"ti evarūpo suttanto neyyattho nāma. Ettha hi kiñcāpi sammāsambuddhena "ekapuggalo bhikkhave"tiādi vuttaṃ, paramatthato pana puggalo nāma natthīti evamassa attho netabbova hoti. Ayaṃ pana attano bālatāya nītattho ayaṃ suttantoti dīpeti. Paramatthato hi puggale asati na tathāgato "ekapuggalo bhikkhave"tiādīni vadeyya. Yasmā pana tena vuttaṃ, tasmā paramatthato atthi puggaloti gaṇhanto taṃ neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti. Nītatthanti aniccaṃ dukkhaṃ anattāti evaṃ kathitatthaṃ. Ettha hi aniccameva dukkhameva anattāyevāti attho. Ayaṃ pana attano bālatāya "neyyattho ayaṃ suttanto, atthamassa āharissāmī"ti "niccaṃ nāma atthi, sukhannāma atthi, attā nāma atthī"ti gaṇhanto nītatthaṃ suttantaṃ neyyattho suttantoti dīpeti nāma. Pañcame 4- uttānatthamevāti. [27] Chaṭṭhe paṭicchannakammantassāti pāpakammassa. Pāpaṃ hi paṭicchādetvā karonti. No cepi paṭicchādetvā karonti, pāpakammaṃ paṭicchannamevāti @Footnote: 1 cha.Ma. yo hi 2 cha.Ma., i. muddhappasanno @3 cha.Ma. tatiyaṃ uttānatthamevāti, i. tatiyaṃ uttānatthameva 4 cha.Ma. pañcamaṃ

--------------------------------------------------------------------------------------------- page30.

Vuccati. Nirayoti sahokāsakā khandhā. Tiracchānayoniyaṃ khandhāva labbhanti. Sattamaṭṭhame uttānamevāti. 1- [30] Navame paṭiggāhāti paṭiggahitā, 2- dussīlaṃ puggalaṃ dve ṭhānāni paṭiggaṇhantīti attho. [31] Dasame atthavaseti kāraṇāni. Araññavanapaṭṭhānīti araññāni ca vanapaṭṭhāni ca. Tattha kiñcāpi abhidhamme nippariyāyena "nikkhamitvā bahiindakhīlā, sabbametaṃ araññan"ti 3- vuttaṃ. Tathāpi yaṃ taṃ "pañcadhanusatikaṃ pacchiman"ti 4- āraññikaṅganipphādanasenāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anūpacāraṭṭhānaṃ, yattha na kasīyati na vapīyati. Pantānīti pariyantāni atidūrāni. Diṭṭhadhammasukhavihāranti lokiyalokuttaraṃ 5- phāsuvihāraṃ. Pacchimañca janataṃ anukampamānoti pacchime mama sāvake anukampanto. [32] Ekādasame vijjābhāgiyāti vijjākoṭṭhāsikā. Samathoti cittekaggatā. Vipassanāti saṅkhārapariggāhakañāṇaṃ. Kimatthamanubhotīti 6- katamaṃ atthaṃ ārādheti sampādeti paripūreti. Cittaṃ bhāvīyatīti maggacittaṃ bhāvīyati brūhīyati vaḍḍhīyati. Yo rāgo, so pahīyatīti yo rajjanakavasena rāgo, so pahīyati. Rāgo hi maggacittassa paccanīko, maggacittaṃ rāgassa ca. Rāgakkhaṇe maggacittaṃ natthi, maggacittakkhaṇe rāgo natthi. Yadā pana rāgo uppajjati, tadā maggacittassa uppattiṃ nivāreti, padaṃ pacchindati. Yathā pana maggacittaṃ uppajjati, tadā rāgaṃ samūlakaṃ ubbaṭṭetvā samugghātentameva uppajjati. Tena vuttaṃ "rāgo pahīyatī"ti. Vipassanā bhikkhave bhāvitāti vipassanāñāṇaṃ brūhitaṃ vaḍḍhitaṃ. Paññā bhāvīyatīti @Footnote: 1 cha.Ma. sattamaṭṭhamāni uttānatthāneva 2 cha.Ma.,i. paṭiggāhakā @3 abhi. vi. 35/529/302 jhānavibhaṅga 4 vi. mahāvi. 2/654/97 sāsaṅkasikkhāpada @5 Ma. lokuttaraṃ 6 cha.Ma. kamatthamanubhotīti

--------------------------------------------------------------------------------------------- page31.

Maggapaññā bhāvīyati brūhīyati vaḍḍhīyati. Yā avijjā, sā pahīyatīti aṭṭhasu ṭhānesu vaṭṭamūlikā mahāavijjā pahīyati. Avijjā hi maggapaññāya paccanīkā, maggapaññā avijjāya. Avijjākkhaṇe maggapaññā natthi, maggapaññākkhaṇe avijjā natthi. Yadā pana avijjā uppajjati, tadā maggapaññāya uppattiṃ nivāreti, padaṃ pacchindati. Yadā maggapaññā uppajjati, tadā avijjaṃ samūlikaṃ ubbaṭṭetvā samugghātayamānāva uppajjati. Tena vuttaṃ "avijjā pahīyatī"ti. Iti maggacittaṃ maggapaññāti dvepi sahajātadhammāva kathitā. Rāgupakkiliṭṭhaṃ vā bhikkhave cittaṃ na vimuccatīti rāgena upakkiliṭṭhattā maggacittaṃ na vimuccatīti dasseti. Avijjūpakkiliṭṭhā vā paññā na bhāvīyatīti avijjāya upakkiliṭṭhattā maggapaññā na bhāvīyatīti dasseti. Iti kho bhikkhaveti evaṃ kho bhikkhave. Rāgavirāgā cetovimuttīti rāgassa khayavirāgena cetovimutti nāma hoti. Phalasamādhissetaṃ nāmaṃ. Avijjāvirāgā paññāvimuttīti avijjāya khayavirāgena paññāvimutti nāma hoti. Imasmiṃ sutte nānākkhaṇikā samādhivipassanā 1- kathitāti. Bālavaggo tatiyo. -----------


             The Pali Atthakatha in Roman Book 15 page 28-31. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=635&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=635&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=267              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1547              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1547              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]