ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         3. Bālavaggavaṇṇanā
      [22] Tatiyassa paṭhame accayaṃ accayato na passatīti "aparajjhitvā aparaddhaṃ
mayā"ti attano aparādhaṃ na passati aparaddhaṃ mayāti vatvā daṇḍakammaṃ
āharitvā na khamāpetīti attho. Accayaṃ desentassāti evaṃ vatvā daṇḍakammaṃ
āharitvā khamāpentassa. Yathādhammaṃ na paṭiggaṇhātīti "puna evaṃ na karissāmi,
khamatha me"ti vuccamāno accayaṃ imaṃ yathādhammaṃ yathāsabhāvaṃ na paṭiggaṇhāti. "ito
paṭṭhāya puna evarūpaṃ mā akāsi, khamāmi tuyhan"ti na vadati. Sukkapakkho
vuttapaṭipakkhanayeneva veditabbo.
      [23] Dutiye abbhācikkhantīti abhibhavitvā ācikkhanti, abhūtena vadanti.
Dosantaroti abbhantare patiṭṭhitadoso. 2- Evarūpo hi "natthi samaṇassa gotamassa
@Footnote: 1 i. aṭṭhakathā dunnītā 2 cha.Ma. antare patitadoso
Uttarimanussadhammo"tiādīni vadanto sunakkhatto viya tathāgataṃ abbhācikkhati. Saddho
vā duggahitenāti yo vā 1- ñāṇavirahitāya saddhāya atisaddho hoti muduppasanno, 2-
sopi "buddho nāma sabbalokuttaro, sabbe tassa kesādayo battiṃsakoṭṭhāsā
lokuttarāyevā"tiādinā nayena duggahitaṃ gaṇhitvā tathāgataṃ abbhācikkhati. Tatiye
uttānamevāti. 3-
      [25] Catutthe neyyatthaṃ suttantanti yassa attho netabbo, taṃ netabbatthaṃ
suttantaṃ. Nītattho suttantoti dīpetīti kathitattho ayaṃ suttantoti vadati. Tattha
"ekapuggalo bhikkhave, dveme bhikkhave puggalā, tayome bhikkhave puggalā, cattārome
bhikkhave puggalā"ti evarūpo suttanto neyyattho nāma. Ettha hi kiñcāpi
sammāsambuddhena "ekapuggalo bhikkhave"tiādi vuttaṃ, paramatthato pana puggalo nāma
natthīti evamassa attho netabbova hoti. Ayaṃ pana attano bālatāya nītattho
ayaṃ suttantoti dīpeti. Paramatthato hi puggale asati na tathāgato "ekapuggalo
bhikkhave"tiādīni vadeyya. Yasmā pana tena vuttaṃ, tasmā paramatthato atthi puggaloti
gaṇhanto taṃ neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti. Nītatthanti aniccaṃ
dukkhaṃ anattāti evaṃ kathitatthaṃ. Ettha hi aniccameva dukkhameva anattāyevāti
attho. Ayaṃ pana attano bālatāya "neyyattho ayaṃ suttanto, atthamassa āharissāmī"ti
"niccaṃ nāma atthi, sukhannāma atthi, attā nāma atthī"ti gaṇhanto nītatthaṃ
suttantaṃ neyyattho suttantoti dīpeti nāma. Pañcame 4- uttānatthamevāti.
      [27] Chaṭṭhe paṭicchannakammantassāti pāpakammassa. Pāpaṃ hi paṭicchādetvā
karonti. No cepi paṭicchādetvā karonti, pāpakammaṃ paṭicchannamevāti
@Footnote: 1 cha.Ma. yo hi 2 cha.Ma., i. muddhappasanno
@3 cha.Ma. tatiyaṃ uttānatthamevāti, i. tatiyaṃ uttānatthameva 4 cha.Ma. pañcamaṃ
Vuccati. Nirayoti sahokāsakā khandhā. Tiracchānayoniyaṃ khandhāva labbhanti.
Sattamaṭṭhame uttānamevāti. 1-
      [30] Navame paṭiggāhāti paṭiggahitā, 2- dussīlaṃ puggalaṃ dve ṭhānāni
paṭiggaṇhantīti attho.
      [31] Dasame atthavaseti kāraṇāni. Araññavanapaṭṭhānīti araññāni ca
vanapaṭṭhāni ca. Tattha kiñcāpi abhidhamme nippariyāyena "nikkhamitvā bahiindakhīlā,
sabbametaṃ araññan"ti 3- vuttaṃ. Tathāpi yaṃ taṃ "pañcadhanusatikaṃ pacchiman"ti 4-
āraññikaṅganipphādanasenāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ. Vanapatthanti
gāmantaṃ atikkamitvā manussānaṃ anūpacāraṭṭhānaṃ, yattha na kasīyati na vapīyati.
Pantānīti pariyantāni atidūrāni. Diṭṭhadhammasukhavihāranti lokiyalokuttaraṃ 5-
phāsuvihāraṃ. Pacchimañca janataṃ anukampamānoti pacchime mama sāvake anukampanto.
      [32] Ekādasame vijjābhāgiyāti vijjākoṭṭhāsikā. Samathoti cittekaggatā.
Vipassanāti saṅkhārapariggāhakañāṇaṃ. Kimatthamanubhotīti 6- katamaṃ atthaṃ ārādheti
sampādeti paripūreti. Cittaṃ bhāvīyatīti maggacittaṃ bhāvīyati brūhīyati vaḍḍhīyati.
Yo rāgo, so pahīyatīti yo rajjanakavasena rāgo, so pahīyati. Rāgo hi maggacittassa
paccanīko, maggacittaṃ rāgassa ca. Rāgakkhaṇe maggacittaṃ natthi, maggacittakkhaṇe
rāgo natthi. Yadā pana rāgo uppajjati, tadā maggacittassa uppattiṃ nivāreti,
padaṃ pacchindati. Yathā pana maggacittaṃ uppajjati, tadā rāgaṃ samūlakaṃ ubbaṭṭetvā
samugghātentameva uppajjati. Tena vuttaṃ "rāgo pahīyatī"ti.
      Vipassanā bhikkhave bhāvitāti vipassanāñāṇaṃ brūhitaṃ vaḍḍhitaṃ. Paññā bhāvīyatīti
@Footnote: 1 cha.Ma. sattamaṭṭhamāni uttānatthāneva  2 cha.Ma.,i. paṭiggāhakā
@3 abhi. vi. 35/529/302 jhānavibhaṅga  4 vi. mahāvi. 2/654/97 sāsaṅkasikkhāpada
@5 Ma. lokuttaraṃ  6 cha.Ma. kamatthamanubhotīti
Maggapaññā bhāvīyati brūhīyati vaḍḍhīyati. Yā avijjā, sā pahīyatīti aṭṭhasu ṭhānesu
vaṭṭamūlikā mahāavijjā pahīyati. Avijjā hi maggapaññāya paccanīkā, maggapaññā
avijjāya. Avijjākkhaṇe maggapaññā natthi, maggapaññākkhaṇe avijjā natthi.
Yadā pana avijjā uppajjati, tadā maggapaññāya uppattiṃ nivāreti, padaṃ pacchindati.
Yadā maggapaññā uppajjati, tadā avijjaṃ samūlikaṃ ubbaṭṭetvā samugghātayamānāva
uppajjati. Tena vuttaṃ "avijjā pahīyatī"ti. Iti maggacittaṃ maggapaññāti dvepi
sahajātadhammāva kathitā.
      Rāgupakkiliṭṭhaṃ vā bhikkhave cittaṃ na vimuccatīti rāgena upakkiliṭṭhattā
maggacittaṃ na vimuccatīti dasseti. Avijjūpakkiliṭṭhā vā paññā na bhāvīyatīti
avijjāya upakkiliṭṭhattā maggapaññā na bhāvīyatīti dasseti. Iti kho bhikkhaveti
evaṃ kho bhikkhave. Rāgavirāgā cetovimuttīti rāgassa khayavirāgena cetovimutti nāma
hoti. Phalasamādhissetaṃ nāmaṃ. Avijjāvirāgā paññāvimuttīti avijjāya khayavirāgena
paññāvimutti nāma hoti. Imasmiṃ sutte nānākkhaṇikā samādhivipassanā 1- kathitāti.
                          Bālavaggo tatiyo.
                           -----------



             The Pali Atthakatha in Roman Book 15 page 28-31. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=635              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=635              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=267              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1547              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1547              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]