ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      4. Bharaṇḍukālāmasuttavaṇṇanā
     [127] Catutthe kevalakappanti sakalakappaṃ. Āhiṇḍantoti 5- vicaranto. Na
addasāti kiṃkāraṇā na addasa? ayaṃ kira bharaṇḍu kālāmo sakyānaṃ 6- aggapiṇḍaṃ
@Footnote: 1 cha.Ma.,i. dakkhiṇadisābhāgo   2 i. ayaṃ saddo na dissati   3 cha.Ma. uttaradisābhāgo
@4 cha.Ma.,i. cakkavāḷasahassī    5 cha.Ma.,i. anvāhiṇḍanto   6 Ma. aggāsanaṃ
Khādanto vicarati, tassa vasanaṭṭhānaṃ sampattakāle ekā dhammadesanā  samuṭṭhahissatīti
ñatvā bhagavā evaṃ adhiṭṭhāsi, yathā añño āvasatho na paññāyittha. Tasmā na addasa.
Purāṇasabrahmacārīti porāṇako sabrahmacārī. So kira āḷārakāḷāmakāle 1-
tasmiṃyeva assame ahosi, taṃ sandhāyevamāha. Santharaṃ paññāpehīti santharitabbaṃ
santharāhīti attho. Santharaṃ paññāpetvāti kappiyamañcake paccattharaṇaṃ paññāpetvā.
Kāmānaṃ pariññaṃ paññāpetīti ettha pariññā nāma samatikkamo, tasmā kāmānaṃ
samatikkamaṃ paṭhamajjhānaṃ paññāpeti. Na rūpānaṃ pariññanti rūpānaṃ samatikkamabhūtaṃ
arūpāvacarasamāpattiṃ na paññāpeti. Na vedanānaṃ pariññanti vedanānaṃ samatikkamaṃ
nibbānaṃ na paññāpeti. Niṭṭhāti gati nipphatti. Udāhu puthūti udāhu nānā.



             The Pali Atthakatha in Roman Book 15 page 266-267. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6182              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6182              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=566              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=7284              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=7543              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=7543              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]