ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      3. Gotamakacetiyasuttavaṇṇanā
     [126] Tatiye gotamake cetiyeti gotamakayakkhassa bhavane. Tathāgato hi paṭhamabodhiyaṃ
vīsati vassāni kadāci cāpāle cetiye, kadāci sārandade 1-  kadāci bahuputte,
kadāci sattambeti 2- evaṃ yebhuyyena devālayesuyeva 3- vihāsi. Imasmiṃ pana
kāle vesāliṃ upanissāya gotamakassa yakkhassa bhavanaṭṭhāne 4- vihāsi. Tena vuttaṃ
"gotamake cetiye"ti. Etadavocāti etaṃ "abhiññāyāhan"tiādikaṃ suttantaṃ avoca.
     Idañca pana bhagavātā suttaṃ atthuppattiyaṃ vuttanti veditabbaṃ. Kataraṃ 5-
atthuppattiyanti? mūlapariyāyaatthuppattiyaṃ. 6- Sambahulā kira brāhmaṇapabbajitā
attanā uggahitabuddhavacanaṃ nissāya jānanamadaṃ uppādetvā dhammassavanaggaṃ na gacchanti
"sammāsambuddho kathento amhehi ñātameva kathessati, no aññātan"ti. Bhikkhū
tathāgatassa ārocesuṃ. Satthā te bhikkhū pakkosāpetvā mukhapaṭiññaṃ gahetvā
mūlapariyāyaṃ desesi. Te bhikkhū desanāya neva āgataṭṭhānaṃ na gataṭṭhānaṃ
addasaṃsu. Apassantā "sammāsambuddho `mayhaṃ kathā niyyātī'ti mukhasampattameva
kathetī"ti cintayiṃsu. Satthā tesaṃ manaṃ jānitvā imaṃ suttantaṃ ārabhi.
     Tattha abhiññāyāti "ime pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo
bāvīsatindriyāni cattāri saccāni  nava hetū satta phassā satta vedanā satta
@Footnote: 1 Ma. ānande    2 cha.Ma. kadāci gotamaketi
@3 cha.Ma.,i. devakulesuyeva   4 Sī.,i. vasanaṭṭhāne
@5 cha.Ma.,i. katraatthuppattiyanti   6 Ma.mū. 12/1/1 mūlapariyāyasutta

--------------------------------------------------------------------------------------------- page266.

Cetanā satta saññā satta cittānī"ti jānitvā paṭivijjhitvā paccakkhaṃ katvā, tathā "ime cattāro satipaṭṭhānā"tiādinā nayena te te dhamme jānitvā paṭivijjhitvā paccakkhameva katvāti attho. Sanidānanti sapaccayameva katvā kathemi, no apaccayaṃ. Sappāṭihāriyanti paccanīkapaṭiharaṇena sappāṭihāriyameva katvā kathemi, no appāṭihāriyaṃ. Alañca pana voti yuttañca pana tumhākaṃ. Tuṭṭhiyāti "sammāsambuddho bhagavā, svākkhāto dhammo, supaṭipanno saṃgho"ti tīṇi ratanāni guṇato anussarantānaṃ tumhākaṃ yuttameva tuṭṭhiṃ kātunti attho. Sesapadadvayepi eseva nayo. Akampitthāti chahi ākārehi akampittha. Evarūpo hi paṭhavīkampo bodhimaṇḍepi ahosi. Bodhisatte kira dakkhiṇadisābhāgena bodhimaṇḍaṃ abhiruḷhe dakkhiṇabhāgo 1- heṭṭhā avīciṃ pāpuṇanto viya ahosi, uttarabhāgo uggantvā bhavaggaṃ abhihananto viya. Pacchimadisaṃ gate pacchimabhāgo heṭṭhā 2- avīciṃ pāpuṇanto viya ahosi, pācīnabhāgo uggantvā bhavaggaṃ abhihananto viya ahosi. Uttaradisaṃ gate uttarabhāgo 3- heṭṭhā avīciṃ pāpuṇanto viya, dakkhiṇadisābhāgo uggantvā bhavaggaṃ abhihananto viya. Pācīnadisaṃ gate pācīnadisābhāgo heṭṭhā avīciṃ pāpuṇanto viya, pacchimabhāgo uggantvā bhavaggaṃ abhihananto viya. Bodhirukkhopi sakiṃ heṭṭhā avīciṃ pāpuṇanto viya, sakiṃ uggantvā bhavaggaṃ abhihananto viya. Tasmiṃpi divase evaṃ chahi ākārehi cakkavāḷasahasse 4- mahāpaṭhavī akampittha.


             The Pali Atthakatha in Roman Book 15 page 265-266. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6145&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6145&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=565              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=7269              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=7530              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=7530              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]