ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page254.

10. Paṃsudhovakasuttavaṇṇanā [102] Dasame dhovatīti vikkhāleti. Sandhovatīti suṭṭhu dhovati, punappunaṃ dhovati. Niddhovatīti niggaṇhitvā dhovati. 1- Aniddhantanti na niggaṇhitvā dhantaṃ. Aninnītakasāvanti avajjitakasāvaṃ. 1- Pabhaṅgūti pabhijjanasabhāvaṃ, adhikaraṇīyaṃ ṭhapetvā muṭṭhikāya pahaṭamattaṃ bhijjati. Paṭṭikāyāti 2- suvaṇṇapaṭṭatthāya. 3- Gīveyyaketi gīvālaṅkāre. Adhicittanti samathavipassanācittaṃ. Anuyuttassāti bhāventassa. Sacetasoti cittasampanno. Dabbajātikoti paṇḍitajātiko. Kāmavitakkādīsu kāme ārabbha uppanno vitakko kāmavitakko. Byāpādavihiṃsāsampayuttavitakkā byāpādavihiṃsāvitakkā nāma. Ñātivitakkādīsu "amhākaṃ ñātakā bahū puññavantā"tiādinā nayena ñātake ārabbha uppanno vitakko ñātivitakko "asuko janapado khemo subhikkho"tiādinā nayena janapadamārabbha uppanno gehasitavitakko 4- janapadavitakko nāma. [5]- Na paṇītoti na atappako 6- nappaṭippassaddhiladdhoti na kilesapaṭippassaddhiyā laddho. Na ekodibhāvādhigatoti na ekaggabhāvaṃ patto. Sasaṅkhāraniggayhavāritavatoti 7- sasaṅkhārena sappayogena kilese niggaṇhitvā vāretvā vārito, na kilesānaṃ chinnante uppanno, kilese pana vāretvā uppanno. Hoti so bhikkhave samayoti ettha samayo nāma utusappāyaṃ āhārasappāyaṃ senāsanasappāyaṃ puggalasappāyaṃ dhammassavanasappāyanti imesaṃ pañcannaṃ sappāyānaṃ paṭilābhakālo. Yantaṃ cittanti yasmiṃ samaye taṃ vipassanācittaṃ. Ajjhattaṃyeva santiṭṭhatīti attaniyeva tiṭṭhati. Niyakajjhattaṃ hi idha ajjhattaṃ nāma. Gocarajjhattaṃpi @Footnote: 1-1 Sī.,i. aniddhantanti na niggaṇhitvā dhantaṃ. anikkhittakasāvanti @avajjitakasāvaṃ, cha.Ma. aniddhanatakasāvanti anīhatadosaṃ anapanītakasāvaṃ @2 Sī. paṭṭakāyāti, Ma. paṭikāyāti 3 cha.Ma. suvaṇṇapaṭṭakāya @4 cha.Ma. vitakko 5 [] Sī.,cha.Ma. aho vata maṃ pare na avajāneyyunti evaṃ @uppanno vitakko anavaññattipaṭisaṃyutto vitakko nāMa. dhammavitakkā @avasissantīti dhammavitakkā nāma dasavipassanūpakkilesavatakkā. so hoti samādhi na @ceva santoti so avasiṭṭhadhammavitakko vipassanāsamādhi avūpasantakilesattā @santo na hoti 6 Ma. na appamāṇo 7 cha.Ma.....vāritagatoti. evamuparipi

--------------------------------------------------------------------------------------------- page255.

Vaṭṭati. Puthuttārammaṇaṃ pahāya ekekasmiṃ nibbānagocareyeva tiṭṭhatīti vuttaṃ hoti. Sannisīdatīti suṭṭhu nisīdati. Ekodibhāvo hotīti 1- ekaggaṃ hoti. Samādhiyatīti sammā ādhiyati. Santotiādīsu paccanīkakilesavūpasamena santo. Atappakaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā paṭippassaddhiladdho. 2- Ekaggabhāvaṃ gatattā ekodibhāvādhigato. Kilesānaṃ chinnante uppannattā na sappayogena 3- kilese niggaṇhitvā vāretvā vāritoti na sasaṅkhāraniggayhavāritavato. Ettāvatā ayaṃ bhikkhu vivaṭṭetvā arahattaṃ patto nāma hoti. Idānissa khīṇāsavassa sato abhiññāpaṭivedhaṃ 4- dassento yassa yassa cātiādimāha. Tattha abhiññāsacchikaraṇīyassāti abhijānitvā paccakkhaṃ kātabbassa. Sati sati āyataneti pubbahetusaṅkhāte ceva idāni ca paṭiladdhabbe jhānādibhede 5- sati satikāraṇe. Tassa 6- vitthārato pana ayaṃ abhiññākathā visuddhimagge 7- vuttanayeneva veditabbā. Āsavānaṃ khayātiādi cettha phalasamāpattivasena vuttanti veditabbaṃ.


             The Pali Atthakatha in Roman Book 15 page 254-255. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5892&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5892&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=541              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6647              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6856              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6856              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]