ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       9. Loṇaphalasuttavaṇṇanā 6-
     [101] Navame yathā yathāyanti yathā yathā ayaṃ. Tathā tathā tanti tathā tathā taṃ kammaṃ.
Idaṃ vuttaṃ hoti:- yo evaṃ vadeyya "yathā yathā kammaṃ karoti, tathā tathāssa vipākaṃ
paṭisaṃvediyateva. Na hi sakkā katassa 7- kammassa vipākaṃ appaṭisaṃvedetuṃ. 8- Tasmā
yattakaṃ kammaṃ karoti, tattakassa vipākaṃ paṭisaṃvediyatevā"ti.
Evaṃ santanti evaṃ sante. Brahmacariyavāso na hotīti yaṃ maggabhāvanato
@Footnote: 1 cha.Ma.,i. aṭṭhapitadhuro paggahitadhuro   2 Ma. sotāpattimaggeneva
@3 cha.Ma. vattuṃ vaṭṭati               4 cha.Ma.,i. vipākānisaṃseneva
@5 cha.Ma. tīhi kappāsaaṃsūhi suttaṃ, i. tīhi kappāsaṃsūhi suttaṃ
@6 cha.Ma. loṇakapallasuttavaṇṇanā        7 Sī. tassa   8 cha.Ma. paṭisedhetuṃ
Pubbe upapajjavedanīyaṃ kammaṃ kataṃ, tassa avassaṃ paṭisaṃvedanīyattā brahmacariyaṃ
vutthampi avutthameva hoti. Okāso na paññāyati sammā dukkhassa antakiriyāyāti
yasmā ca evaṃ sante tena kammāyūhanañceva vipākānubhavanā ca hoti,  tasmā hetunā
nayena vaṭṭadukkhassa antakiriyāya okāso na paññāyati nāma.
     Yathā yathā vedanīyanti yena yenākārena 1- veditabbaṃ. Tathā tathāssa 2- vipākaṃ
paṭisaṃvediyatīti tena tenākārena assa vipākaṃ paccanubhoti. Idaṃ vuttaṃ hoti:-
yadetaṃ sattasu javanesu paṭhamaṃ javanakammaṃ sati paccaye vipākavāraṃ labhantameva diṭṭhadhamma-
vedanīyaṃ hoti, asati ahosikammaṃ nāma. Yañca sattamaṃ javanakammaṃ sati paccaye
upapajjavedanīyaṃ hoti, asati ahosikammaṃ nāma. Yañca majjhe pañcajavanakammaṃ yāva
saṃsārappavatti atthi, 3- tāva aparapariyāyavedanīyaṃ nāma hoti. Taṃ 4- etesu ākāresu
yena yenākārena veditabbaṃ kammaṃ ayaṃ puriso karoti, tena tenevassa vipākaṃ
paṭisaṃvediyati nāma. Aṭṭhakathāyañhi laddhavipākavārameva kammaṃ yathāvedanīyakammaṃ
nāmāti vuttaṃ. Evaṃ santaṃ bhikkhave brahmacariyavāso hotīti kammakkhayakarassa
brahmacariyassa kho 5- khepetabbakammasambhavato vāso nāma hoti, vutthaṃ suvutthameva
hotīti attho. Okāso paññāyati sammā dukkhassa antakiriyāyāti yasmā evaṃ
sante tena tena maggena abhisaṅkhāraviññāṇassa nirodhena 6- tesu tesu bhavesu
āyatiṃ vaṭṭadukkhaṃ na uppajjati, tasmā okāso paññāyati sammā dukkhassa
antakiriyāya.
     Idāni taṃ yathāvedanīyakammasabhāvaṃ dassento idha bhikkhave ekaccassāti-
ādimāha. Tattha appamattakanti parittaṃ thokaṃ mandaṃ lāmakakammaṃ. 7- Tādisaṃyevāti
@Footnote: 1 Sī. yena yena kāraṇena   2 Ma. tathā tathā tassa   3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma.,i. ayaṃ pāṭho na dissati   5 cha.Ma.,i. ayaṃ saddo na dissati
@6 ṭīkā. abhisaṅkhāraviññāṇanirodhena  7 cha.Ma. lāmakaṃ
Taṃ sarikkhakameva. Diṭṭhadhammavedanīyanti tasmiṃ kammeyeva diṭṭhadhamme vipaccitabbaṃ
vipākavāraṃ labhantaṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇupi khāyatīti dutiye vā 1-
attabhāve aṇupi na khāyati, aṇumattaṃpi dutiye attabhāve vipākaṃ na detīti attho.
Bahudevāti bahukaṃ pana vipākameva dassetīti 2- adhippāyo. Abhāvitakāyotiādīhi
kāye bhāvanārahito vaṭṭagāmī puthujjano dassito. Parittoti parittaguṇo. Appātumoti
ātumo 3- vuccati attabhāvo, tasmiṃ mahantepi guṇaparittatāya appātumoyeva.
Appadukkhavihārīti appakena vipākena 4- dukkhavihārī. Bhāvitakāyotiādīhi khīṇāsavo
dassito. So hi kāyānupassanāsaṅkhātāya kāyabhāvanāya bhāvitakāyo nāma. Kāyassa vā
vaḍḍhitattā bhāvitakāyo. Bhāvitasīloti vaḍḍhitasīlo. Sesapadadvayepi eseva nayo.
Pañcadvārabhāvanāya vā bhāvitakāyo. Etena indriyasaṃvarasīlaṃ vuttaṃ, bhāvitasīloti
iminā sesāni tīṇi sīlāni. Aparittoti aparittaguṇo. 5- Mahattāti 6- attabhāve
parittepi guṇamahantatāya mahattā. Appamāṇavihārīti khīṇāsavavasena ca nāmametaṃ. 7-
So hi pamāṇakarānaṃ rāgādīnaṃ abhāvena appamāṇavihārī nāma.
     Paritteti khuddake. Udakamallaketi 8- udakasarāvake. 9- Orabbhikoti
urabbhasāmiko. Urabbhaghātakoti sūnakāro. Jāpetuṃ vāti dhanajāniyā jāpetuṃ.
Jhāpetuntipi pāṭho, ayamevattho. Yathāpaccayaṃ vā kātunti yathā icchati, tathā kātuṃ.
Urabbhadhananti eḷakaagghanakamūlaṃ. So panassa sace icchati, deti. No ce icchati,
gīvāyaṃ gahetvā nikkaḍḍhāpeti. Sesaṃ vuttanayeneva veditabbaṃ. Imasmiṃ pana sutte
vaṭṭavivaṭṭaṃ kathitanti.
@Footnote: 1 cha.Ma.,i. ayaṃ saddo na dissati    2 cha.Ma.,i. vipākaṃ kimeva dassatīti
@3 cha.Ma. ātumā   4 cha.Ma.,i. appakenapi pāpena    5 cha.Ma.,i. na parittaguṇo
@6 cha.Ma. mahatto...evamuparipi   7 cha.Ma.,i. khīṇāsavassetaṃ nāmameva
@8 Ma. udakakapallaketi    9 cha.Ma.,i. udakasarāve



             The Pali Atthakatha in Roman Book 15 page 251-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5836              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5836              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=540              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6566              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6762              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6762              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]