ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         4. Parisāsuttavaṇṇanā
     [96] Catutthe na bāhullikā hontīti paccayabāhullikā na honti. Na
sāthalikāti tisso sikkhā sithilaṃ  katvā na gaṇhanti. Okkamane nikkhittadhurāti
okkamanaṃ vuccati avagamanaṭṭhena pañca nīvaraṇāni, tesu nikkhittadhuRā. Paviveke
pubbaṅgamāti kāyacittaupadhivivekasaṅkhāte tividhepi viveke pubbaṅgamā. Viriyaṃ
ārabhantīti duvidhaṃpi viriyaṃ paggaṇhanti. Appattassāti jhānavipassanāmaggaphala-
saṅkhātassa appattavisesassa. Sesapadadvayepi eseva nayo. Pacchimā jānatāti
saddhivihārikaantevāsikādayo. Diṭṭhānugatiṃ āpajjatīti ācariyupajjhāyehi kataṃ
anukaroti. Yaṃ tāya janatāya ācariyupajjhāyesu diṭṭhaṃ, tassa anugatiṃ āpajjati nāma. Ayaṃ
vuccati bhikkhave aggavatī parisāti  bhikkhave ayaṃ parisaaggapuggalavatī nāma vuccati.
     Bhaṇḍanajātāti jātabhaṇḍanā. Kalahajātāti jātakalahā. Bhaṇḍananti cettha
kalahassa pubbabhāgo, hatthaparāmāsādivasena vītikkamo kalaho nāma. Vivādāpannāti
viruddhavādaṃ āpannā. Mukhasattīhīti guṇavijjhanaṭṭhena 4- pharusā vācā
"mukhasattiyo"ti vuccanti, tāhi mukhasattīhi. Vitudantā viharantīti vijjhantā
vicaranti.
     Samaggāti sahitā. Sammodamānāti sampavattamodā. 5- Khīrodakībhūtāti khīrodakaṃ viya
bhūtā. Piyacakkhūhīti upasantehi mettacakkhūhi. Pīti jāyatīti pañcavaṇṇā pīti
@Footnote: 1 cha.Ma.,i. itarampi   2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma.,i. jhānānāgāmī nāma   4 Ma. guṇavicchindanatthena  5 cha.Ma. samappavattamodā
Uppajjati. Kāyo passambhatīti nāmakāyopi rūpakāyopi vigatadaratho hoti.
Passaddhakāyoti asāraddhakāyo. Sukhaṃ vediyatīti kāyikacetasikaṃ sukhaṃ vediyati.
Samādhiyatīti ārammaṇe pana samādhiyati. 1-
     Thullaphusitaketi mahāphusitake. Pabbatakandarapadarasākhāti ettha kandaraṃ 2- nāma
"kan"ti laddhanāmena udakena dārito udakabhinno pabbatappadeso, yo "nitambo"tipi 3-
"nadinikuñjo"tipi 4- vuccati. Padaraṃ nāma aḍḍhamāse deve avassante phalito
bhūmippadeso. Sākhāti kusobbhagāminiyo khuddakamātikāyo. Kusobbhāti 5- khuddaka-
āvāṭā. Mahāsobbhāti mahāāvāṭā. Kunnadiyoti khuddakanadiyo. Mahānadiyoti
gaṅgāyamunādikā mahāsaritā.



             The Pali Atthakatha in Roman Book 15 page 249-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5778              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5778              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=535              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6421              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6596              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6596              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]