ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        11. Paṃkadhāsuttavaṇṇanā
     [92] Ekādasame paṃkadhā 9-  nāma kosalānaṃ nigamoti paṃkadhāti evaṃnāmako
kosalaraṭṭhe nigamo. Āvāsikoti bhārahāro nave āvāse samuṭṭhāpeti, purāṇe
paṭijaggati. Sikkhāpadapaṭisaṃyuttāyāti sikkhāsaṅkhātehi padehi paṭisaṃyuttāya, tīhi
sikkhāhi samannāgatāyāti attho. Sandassetīti sammukhe viya katvā 10- dasseti.
@Footnote: 1 cha.Ma.,i. pharati  2 cha.Ma.,i. tisso   3 cha.Ma.ārammaṇavasena
@4 ka. sekkhamānaṃ   5 Sī.,i. saṃsuddhacāraṇanti, cha.Ma. saṃsuddhacāriyanti
@6 ka. thiraṃ, i. vīraṃ   7 ka. khandhathiraāyatanathiravasena thiraṃ, i. khandhavīraṃ dhātuvīraṃ
@āyatanavīravasena vīraṃ   8 cha.Ma., i. paṭipattiyā  9 cha.Ma. saṅkavā. evamuparipi
@10 Ma. sammukhe katvāpi
Samādapetīti gaṇhāpeti. Samuttejetīti samussāheti. Sampahaṃsetīti paṭiladdhaguṇehi
vaṇṇaṃ kathento vodāpeti. Adhisallekhiteti ativiya sallekhati, 1- ativiya sallikhitaṃ
katvā saṇhaṃ saṇhaṃ kathetīti attho.
     Accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto.
Ahudeva akkhantīti ahosiyeva anadhivāsanā. Ahu appaccayoti ahosi atuṭṭhākāro.
Paṭiggaṇhātūti  khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaratthāya, 2- puna evarūpassa
aparādhassa dosassa khalitassa vā akaraṇatthāyāti attho. Tagghāti ekaṃsena. Yathādhammaṃ
paṭikarosīti yathā dhammo 3-  ṭhito, tathā karosi, khamāpesīti vuttaṃ hoti. Taṃ te
mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā kassapa ariyassa
vinayeti esā kassapa buddhassa bhagavato sāsane  vuḍḍhi nāma. Katamā? yāyaṃ
accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. 4- Desanaṃ pana
puggalādhiṭṭhānaṃ karonto "yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ
saṃvaraṃ āpajjatī"ti āha. Na sikkhākāmoti tisso sikkhā na kāmeti na paṭṭheti
na piheti. Sikkhāsamādānassāti sikkhāparipūraṇassa. Na vaṇṇavādīti guṇaṃ na katheti.
Kālenāti yuttappayuttakālena. Sesamettha uttānatthamevāti.
                         Samaṇavaggo catuttho.
                         --------------
@Footnote: 1 cha.Ma.,i. adhisallikhateti ativiya sallikhati   2 i. saṃvaraṇatthāya
@3 Sī.,i., Ma. dhamme    4 Ma. saṃvaraṃ āpajjati, su.vi. 1/251/213 upāsakavidhikathā



             The Pali Atthakatha in Roman Book 15 page 245-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5700              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5700              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=531              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6266              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6417              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6417              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]