ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       7. Dutiyasikkhāsuttavaṇṇanā
     [88] Sattame kolaṃkoloti kulā kulaṃ gamanako. Kulanti cettha bhavo adhippeto,
tasmā "dve vā tīṇi vā kulānī"ti etthapi dve vā tayo vā bhaveti
attho veditabbo. Ayañhi dve vā bhave sandhāvati tayo vā, uttamakoṭiyā
cha vā. Tasmā dve vā tīṇi vā cattāri vā pañca vā cha vāti evamettha
vikappo daṭṭhabbo. Ekabījīti ekasseva bhavassa bījaṃ etassa atthīti ekabījī.
Uddhaṃsototiādīsu atthi uddhaṃsoto akaniṭṭhagāmī, atthi uddhaṃsoto na
akaniṭṭhagāmī. Atthi na uddhaṃsoto akaniṭṭhagāmī, atthi na uddhaṃsoto na akaniṭṭhagāmī.
Tattha
@Footnote: 1 Sī. dhuvasīlīti

--------------------------------------------------------------------------------------------- page243.

Yo idha anāgāmiphalaṃ patvā avihādīsu nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ pāpuṇāti, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana avihādīsu nibbatto tattheva aparinibbāyitvā akaniṭṭhaṃpi appatvā uparime uparime brahmaloke 1- parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito cavitvā akaniṭṭheyeva nibbattati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana avihādīsu catūsu aññatarasmiṃ nibbattitvā tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāma. Yattha katthaci uppanno pana sasaṅkhārena sappayogena arahattaṃ patto sasaṅkhāraparinibbāyī nāma. Asaṅkhārena appayogena patto asaṅkhāraparinibbāyī nāma. Yo pana kappasahassāyukesu avihesu nibbattitvā pañcamaṃ kappasataṃ 2- atikkamitvā arahattaṃ patto, ayaṃ upahaccaparinibbāyī nāma. Atappādīsupi eseva nayo. Antarāparinibbāyīti yo āyuvemajjhaṃ anatikkamitvā parinibbāyati, so tividho hoti. Kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaṃ pāpuṇāti. No ce nibbattadivase pāpuṇāti, paṭhamassa pana kappasatassa matthake pāpuṇāti, ayaṃ paṭhamo antarāparinibbāyī. Aparo evaṃ asakkonto dvinnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ tatiyo antarāparinibbāyī. Sesaṃ vuttanayameva. Imasmiṃ pana ṭhāne ṭhatvā catuvīsati sotāpannā dvādasa sakadāgāmino aṭṭhacattāḷīsa anāgāmino dvādasa ca arahanto kathetabbā. Imasmiṃ hi sāsane saddhādhuraṃ paññādhuranti dve dhurāni, dukkhapaṭipadādandhābhiññādayo catasso paṭipadā. Tattheko saddhādhurena abhinivisitvā sotāpattiphalaṃ patvā ekameva bhavaṃ @Footnote: 1 Sī. uparimauparime brahmaloke, cha.Ma. uparimabrahmaloke 2 Ma. paṭhamaṃ pañcakappasataṃ

--------------------------------------------------------------------------------------------- page244.

Nibbattitvā dukkhassantaṃ karoti, ayameko ekabījī. So paṭipadāvasena catubbidho hoti. Yathācesa, evaṃ paññādhurena abhiniviṭṭhopīti aṭṭha ekabījino. Tathā kolaṃkolā sattakkhattuparamā cāti ime catuvīsati sotāpannā nāma. Tīsupi 1- vimokkhesu suññatavimokkhena sakadāgāmibhūmiṃ pattā catunnaṃ paṭipadānaṃ vasena cattāro sakadāgāmino, tathā animittavimokkhena pattā cattāro, appaṇihitavimokkhena pattā cattāroti ime dvādasa sakadāgāmino. Avihesu pana tayo antarāparinibbāyino, eko upahaccaparinibbāyī, eko uddhaṃsoto akaniṭṭhagāmīti pañca anāgāmino, te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti, tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi, tasmā tattha cattāro sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti aṭṭha, ime aṭṭhacattāḷīsa anāgāmino. Yathā pana sakadāgāmino, tatheva arahantopi dvādasa veditabbā. Idhāpi tisso sikkhā missikāva kathitā.


             The Pali Atthakatha in Roman Book 15 page 242-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5632&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5632&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=527              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6161              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6313              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6313              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]