ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       7. Dutiyasikkhāsuttavaṇṇanā
     [88] Sattame kolaṃkoloti kulā kulaṃ gamanako. Kulanti cettha bhavo adhippeto,
tasmā "dve vā tīṇi vā kulānī"ti etthapi dve vā tayo vā bhaveti
attho veditabbo. Ayañhi dve vā bhave sandhāvati tayo vā, uttamakoṭiyā
cha vā. Tasmā dve vā tīṇi vā cattāri vā pañca vā cha vāti evamettha
vikappo daṭṭhabbo. Ekabījīti ekasseva bhavassa bījaṃ etassa atthīti ekabījī.
Uddhaṃsototiādīsu atthi uddhaṃsoto akaniṭṭhagāmī, atthi uddhaṃsoto na
akaniṭṭhagāmī. Atthi na uddhaṃsoto akaniṭṭhagāmī, atthi na uddhaṃsoto na akaniṭṭhagāmī.
Tattha
@Footnote: 1 Sī. dhuvasīlīti
Yo idha anāgāmiphalaṃ patvā avihādīsu nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari
nibbattitvā akaniṭṭhaṃ pāpuṇāti, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana
avihādīsu nibbatto tattheva aparinibbāyitvā akaniṭṭhaṃpi appatvā uparime
uparime brahmaloke 1- parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito
cavitvā akaniṭṭheyeva nibbattati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana
avihādīsu catūsu aññatarasmiṃ nibbattitvā tattheva parinibbāyati, ayaṃ na uddhaṃsoto
na akaniṭṭhagāmī nāma.
     Yattha katthaci uppanno pana sasaṅkhārena sappayogena arahattaṃ patto
sasaṅkhāraparinibbāyī nāma. Asaṅkhārena appayogena patto asaṅkhāraparinibbāyī nāma.
Yo pana kappasahassāyukesu avihesu nibbattitvā pañcamaṃ kappasataṃ 2- atikkamitvā
arahattaṃ patto, ayaṃ upahaccaparinibbāyī nāma. Atappādīsupi eseva nayo.
Antarāparinibbāyīti yo āyuvemajjhaṃ anatikkamitvā parinibbāyati, so tividho hoti.
Kappasahassāyukesu tāva avihesu  nibbattitvā eko nibbattadivaseyeva arahattaṃ
pāpuṇāti. No ce nibbattadivase  pāpuṇāti, paṭhamassa pana kappasatassa matthake
pāpuṇāti, ayaṃ paṭhamo antarāparinibbāyī. Aparo evaṃ asakkonto dvinnaṃ
kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ
kappasatānaṃ matthake pāpuṇāti, ayaṃ tatiyo antarāparinibbāyī. Sesaṃ vuttanayameva.
     Imasmiṃ pana ṭhāne ṭhatvā catuvīsati sotāpannā dvādasa sakadāgāmino
aṭṭhacattāḷīsa anāgāmino dvādasa ca arahanto kathetabbā. Imasmiṃ hi sāsane
saddhādhuraṃ paññādhuranti dve dhurāni, dukkhapaṭipadādandhābhiññādayo catasso
paṭipadā. Tattheko saddhādhurena abhinivisitvā sotāpattiphalaṃ patvā ekameva bhavaṃ
@Footnote: 1 Sī. uparimauparime brahmaloke, cha.Ma. uparimabrahmaloke   2 Ma. paṭhamaṃ pañcakappasataṃ
Nibbattitvā dukkhassantaṃ karoti, ayameko ekabījī. So paṭipadāvasena catubbidho
hoti. Yathācesa, evaṃ paññādhurena abhiniviṭṭhopīti aṭṭha ekabījino. Tathā kolaṃkolā
sattakkhattuparamā cāti ime catuvīsati  sotāpannā nāma. Tīsupi 1- vimokkhesu
suññatavimokkhena sakadāgāmibhūmiṃ pattā catunnaṃ paṭipadānaṃ vasena cattāro
sakadāgāmino, tathā animittavimokkhena pattā cattāro, appaṇihitavimokkhena pattā
cattāroti ime dvādasa sakadāgāmino. Avihesu pana tayo antarāparinibbāyino,
eko upahaccaparinibbāyī, eko uddhaṃsoto  akaniṭṭhagāmīti pañca anāgāmino,
te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti,
tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi, tasmā tattha cattāro
sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti aṭṭha, ime aṭṭhacattāḷīsa
anāgāmino. Yathā pana sakadāgāmino, tatheva arahantopi dvādasa veditabbā.
Idhāpi tisso sikkhā missikāva kathitā.



             The Pali Atthakatha in Roman Book 15 page 242-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5632              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5632              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=527              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6161              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6313              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6313              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]