ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       6. Paṭhamasikkhāsuttavaṇṇanā
     [87] Chaṭṭhe attakāmāti attano hitakāmā. Yatthetaṃ sabbaṃ samodhānaṃ gacchatīti
yāsupi 1- sikkhāsu sabbametaṃ diyaḍḍhasikkhāpadasataṃ saṅgahaṃ gacchati. Paripūrakārī hotīti
samattakārī hoti. Mattasokārīti pamāṇena kārako, sabbena sabbaṃ kātuṃ na sakkotīti
attho. Khuddānukhuddakānīti cattāri pārājikāni ṭhapetvā sesasikkhāpadāni. Tatrāpi
saṃghādisesaṃ khuddakaṃ, thullaccayaṃ anukhuddakaṃ nāma. Thullaccayañca khuddakaṃ,
pācittiyaṃ anukhuddakaṃ nāma. Pācittiyañca khuddakaṃ, pāṭidesaniyadukkaṭadubbhāsitāni
anukhuddakāni nāma. Ime pana aṅguttaramahānikāyavalañjanakaācariyā "cattāri
pārājikāni  ṭhapetvā sesāni sabbānipi khuddānukhuddakānī"ti vadanti.
Tāni āpajjatipi vuṭṭhātipīti ettha pana khīṇāsavo tāva lokavajjaṃ nāpajjati,
paṇṇattivajjameva āpajjati. Āpajjanto ca kāyenapi vācāyapi cittenapi āpajjati.
Kāyena āpajjanto kuṭikārasahaseyyādīni āpajjati, vācāya āpajjanto sañcarittapadaso-
dhammādīni, cittena āpajjanto rūpiyapaṭiggahaṇaṃ āpajjati. Sesesupi 2- eseva
nayo. Na hi mettha bhikkhave abhabbatā vuttāti bhikkhave na hi mayā ettha
evarūpaṃ āpattiṃ āpajjane ca vuṭṭhāne ca ariyapuggalassa abhabbatā kathitā.
Ādibrahmacariyakānīti maggabrahmacariyassa ādibhūtāni cattāri mahāsīlasikkhāpadāni.
Brahmacariyasāruppānīti tāniyeva catumaggabrahmacariyassa sāruppāni anucchavikāni.
@Footnote: 1 Ma. tīsupi, cha. yāsu   2 cha.,i. sekkhesupi
Tatthāti tesu sikkhāpadesu. Dhuvasīloti 1- nibaddhasīlo. Ṭhitasīloti patiṭṭhitasīlo.
Sotāpannoti sotasaṅkhātena maggena phalaṃ āpanno. Avinipātadhammoti catūsu apāyesu
apatanasabhāvo. Niyatoti sotāpattimagganiyāmena niyato. Sambodhiparāyanoti uparimaggattaya-
sambodhiparāyano.
     Tanuttāti tanubhāvā. Sakadāgāmino hi rāgādayo abbhapaṭalaṃ viya macchikāpattaṃ
viya ca tanukā honti, na bahalā. Orambhāgiyānanti heṭṭhābhāgiyānaṃ. Saññojanānanti
bandhanānaṃ. Parikkhayāti parikkhayena. Opapātiko hotīti uppannako hoti. Tattha
parinibbāyīti heṭṭhā anotaritvā upariyeva parinibbānadhammo. Anāvattidhammoti
yonigativasena anāgamanadhammo.
     Padesaṃ padesakārītiādīsu padesakārī puggalo nāma sotāpanno ca sakadāgāmī
ca anāgāmī ca, so padesameva sampādeti. Paripūrakārī nāma arahā, so paripūrameva
sampādeti. Avañjhānīti atucchāni saphalāni saudrayānīti attho. Idhāpi tisso
sikkhā missikāva kathitā.



             The Pali Atthakatha in Roman Book 15 page 241-242. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5601              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5601              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6123              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6274              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6274              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]