ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         4. Nigaṇṭhasuttavaṇṇanā
     [75] Catutthe kūṭāgārasālāyanti dve kaṇṇikā gahetvā haṃsavaṭṭakacchadanena 1-
katāya gandhakuṭiyā. Aparisesaṃ ñāṇadassanaṃ paṭijānātīti appamattakaṃpi asesetvā
sabbaṃ ñāṇadassanaṃ paṭijānāti. Sasataṃ samitanti sabbakālaṃ nirantaraṃ. Ñāṇadassanaṃ
paccupaṭṭhitanti sabbaññutañāṇaṃ mayhaṃ upaṭṭhitanti 2- dasseti. Purāṇānaṃ
kammānanti āyūhitakammānaṃ. Tāpasā byantībhāvanti dukkaratapena vigatantīkaraṇaṃ. 3-
Navānaṃ kammānanti idāni āyūhitabbakammānaṃ. Akaraṇāti anāyūhanena. Setughātanti
padaghātaṃ paccayaghātaṃ katheti. Kammakkhayā dukkhakkhayoti kammavaṭṭakkhayena dukkhavaṭṭakkhayo.
4- Dukkhakkhayā vedanākkhayoti dukkhavaṭṭakkhayena vedanākkhayo. Dukkhavaṭṭasmiṃ hi
khīṇe vedanāvaṭṭaṃpi khīṇameva hoti. Vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti
vedanākkhayena pana sakalavaṭṭadukkhaṃ nijjiṇṇameva bhavissati. Sandiṭṭhikāyāti sāmaṃ
pekkhitabbāya 5- paccakkhāya. Nijjarāya visuddhiyāti kilese jīraṇakapaṭipadāya
kilese vā nijjīraṇato nijjarāya sattānaṃ vā visuddhipāpanato visuddhiyāti
nijjarāvisuddhiyā. 6- Samatikkamo hotīti sakalassa vaṭṭadukkhassa samatikkamo hoti.
Idha bhante bhagavā kimāhāti bhante bhagavā imāya paṭipattiyā kimāha, kiṃ etaṃyeva
kilesanijjīraṇakapaṭipadaṃ paññāpeti, udāhu aññanti pucchati.
     Jānatāti anāvaraṇañāṇena jānantena. Passatāti samantacakkhunā passantena.
Visuddhiyāti visuddhisampāpanatthāya. Samatikkamāyāti  samatikkamanatthāya.
Atthaṅgamāyāti atthaṅgamanatthāya. Ñāyassa adhigamāyāti saha vipassanāya maggassa
adhigamanatthāya. Nibbānassa sacchikiriyāyāti apaccayanibbānassa sacchikaraṇatthāya. Navañca
kammaṃ na karotīti navaṃ kammaṃ nāyūhati. Purāṇaṃ ca kammanti pubbe āyūhitakammaṃ.
Phussa phussa byantīkarotīti phusitvā phusitvā vigataṃ 7- karoti, vipākaphassaṃ
phusitvā phusitvā
@Footnote: 1 cha.Ma.,i. haṃsavaṭṭakacchannena  2 cha.Ma.,i. upaṭṭhitamevāti
@3 cha.Ma.,i. vigatantakaraṇaṃ      4 cha.Ma.dukkhakkhayo   5 cha.Ma. passitabbāya
@6 Sī. nijjarāvisuddhiyāti kilese jaraṇakapaṭipadā kilese vā nijjaraṇato nijjarā,
@sattānaṃ visuddhipāpanato visuddhīti nijjarāvisuddhiyā, cha.Ma. nijjarāya sattānaṃ
@visuddhiyā    7 cha.Ma.,i. vigatantaṃ
Taṃ kammaṃ khepetīti attho. Sandiṭṭhikāti sāmaṃ passitabbā. Akālikāti na kālantare
kiccakārikā. Ehipassikāti "ehi passā"ti evaṃ dassetuṃ yuttā. Opanayikāti 1-
upanaye yuttā allīyitabbayuttā. Paccattaṃ veditabbā viññūhīti paṇḍitehi
attano attano santāneyeva jānitabbā, bālehi pana dujjānā. Iti sīlavasena dve
maggā dve ca phalāni kathitāni. Sotāpannasakadāgāmino hi sīlesu paripūrikārino. 2-
Vivicceva kāmehītiādikāya pana samādhisampadāya tayo maggā tīṇi ca phalāni
kathitāni. Anāgāmī ariyasāvako hi samādhismiṃ paripūrikārīti 2- vutto. Āsavānaṃ
khayātiādīhi arahattaphalaṃ kathitaṃ. Keci pana sīlasamādhayopi arahattaphalasampayuttāva
idha adhippetāti. 3- Ekekassa pana vasena paṭipattidassanatthaṃ visuṃ visuṃ tanti
āropitāti.



             The Pali Atthakatha in Roman Book 15 page 226-227. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5233              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5233              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=514              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5809              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5985              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5985              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]