ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page224.

8. 3. Ānandavagga 1. Channasuttavaṇṇanā [72] Tatiyassa paṭhame channoti evaṃnāmako paṭicchannaparibbājako. 1- Tumhepi āvusoti āvuso yathā mayaṃ rāgādīnaṃ pahānaṃ paññāpema, kiṃ evaṃ tumhepi paññāpethāti pucchati. Tato thero "ayaṃ paribbājako amhe rāgādīnaṃ pahānaṃ paññāpemāti vadati, natthi panetaṃ bāhirasamayenā"ti taṃ paṭikkhipanto mayaṃ kho āvusotiādimāha. Tattha khoti avadhāraṇatthe nipāto, mayameva paññāpemāti attho. Tato paribbājako cintesi "ayaṃ thero bāhirakasamayaṃ luñcitvā haranto `mayamevā'ti āha, kinnu kho ādīnavaṃ disvā ete etesaṃ pahānaṃ paññāpentī"ti. Atha theraṃ pucchanto kimpana tumhetiādimāha. Thero tassa byākaronto ratto kho āvusotiādimāha. Tattha attatthanti diṭṭhadhammikasamparāyikalokiyalokuttaraṃ attano atthaṃ. Paratthaubhayatthesupi eseva nayo. Andhakaraṇotiādīsu yassa rāgo uppajjati, taṃ yathābhūtadassananivāraṇena andhaṃ karotīti andhakaraṇo. Paññācakkhuṃ na karotīti acakkhukaraṇo. Ñāṇaṃ na karotīti aññāṇakaraṇo. Kammassakatapaññā jhānapaññā vipassanāpaññāti imā tisso paññā appavattikaraṇena nirodhetīti paññānirodhiko. Aniṭṭhaphaladāyakattā dukkhasaṅkhātavighātasseva pakkhe vattatīti vighātapakkhiko. Kilesanibbānaṃ na saṃvattetīti anibbānasaṃvattaniko. Alañca pana āvuso ānanda appamādāyāti āvuso ānanda sace evarūpāpi paṭipadā atthi, alaṃ tumhākaṃ appamādāya yuttaṃ anucchavikaṃ, appamādaṃ karothāti 2- therassa vacanaṃ anumoditvā pakkāmi. Imasmiṃ sutte ariyamaggo lokuttaramissako kathito. Sesaṃ sabbattha 3- uttānatthamevāti. @Footnote: 1 cha.Ma. channaparibbājako 2 cha.Ma. karotha āvusoti 3 cha.Ma. sesamettha


             The Pali Atthakatha in Roman Book 15 page 224. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5189&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5189&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=511              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5667              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5845              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5845              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]