ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         8. 3. Ānandavagga
                         1. Channasuttavaṇṇanā
     [72] Tatiyassa paṭhame channoti evaṃnāmako paṭicchannaparibbājako. 1- Tumhepi
āvusoti āvuso yathā mayaṃ rāgādīnaṃ pahānaṃ paññāpema, kiṃ evaṃ tumhepi
paññāpethāti pucchati. Tato thero "ayaṃ paribbājako amhe rāgādīnaṃ pahānaṃ
paññāpemāti vadati, natthi panetaṃ bāhirasamayenā"ti taṃ paṭikkhipanto mayaṃ kho
āvusotiādimāha. Tattha khoti avadhāraṇatthe nipāto, mayameva paññāpemāti
attho. Tato paribbājako cintesi "ayaṃ thero bāhirakasamayaṃ luñcitvā haranto
`mayamevā'ti āha, kinnu kho ādīnavaṃ disvā ete etesaṃ pahānaṃ paññāpentī"ti.
Atha theraṃ pucchanto kimpana tumhetiādimāha. Thero tassa byākaronto ratto
kho āvusotiādimāha. Tattha attatthanti diṭṭhadhammikasamparāyikalokiyalokuttaraṃ
attano atthaṃ. Paratthaubhayatthesupi eseva nayo.
     Andhakaraṇotiādīsu yassa rāgo uppajjati, taṃ yathābhūtadassananivāraṇena
andhaṃ karotīti andhakaraṇo. Paññācakkhuṃ na karotīti acakkhukaraṇo. Ñāṇaṃ na
karotīti aññāṇakaraṇo. Kammassakatapaññā jhānapaññā vipassanāpaññāti imā tisso
paññā appavattikaraṇena nirodhetīti paññānirodhiko. Aniṭṭhaphaladāyakattā
dukkhasaṅkhātavighātasseva pakkhe vattatīti vighātapakkhiko. Kilesanibbānaṃ
na saṃvattetīti anibbānasaṃvattaniko. Alañca pana āvuso ānanda appamādāyāti
āvuso ānanda sace evarūpāpi paṭipadā atthi, alaṃ tumhākaṃ appamādāya yuttaṃ
anucchavikaṃ, appamādaṃ karothāti 2- therassa vacanaṃ anumoditvā pakkāmi. Imasmiṃ
sutte ariyamaggo lokuttaramissako kathito. Sesaṃ sabbattha 3- uttānatthamevāti.
@Footnote: 1 cha.Ma. channaparibbājako   2 cha.Ma. karotha āvusoti   3 cha.Ma. sesamettha



             The Pali Atthakatha in Roman Book 15 page 224. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5189              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5189              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=511              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5667              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5845              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5845              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]