ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 15 : PALI ROMAN An.A. (manoratha.2)

                      8.  Annatitthiyasuttavannana
     [69] Atthame bhagavammulakati bhagava mulam etesanti bhagavammulaka. Idam vuttam
hoti:- ime bhante amhakam dhamma pubbe kassapasammasambuddhena uppadita,
tasmim parinibbute ekam buddhantaram annopi samano va brahmano va ime
dhamme uppadetum samattho nama nahosi, bhagavata 6- pana no  ime dhamma
@Footnote: 1 Ma. na vadeti na vadati     2 Si. anupadinnena, cha.Ma. anunnatena
@3 cha.Ma.,i....sahasanam    4 Si.,i. navasadayeti   5 cha.Ma. gahayeyya,
@i. gahaye              6 i. bhagavato
Uppadita. Bhagavantam hi nissaya mayam ime dhamme ajanama pativijjhamati
evam bhagavammulaka no bhante dhammati. Bhagavamnettikati bhagava dhammanam neta
vineta anuneta yathasabhavato patiekkam patiekkam namam gahetvava
dassetati 1- dhamma bhagavamnettika nama honti. Bhagavampatisaranati catubhumikadhamma
sabbannutananassa apatham agacchamana  bhagavati patisaranti namati bhagavampatisarana.
Patisarantiti osaranti samosaranti. Apica mahabodhimande nisinnassa bhagavato
pativedhavasena phasso agacchati "aham bhagava kinnamo"ti tvam phusanatthena
phasso nama. Vedana, sanna, sankhara,   vinnanam agacchati "aham bhagava
kinnaman"ti tvam vijananatthena vinnanam namati. Evam catubhumikadhammanam
yathasabhavato patiekkam patiekkam namam ganhanto bhagava dhamme patisaratiti
bhagavampatisarana. Bhagavantamyeva patibhatuti bhagavatoyeva etassa bhasitassa attho
upatthatu, tumheyeva no kathethati 2- attho.
     Rago khoti rajjanavasena pavattarago. Appasavajjoti lokavajjavasenapi
vipakavajjavasenapiti dvihipi vajjehi appasavajjo, appadosoti attho. Katham?
matapitaro hi bhatikabhaginiadayo ca puttabhatikanam avahavivahamangalam nama
karenti. Evam tavesa lokavajjavasena 3- appasavajjo. Sadarasantosamulika pana
apaye patisandhi nama na hotiti evam vipakavajjavasena appasavajjo. Dandhaviragiti
virajjamano panesa sanikam virajjati, na sigham muccati. Telamasirago viya ciram anubandhati,
4- gantvapi nagacchatiti dandhaviragi. Dve tini bhavantarani agacchatiti
dandhaviragi. 4-
     Tatridam vatthu:- eko kira puriso bhatujayaya micchacaram carati, tassapi
itthiya attano samikato  soyeva piyataro ahosi. Sa tam aha "imasmim karane
pakate jate mahati garaha bhavissati, tava bhatikam ghatehi"ti. So tam 5- "nassa
@Footnote: 1 Ma. dassetiti      2 cha.Ma. kathetva dethati      3 Si.,i. lokavajjavasena
@pavattarago         4-4 cha.Ma. dve tini gantvapi napagacchatiti dandhaviragi
@5 cha.Ma. ayam patho na dissati
Vasali, ma evam puna avaca"ti apasadesi. Sa tunhi hutva katipahaccayena
puna kathesi, tassa cittam jajjarabhavam 1- agamasi. Tato tatiyavaram kathite 2- "kinti
katva okasam labhissami"ti aha. Athassa sa upayam kathenti "tvam maya vuttameva
karohi, asukatthane mahakakudhasamipe tittham atthi, tattha tikhinam dandakavasim gahetva
titthahi"ti. So tatha akasi. Jetthabhatapissa aranne kammam katva gharam agato. Sa
tasmim muducitta viya hutva "ehi sami, sisam te olokessami"ti olokenti 3-
"upakkilittham te sisan"ti amalakapindam datva "gaccha asukatthane sisam
dhovitva agacchahi"ti pesesi. So taya vuttatitthameva gantva amalakakakkena sisam
makkhetva udakam oruyha nhatva sisam dhovati. 4- Atha nam itaro rukkhantarato
nikkhamitva khandhatthike paharitva jivita voropetva geham agamasi.
     Itaro bhariyaya sineham pariccajitum asakkonto tasmimyeva gehe mahadhammani
hutva nibbatti. So tassa thitayapi nisinnayapi gantva sarire patati. Atha
nam sa "soyeva ayam bhavissati"ti ghatapesi. So puna tassa sinehena tasmimyeva
gehe kukkuro hutva nibbatti. So padasa gamanakalato patthaya tassa pacchato
pacchato carati. Arannam gacchantiyapi saddhimyeva gacchati. Tam disva manussa "nikkhanto
sunakhaluddako, kataram thanam gamissati"ti upphandenti. 5- Sa pana tam ghatapesi.
     Sopi puna tasmimyeva gehe vacchako hutva nibbattitva 6- tatheva tassa
pacchato pacchato carati. Tadapi nam manussa disva "nikkhanto gopalako, kattha
gaviyo carissanati"ti upphandenti. Sa tasmimpi thane tam ghatapesi. So tadapi
tassa upari sineham chinditum asakkonto catutthe vare tassayeva kucchiyam
jatissaro hutva nibbatti. So patipatiya catusu attabhavesu taya patihatabhavam 7-
disva "evarupaya nama paccatthikaya kucchiyam nibbattosmi"ti tato patthaya tassa
hatthena
@Footnote: 1 cha.Ma. dvajjhabhavam           2 cha.Ma. kathito
@3 cha.Ma.,i. sise te olikhissamiti olikhanti    4 cha.Ma.,i. onamitva sisam dhovi
@5 cha.Ma.,i. uppandenti. evamuparipi  6 cha.Ma. nibbatti   7 cha.Ma.,i. ghatitabhavam
Attanam phusitum na deti. Sace nam sa phusati, kandati rodati. Atha nam ayyako
patijaggi. 1- Tam aparabhage vuddhippattam ayyako aha "tata kasma tvam matu
hatthena attanam phusitum na desi. Sacepi sa tam phusati, mahasaddena rodasi
kandasi"ti ayyakena puttho "ayyaka 2- esa mayham na mata, paccamitta esa"ti
tam pavuttim sabbam arocesi. So tam alingitva roditva "ehi tata, kim amhakam
idise thane nivasakiccan"ti tam adaya nikkhamitva ekam viharam gantva
pabbajitva ubhopi tattha vasanta arahattam papunimsu.
     Mahasavajjoti lokavajjavasenapi vipakavajjavasenapiti dvihi karanehi mahasavajjo.
Katham? dosenapi 3- hi duttho hutva mataripi aparajjhati, pitaripi bhatikabhaginiadisupi
Pabbajitesupi. So gatagatatthanesu "ayam puggalo matapitusupi aparajjhati,
bhatikabhaginiadisupi, pabbajitesupi"ti mahatim garaham labhati. Evam tava lokavajjavasena
mahasavajjo. Dosavasena pana katena anantariyakammena 4- kappam niraye paccati.
Evam vipakavajjavasena mahasavajjoti. Khippaviragiti khippam virajjhati. Dosena hi
duttho matapitusupi cetiyepi bodhimhipi pabbajitesupi aparajjhitva "mayham khamatha"ta
accayam deseti. Tassa saha khamapanena 5- tam kammam pakatikameva hoti.
     Mohopi dviheva karanehi mahasavajjo. Katham? 6- mohena hi mulho hutva
Matapitusupi cetiyepi bodhimhipi pabbajitesupi aparajjhitva gatagatatthane garaham
labhati. Evam tava lokavajjavasena mahasavajjo. Mohavasena pana katena anantariyakammena
kappam niraye  paccatiti. 7- Evam vipakavajjavasenapi mahasavajjo. Dandhaviragiti
sanikam virajjati. Mohena mulhena hi katakammam sanikam muccati. Yatha hi acchacammam
satakkhattumpi dhoviyamanam na pandaram hoti, evameva mohena mulhena katakammam
sigham na muccati, sanikameva muccatiti. Sesamettha uttanamevati.
@Footnote: 1 cha.Ma.,i. ayyakova patijaggati    2 cha.Ma.,i. ayam patho na dissati
@3 cha.Ma.,i. dosena   4 cha.Ma.,i. anantariyakammena.evamuparipi
@5 Ma.khamanena   6 cha.Ma.,i. ayam saddo na dissati     7 cha.Ma.paccati



             The Pali Atthakatha in Roman Book 15 page 210-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4862&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4862&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=508              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5379              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5379              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]