ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      5. Kesaputtisuttavaṇṇanā 4-
     [66] Pañcame kālāmānaṃ nigamoti kālāmā nāma khattiyā, tesaṃ nigamo.
Kesaputtiyāti kesaputtinigamavāsino. Upasaṅkamiṃsūti sappinavanītādibhesajjāni ceva
aṭṭhavidhapānakāni ca gāhāpetvā upasaṅkamiṃsu. Sakaṃyeva vādaṃ dīpentīti attanoyeva
laddhiṃ kathenti. Jotentīti pakāsenti. Khuṃsentīti ghaṭṭenti. Vambhentīti
avajānanti. Paribhavantīti lāmakaṃ karon opapakkhiṃ 5- karontīti upakkhittakaṃ 6-
karonti, upakkhipitvā chaḍḍenti. Aparepi bhanteti so kira aṭavīmukhe gāmo, tasmā
tattha aṭaviṃ abhikkantā ca paṭikkamitukāmā 7- ca vāsaṃ kappenti. Tesupi paṭhamaṃ āgatā
@Footnote: 1 cha.Ma. ambukasañcarīti  2 Sī. phussakaravitaṃ, cha.Ma. purisakaravitaṃ
@3 cha.Ma.,i. ravamānā  4 cha.Ma. kesamuttisuttavaṇṇanā  5 cha.Ma. omakkhiṃ. evamuparipi
@6 cha.Ma. ukkhittakaṃ     7 cha.Ma.,i. atikkamitukāmā
Attano laddhiṃ dīpetvā pakkamiṃsu, pacchā āgatā "kinte jānanti, amhākaṃ
antevāsikā te, amhākaṃ santike kiñci kiñci sippaṃ uggaṇhiṃsū"ti attano
laddhiṃ dīpetvā pakkamiṃsu. Kālāmā ekaladdhiyaṃpi saṇṭhahituṃ na sakkhiṃsu. Te tamatthaṃ 1-
dīpetvā bhagavato evamārocetvā tesaṃ no bhantetiādimāhaṃsu. Tattha hoteva
kaṅkhāti hotiyeva kaṅkhā. Vicikicchāti tasseva vevacanaṃ. Alanti yuttaṃ.
     Mā anussavenāti anussavakathāyapi 2- mā gaṇhittha. Mā paramparāyāti
paramparakathāyapi mā gaṇhittha. Mā itikirāyāti evaṃ kira etanti mā gaṇhittha. Mā
piṭakasampadānenāti amhākaṃ piṭakatantiyā saddhiṃ sametītipi 3- mā gaṇhittha. Mā
takkahetūti takkagāhenapi mā gaṇhittha. Mā nayahetūti nayagāhenapi mā gaṇhittha. Mā
ākāraparivitakkenāti sundaramidaṃ kāraṇanti evaṃ kāraṇaparivitakkenāpi mā gaṇhittha.
Mā diṭṭhinijjhānakkhantiyāti amhākaṃ nijjhāyitvā khamitvā gahitadiṭṭhiyā
saddhiṃ sametītipi mā gaṇhittha. Mā bhabbarūpatāyāti ayaṃ bhikkhu bhabbarūpo,
imassa kathaṃ gahetuṃ yuttantipi mā gaṇhittha. Mā samaṇo no garūti ayaṃ samaṇo
amhākaṃ garu, imassa kathaṃ gahetuṃ yuttantipi mā gaṇhittha. Samattāti paripuṇṇā.
Samādinnāti gahitā parāmaṭṭhā. Yaṃ tassa 4- hotīti yaṃ kāraṇaṃ tassa puggalassa
hoti. Alobhādayo lobhādipaṭipakkhavasena veditabbā. Vigatābhijjhotiādīhi mettāya
pubbabhāgo kathito.
     Idāni mettādikammaṭṭhānaṃ kathento mettāsahagatenātiādimāha. Tattha
kammaṭṭhānakathāpadhānabhāvanānayena 5- vā pālivaṇṇanāya vā yaṃ vattabbaṃ siyā,
taṃ sabbaṃ visuddhimagge 6- vuttameva. Evaṃ averacittoti evaṃ akusalaverassa ca
puggalaverino ca natthitāya averacitto. Abyāpajjhacittoti kodhacittassa abhāvena
niddukkhacitto. Asaṅkiliṭṭhacittoti kilesassa natthitāya asaṅkiliṭṭhacitto.
Visuddhacittoti
@Footnote: 1 cha.Ma.,i. etamatthaṃ  2 Ma. anussavato kathāyapi  3 cha.Ma.sametīti
@4 cha. yaṃsa   5 cha.Ma.,i. kammaṭṭhānakathāya vā bhāvanānaye vā
@6 visuddhi. 2/91 brahmavihāraniddesa
Kilesamalābhāvena visuddhacitto hotīti attho. Tassāti tassa evarūpassa
ariyasāvakassa. Assāsāti avassayā patiṭṭhā. Sace kho pana atthi paro
lobhoti yadi imamhā lokā paraloko nāma atthi. Yenāhaṃ 1- kāyassa bhedā
.pe. Upapajjissāmīti atthetaṃ kāraṇaṃ, yenāhaṃ kāyassa bhedā paraṃ maraṇā
sugatiṃ saggaṃ lokaṃ upapajjissāmīti evaṃ sabbattha nayo veditabbo. Anīghanti
niddukkhaṃ. Sukhinti sukhitaṃ. Ubhayeneva visuddhaṃ attānaṃ samanupassāmīti yañca pāpa
na karomi, yañca karotopi na kariyati, iminā ubhayenāpi visuddhaṃ attānaṃ
samanupassāmi. Sesaṃ sabbattha uttānamevāti.



             The Pali Atthakatha in Roman Book 15 page 202-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4667              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4667              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=505              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4930              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5061              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5061              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]