ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         4. Sarabhasuttavaṇṇanā
     [65] Catutthe rājagaheti evaṃnāmake nagare. Gijjhakūṭe pabbateti
gijjhasadisānissa kūṭāni, gijjhā vā tassa kūṭesu vasantīti gijjhakūṭo, tasmiṃ
gijjhakūṭe pabbate. Etenassa rājagahaṃ gocaragāmaṃ katvā viharantassa vasanaṭṭhānaṃ dassitaṃ.
Gijjhakūṭasmiṃ hi tathāgataṃ uddissa vihāro kārito, gijjhakūṭavihārotvevassa
nāmaṃ. Tatrāyaṃ 4- tasmiṃ samaye viharatīti. Sarabho nāma paribbājako acirapakkanto
hotīti sarabhoti evaṃnāmako paribbājako imasmiṃ sāsane pabbajitvā na
cirasseva pakkanto hoti, adhunā vibbhantoti attho. Sammāsambuddhe hi loke
uppanne titthiyā naṭṭhalābhasakkārā ahesuṃ, tiṇṇaṃ ratanānaṃ mahālābhasakkāro
uppajji. Yathāha:-
          "tena kho pana samayena bhagavā sakkato hoti garukato
     mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. dibbacaṅkamo nāma hoti
@3 cha.Ma. uttānatthamevāti     4 cha.Ma.,i. tatthāyaṃ

--------------------------------------------------------------------------------------------- page194.

Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā apacitā 1- na lābhino cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānan"ti. 2- Te evaṃ parihīnalābhasakkārā pañcasatamattā ekasmiṃ paribbājakārāme sannipatitvā sammantayiṃsu "bho mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya parihīnalābhasakkārā 3- jātā, samaṇassa gotamassa sāvakānañcassa ekaṃ avaṇṇaṃ upadhāretha, avaṇṇaṃ pattharitvā etassa sāsanaṃ garahitvā amhākaṃ lābhasakkāraṃ uppādessāmā"ti. Te vajjaṃ olokentāpi "tīsu dvāresu ājīve cāti catūsupi ṭhānesu samaṇassa gotamassa vajjaṃ passituṃ na sakkā, imāni cattāri ṭhānāni muñcitvā aññattha olokethā"ti āhaṃsu. Atha nesaṃ antare eko evamāha "ahaṃ aññaṃ na passāmi, ime anvaḍḍhamāsaṃ sannipatitvā dvāravātapānāni pidhāya sāmaṇerānaṃpi pavesanaṃ na denti. Jīvitasadisāpi upaṭṭhākā daṭṭhuṃ na labhanti, āvaṭṭanimāyaṃ osāretvā janaṃ āvaṭṭetvā khādanti. Sace taṃ mayaṃ āharituṃ sakkhissāma, evaṃ no lābhasakkāro uḷāro bhavissatī"ti. Aparopi evameva vadanto uṭṭhāsi. Sabbe ekavādā ahesuṃ. Tato āhaṃsu "yo taṃ āharituṃ sakkhissati, taṃ mayaṃ amhākaṃ samaye jeṭṭhakaṃ karissāmā"ti. Tato koṭito paṭṭhāya "tvaṃ sakkhissasi, tvaṃ sakkhissasī"ti pucchitvā "ahaṃ na sakkhissāmi, ahaṃ na sakkhissāmī"ti bahūhi vutte sarabhaṃ pucchiṃsu "tvaṃ sakkhissasi ācariyā"ti. So āha "agaru etaṃ āharituṃ, sace tumhe attano kathāya ṭhatvā maṃ jeṭṭhakaṃ karissathā"ti. Agaru etaṃ ācariya āhara, tvaṃ katoyevāsi amhehi jeṭṭhakoti. So āha "taṃ āharantena thenetvā vā vilumpitvā vā āharituṃ na sakkā, samaṇassa pana gotamassa sāvakasadisena hutvā tassa sāvake vanditvā @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati 2 saṃ.ni. 16/70/116 susimaparibbājakasutta, @khu.u. 25/14/107 sakkārasutta 3 cha.Ma.,i. hatalābhasakkārā

--------------------------------------------------------------------------------------------- page195.

Vattapaṭipattiṃ katvā tesaṃ patte bhattaṃ bhuñjitvā āharituṃ sakkā. ruccati te etassa kiriyā"ti. 1- Yaṅkiñci katvā āharitvāva 2- no dehīti. Tenahi maṃ disvā apassantā viya bhaveyyāthāti paribbājakānaṃ saññaṃ datvā dutiyadivase pātova uṭṭhāya gijjhakūṭamahāvihāraṃ gantvā diṭṭhadiṭṭhānaṃ bhikkhūnaṃ pañcapatiṭṭhitena pāde vandi. Bhikkhū āhaṃsu "aññe paribbājakā thaddhā 3- pharusā, ayaṃ pana saddho bhavissati pasanno"ti. Bhante tumhe ñatvā yuttaṭṭhānasmiṃyeva pabbajitā, mayaṃ pana anupadhāretvā atittheneva pakkhantā aniyyānikamagge vicarāmāti. So evaṃ vatvā diṭṭhadiṭṭhe bhikkhū punappunaṃ vandati, nhānodakādīni paṭiyādeti, dantakaṭṭhaṃ kappiyaṃ karoti, pāde dhovati makkheti, atirekabhattaṃ labhitvā bhuñjati. Taṃ iminā nīhārena vasantaṃ eko mahāthero disvā "paribbājaka tvaṃ saddho pasanno, kiṃ na pabbajissasī"ti. 4- Ko maṃ bhante pabbājessati. Mayañhi cirakālaṃ bhadantānaṃ paccatthikā hutvā vicarimhāti. Thero "sace tvaṃ pabbajitukāmo, ahaṃ taṃ pabbājessāmī"ti vatvā pabbājesi. So pabbajitakālato paṭṭhāya nirantaraṃ vattapaṭivattaṃ akāsi. Atha naṃ thero vatte pasīditvā nacirasseva upasampādesi. So uposathadivase bhikkhūhi saddhiṃ uposathaggaṃ pavisitvā bhikkhū mahantena ussāhena pātimokkhaṃ paggaṇhante disvā "ime 5- iminā nīhārena osāretvā osāretvā lābhaṃ 6- khādanti, katipāhena harissāmī"ti cintesi. So pariveṇaṃ gantvā upajjhāyaṃ vanditvā "bhante kinnāmo ayaṃ dhammo"ti pucchi. Pātimokkho nāma āvusoti. Uttamadhammo esa bhante bhavissatīti. Āma āvuso, sakalasāsanasandhāraṇī ayaṃ sikkhāti. Bhante sace esa sikkhādhammo uttamo, imameva paṭhamaṃ gaṇhāmīti. Gaṇhāvusoti thero sampaṭicchi. So gaṇhanto paribbājake passitvā "kīdisaṃ ācariyā"ti pucchito "āvuso mā cintayittha, katipāhena @Footnote: 1 Sī.,i. vo tassa ettakassa kiriyāyāti, cha.Ma. vo etassa ettakassa kiriyāti @2 cha.Ma. āharitvā ca 3 cha.Ma.,i. caṇḍā 4 cha.Ma. pabbajasīti @5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. lokaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page196.

Āharissāmī"ti vatvā nacirasseva uggaṇhitvā upajjhāyaṃ āha "ettakameva bhante udāhu aññaṃpi atthī"ti. Ettakameva āvusoti. So punadivase yathānivatthapārutova gahitanīhāreneva pattaṃ gahetvā gijjhakūṭā nikkhamma paribbājakārāmaṃ agamāsi. Paribbājakā disvā "kīdisaṃ ācariya, nāsakkhittha maññe āvaṭṭanimāyaṃ āharitun"ti taṃ parivārayiṃsu. Mā cintayittha āvuso, āhaṭā me āvaṭṭanimāyā, ito paṭṭhāya amhākaṃ lābhasakkāro mahā bhavissati. Tumhe aññamaññaṃ samaggā hotha, mā vivādaṃ akatthāti. Sace te ācariya suggahito, 1- amhepi taṃ vācehīti. So ādito paṭṭhāya pātimokkhaṃ osāresi. Atha te sabbepi "ettha bho nagare vicarantā samaṇassa gotamassa avaṇṇaṃ kathessāmā"ti anugghāṭitesuyeva nagaradvāresu dvārasamīpaṃ gantvā vivaṭena dvārena sabbapaṭhamaṃ pavisiṃsu. Evaṃ saliṅgeneva apakkantaṃ taṃ paribbājakaṃ sandhāya "sarabho nāma paribbājako acirapakkanto hotī"ti vuttaṃ taṃ divasaṃ pana bhagavā paccūsasamaye lokaṃ volokento imaṃ addasa "ajja sarabho paribbājako nagare vicaritvā pakāsanīyakammaṃ karissati, tiṇṇaṃ ratanānaṃ avaṇṇaṃ kathento visaṃ siñcitvā paribbājakārāmaṃ gamissati, ahaṃpi tattheva gamissāmi, catassopi parisā tattheva osarissanti. Tasmiṃ samāgame caturāsītipāṇasahassāni amatapānaṃ pivissantī"ti. Tato "tassa okāso hotu, yathāruciyā avaṇṇaṃ pattharatū"ti cintetvā ānandattheraṃ āmantesi "ānanda aṭṭhārasasu mahāvihāresu bhikkhusaṃghassa mayā saddhiṃyeva piṇḍāya carituṃ ārocehī"ti. Thero tathā akāsi. Bhikkhū pattacīvaramādāya satthārameva parivārayiṃsu. Satthā bhikkhusaṃghaṃ ādāya dvāragāmasmiṃyeva 2- piṇḍāya cari. Sarabhopi paribbājakehi saddhiṃ nagaraṃ paviṭṭho tattha tattha parisagaṇamajjhe rājadvāre amaccadvāre 3- vīthicatukkādīsu ca @Footnote: 1 cha.Ma. suggahitā 2 cha.Ma. dvāragāmasamīpeyeva 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page197.

Gantvā 1- "aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo"tiādīni abhāsi. Taṃ sandhāya so rājagahe parisati evaṃ vācaṃ bhāsatītiādi vuttaṃ. Tattha aññātoti ñāto avabuddho, pākaṭaṃ katvā uggahitoti dīpeti. Aññāyāti jānitvā. Apakkantoti saliṅgeneva apakkanto. Sace hi samaṇassa gotamassa sāsane koci sāro abhavissa, nāhaṃ apakkamissaṃ. Tassa pana sāsanaṃ asāraṃ nissāraṃ, āvaṭṭanimāyaṃ osāretvā samaṇā lābhaṃ khādantīti etamatthaṃ dīpento evamāha. Athakho sambahulā bhikkhūti atha evaṃ tasmiṃ paribbājake bhāsamāne araññavāsino pañcasatā bhikkhū "asukaṭṭhānaṃ nāma satthā piṇḍāya carituṃ gato"ti ajānantā bhikkhācāravelāyaṃ rājagahaṃ piṇḍāya pavisiṃsu. Te sandhāyetaṃ vuttaṃ. Assosunti suṇiṃsu. Yena bhagavā tenupasaṅkamiṃsūti "idaṃ kāraṇaṃ dasabalassa ārocessāmā"ti upasaṅkamiṃsu. Sappinikā tīranti sappinikāti 2- evaṃnāmikāya nadiyā tīraṃ. Adhivāsesi bhagavā tuṇhībhāvenāti kāyaṅgavācaṅgāni acopetvā abbhantare khantiṃ cāretvā 3- citteneva adhivāsesīti attho. Evaṃ adhivāsetvā puna 4- cintesi "kinnu kho ajja mayā sarabhassa vādaṃ maddituṃ gacchantena ekakena gantabbaṃ, udāhu bhikkhusaṃghapari- vutenā"ti athassa etadahosi:- sacāhaṃ bhikkhusaṃghaparivuto gamissāmi, mahājano evaṃ cintessati "samaṇo gotamo vāduppattiṭṭhānaṃ gacchanto pakkhaṃ ukkhipitvā gantvā parisabalena uppannaṃ vādaṃ maddati, paravādīnaṃ sīsaṃ ukkhipituṃ na detī"ti. Na kho pana mayhaṃ uppanne vāde paraṃ gahetvā maddanakiccaṃ atthi, ahameva gantvā maddissāmi. Anacchariyaṃ cetaṃ yvāhaṃ 5- idāni buddhabhūto attano uppannaṃ vādaṃ maddeyyaṃ, 6- cariyaṃ caraṇakāle ahetukapaṭisandhiyaṃ nibbattenāpi hi mayā vahitabbadhuraṃ añño vahituṃ samattho nāma nāhosi. Imassa panatthassa sādhanatthaṃ:- @Footnote: 1 Sī. ṭhatvā 2 cha.Ma. sippinikātīranti sippinikāti 3 cha.Ma. dhāretvā @4 Sī.,i. pana 5 Sī.,i. svāhaṃ 6 Ma. maddeyya

--------------------------------------------------------------------------------------------- page198.

"yato yato garudhuraṃ yato gambhīravattanī tadāssu kaṇhaṃ yojenti 1- svāssu taṃ vahate dhuran"ti 2- idaṃ kaṇhajātakaṃ āharitabbaṃ. Atīte kira eko satthavāho ekissā mahallikāya gehe nivāsaṃ gaṇhi. Athassa ekissā dhenuyā rattibhāgasamanantare gabbhavuṭṭhānaṃ ahosi. Sā ekaṃ vacchakaṃ vijāyi. Mahallikāya vacchakaṃ diṭṭhakālato paṭṭhāya puttasineho udapādi. Punadivase satthavāhaputto "tava gehavetanaṃ gaṇhāhī"ti āha. Mahallikā "mayhaṃ aññena kammaṃ 3- natthi, imaṃ me vacchakaṃ dehī"ti āha. Gaṇhāhi ammāti. Sā taṃ gaṇhitvā khīraṃ pāyetvā yāgubhattatiṇādīni dadamānā posesi. So vuḍḍhimanvāya paripuṇṇarūpo balaviriyasampanno ahosi sampannācāro, kāḷako nāma nāmena. Athekassa satthavāhassa pañcahi sakaṭasatehi āgacchantassa udakabhinnaṭṭhāne sakaṭacakkaṃ laggi. So dasapi vīsatipi tiṃsatipi sampayojetvā nīharāpetuṃ asakkonto kāḷakaṃ upasaṅkamitvā āha "tāta tava vetanaṃ dassāmi, sakaṭamme ukkhipitvā dehī"ti. Evaṃ vacanaṃ 4- vatvā taṃ ādāya "añño iminā saddhiṃ dhuraṃ vahituṃ samattho natthī"ti dhurasakaṭe 5- yottaṃ bandhitvā taṃ ekaṃyeva 6- yojesi. So taṃ sakaṭaṃ ukkhipitvā thale patiṭṭhāpetvā eteneva nīhārena 7- pañca sakaṭasatāni nīhari. So sabbapacchimaṃ sakaṭaṃ nīharitvā mociyamāno "sun"ti katvā sīsaṃ ukkhipi. Satthavāho "ayaṃ ettakāni sakaṭāni ukkhipanto evaṃ na akāsi, vetanatthaṃ maññe karotī"ti sakaṭagaṇanāya kahāpaṇe gahetvā pañcasatabhaṇḍikaṃ tassa gīvāyaṃ bandhāpesi. 8- So aññesaṃ attano santikaṃ allīyituṃ adento ujukaṃ gehameva agamāsi. Mahallikā disvā mocetvā kahāpaṇabhāvaṃ ñatvā "kasmā putta evamakāsi, so tvaṃ `mayā kammaṃ katvā ābhatena ayaṃ jīvissatī'ti saññamakāsī"ti vatvā goṇaṃ @Footnote: 1 cha,ma,i. yuñjenti 2 khu.jā. 27/29/10 kaṇhajātaka 3 cha.Ma. kiccaṃ @4 cha.Ma.,i. evañca pana 5 Ma. dhurasakaṭacchidde 6 cha.Ma.,i. ekakaṃyeva @7 Sī.,i. niyāmena 8 Ma. ṭhapesi

--------------------------------------------------------------------------------------------- page199.

Uṇhodakena nhāpetvā telena abbhañjitvā "ito paṭṭhāya puna mā evamakāsī"ti ovadi. Evaṃ sandhāya 1- "cariyaṃ caraṇakāle ahetukapaṭisandhiyaṃ nibbattenāpi hi mayā vahitabbadhuraṃ añño vahituṃ samattho nāma nāhosī"ti cintetvā ekakova agamāsi. Taṃ dassetuṃ athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhitotiādi vuttaṃ. Tattha paṭisallānāti puthuttārammaṇehi cittaṃ paṭisaṃharitvā sallānato, phalasamāpattitoti attho. Tenupasaṅkamīti paribbājakesu sakalanagare pakāsanīyakammaṃ katvā nagarā nikkhamma paribbājakārāme sannipatitvā "sace āvuso sarabha samaṇo gotamo āgamissati, kiṃ karissasī"ti. Samaṇe gotame ekaṃ karonte ahaṃ dve karissāmi, dve karonte cattāri, cattāri karonte pañca, pañca karonte dasa, dasa karonte vīsati, vīsati karonte tiṃsaṃ, tiṃsaṃ karonte cattāḷīsaṃ, cattāḷīsaṃ karonte paññāsaṃ, paññāsaṃ karonte sataṃ, sataṃ karonte sahassaṃ karissāmīti evaṃ aññamaññaṃ sīhanādakathaṃ samuṭṭhāpetvā nisinnesu upasaṅkami. Upasaṅkamanto pana yasmā paribbājakārāmassa nagaramajjheneva maggo, tasmā surattadupaṭṭaṃ nivāsetvā sugatamahācīvaraṃ pārupitvā visaṭṭhabalo rājā viya ekakova nagaramajjhena agamāsi. Micchādiṭṭhikā disvā "paribbājakā samaṇassa gotamassa pakāsanīyakammaṃ karontā avaṇṇaṃ patthariṃsu, so ete anuvattitvā saññāpetuṃ gacchati maññe"ti anubandhiṃsu. Sammādiṭṭhikāpi "sammāsambuddho pattacīvaraṃ ādāya ekakova nikkhanto, ajja sarabhena saddhiṃ mahādhammasaṅgāmo bhavissati. Mayaṃpi tasmiṃ samāgame kāyasakkhino bhavissāmā"ti anubandhiṃsu. Satthā passantasseva mahājanassa paribbājakassārāmaṃ upasaṅkami. Paribbājakā rukkhānaṃ khandhaviṭapasākhantarehi samuggacchantā chabbaṇṇā ghanabuddharasmiyo disvā "añño 2- evarūpo okāso nāma natthi. Kiṃ nu kho @Footnote: 1 cha.Ma. satthā 2 cha.Ma.,i. aññadā

--------------------------------------------------------------------------------------------- page200.

Etan"ti oloketvā 1- "samaṇo gotamo āgacchatī"ti āhaṃsu. Taṃ sutvāva sarabho jānukantare sīsaṃ ṭhapetvā adhomukho nisīdi. Evaṃ tasmiṃ samaye bhagavā taṃ ārāmaṃ upasaṅkamitvā paññatte āsane nisīdi. Tathāgato hi jambūdīpatale aggakule jātattā āsanāraho. 2- Tassa sabbattha āsanaṃ paññattameva hoti. Evaṃ paññatte āsane 3- nisīdi. Te paribbājakā sarabhaṃ paribbājakaṃ etadavocunti sammāsambuddhe kira sarabhena saddhiṃ ettakaṃ kathenteyeva bhikkhusaṃgho satthu padānupadiko hutvā paribbājakārāmaṃ sampāpuṇi, catassopi parisā paribbājakārāmeyeva osariṃsu. Tato te paribbājakā "acchariyaṃ samaṇassa gotamassa kammaṃ, sakalanagaraṃ vicaritvā avaṇṇaṃ pattharitvā pakāsanīyakammaṃ katvā āgatānaṃ verīnaṃ paṭisattūnaṃ paccāmittānaṃ santikaṃ āgantvā thokaṃpi viggāhikakathaṃ na katheti, āgatakālato paṭṭhāya satapākatelena makkhento viya amatapānaṃ pāyento viya madhurakathaṃ kathetī"ti sabbepi sammāsambuddhaṃ anuvattantā etadavocuṃ. Yāceyyāsīti āyāceyyāsi paṭṭheyyāsi piheyyāsi. Tuṇhībhūtoti tuṇhībhāvaṃ upagato. Maṅkubhūtoti nittejataṃ āpanno. Pattakkhandhoti oṇatagīvo. Adhomukhoti heṭṭhāmukho. Sammāsambuddhassa te paṭijānatoti "ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhā"ti evaṃ paṭijānato tava. Ime dhammā anabhisambuddhāti ime nāma dhammā tayā anabhisambuddhā. Tatthāti tesu anabhisambuddhāti evaṃ dassitadhammesu. Aññena vā aññaṃ paṭicarissatīti aññena vā vacanena aññaṃ vacanaṃ paṭicchādessati, aññaṃ pucchito aññaṃ kathessatīti attho. 4- Bahiddhā kathaṃ apanāmessatīti bahiddhā aññaṃ āgantukakathaṃ āharanto purimakathaṃ apanāmessati. Appaccayanti anabhiratiṃ atuṭṭhākāraṃ. Pātukarissatīti pākaṭaṃ karissati. Ettha ca appaccayena domanassaṃ vuttaṃ, purimehi dvīhi mandabalavabhedo kodhoyeva. @Footnote: cha.Ma.,i. ulloketvā 2 cha.Ma. aggasanārahotissa 3 cha.Ma.,i. mahārahe buddhāsane @4 cha.Ma.adhippāyo

--------------------------------------------------------------------------------------------- page201.

Evaṃ bhagavā paṭhamavesārajjena sīhanādaṃ naditvā puna dutiyādīhi nadanto yo kho maṃ paribbājakātiādimāha. Tattha yassa kho pana te atthāya dhammo desitoti yassa maggassa vā phalassa vā atthāya tayā catusaccadhammo desito. So na niyyātīti so dhammo na niyyāti na nigacchati, na taṃ atthaṃ sādhetīti vuttaṃ hoti. Takkarassāti yo taṃ karoti, tassa paṭipattipūrakassa puggalassāti attho. Sammā dukkhakkhayāyāti hetunā nayena kāraṇena sakalassa vaṭṭadukkhassa khayāya. Athavā yassa kho pana te atthāya dhammo desitoti yassa te atthāya dhammo desito, seyyathīdaṃ? rāgapaṭighātatthāya asubhakammaṭṭhānaṃ, dosapaṭighātatthāya mettābhāvanā, mohapaṭighātatthāya pañca dhammā 1- vitakkūpacchedāya ānāpānassati. So na niyyāti takkarassa sammādukkhakkhayāyāti so dhammo yo naṃ yathādesitaṃ karoti, tassa takkarassa sammā hetunā nayena kāraṇena vaṭṭadukkhakkhayāya na niyyāti na nigacchati, taṃ atthaṃ na sādhetīti ayamettha attho. Seyyathāpi sarabho paribbājakoti yathā ayaṃ sarabho paribbājako pajjhāyanto appaṭibhāṇo nisinno, evaṃ nisīdissatīti. Evaṃ tīhi padehi sīhanādaṃ naditvā desanaṃ nivaṭṭentasseva 2- tathāgatassa tasmiṃ ṭhāne sannipatitā caturāsītipāṇasahassaparimāṇā parisā amatapānaṃ pivi, satthā parisāya amatapānassa pītabhāvaṃ ñatvā vehāsaṃ abbhuggantvā pakkāmi. Tamatthaṃ dassetuṃ athakho bhagavātiādi vuttaṃ. Tattha sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭinādaṃ. Vehāsaṃ pakkāmīti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāya saddhiṃ bhikkhusaṃghena ākāsaṃ pakkhandi. Evaṃ pakkhando ca pana taṃkhaṇaññeva gijjhakūṭamahāvihāre patiṭṭhāsi. Vācāya sannitodakenāti vacanapatodena. Sañjambhariṃ akaṃsūti sambharitaṃ nirantaraphuṭṭhaṃ akaṃsu, upari 3- vijjhiṃsūti vuttaṃ hoti. Brahāraññeti mahāraññe. @Footnote: 1 ka. maraṇasaccadhammā 2 Sī.,i. nibbaṭṭantasseva nibbaṭṭantasseva, @cha.Ma. nivattentasseva 3 Sī. upari upari

--------------------------------------------------------------------------------------------- page202.

Sīhanādaṃ nadissāmīti sīhanādassa nadato ākāraṃ disvā "ayaṃpi tiracchānagato, ahaṃpi, imassa cattāro pādā, mayhaṃpi, ahaṃpi evameva sīhanādaṃ nadissāmī"ti cintesi. So sīhassa sammukhā nadituṃ asakkonto tasmiṃ gocarāya pakkante ekako nadituṃ ārabhi. Athassa sigālakasaddoyeva nicchari. Tena vuttaṃ sigālakaṃyeva nadatīti. Bheraṇḍakanti tasseva vevacanaṃ. Apica bhinnassaraṃ amanāpasaddaṃ nadatītipi vuttaṃ hoti. Evameva kho tvanti iminā opammena paribbājakā tathāgataṃ sīhasadisaṃ katvā sarabhaṃ sigālakasadisaṃ akaṃsu. Ambakamaddarīti 1- khuddakakukkuṭikā. Pussakaravitaṃ 2- ravissāmīti mahākukkuṭaṃ ravantaṃ disvā "imassapi dve pādā dve pakkhā, mayhaṃpi tatheva, ahaṃpi evarūpaṃ ravitaṃ ravissāmī"ti sā tassa sammukhā ravituṃ asakkontī tasmiṃ pakkante viravamānā 3- kukkuṭikāravaṃyeva ravi. Tena vuttaṃ ambakamaddarīravitaṃyeva ravatīti. Usabhoti goṇo. Suññāyāti tucchāya jeṭṭhakavasabhehi virahitāya. Gambhīraṃ naditabbaṃ maññatīti jeṭṭhakavasabhanādasadisaṃ gambhīraṃ nādaṃ naditabbaṃ maññati. Sesaṃ sabbattha uttānamevāti.


             The Pali Atthakatha in Roman Book 15 page 193-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4447&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4447&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=504              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4855              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4972              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4972              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]