ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page185.

3. Venāgapurasuttavaṇṇanā [64] Tatiye kosalesūti evaṃnāmake janapade. Cārikaṃ caramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato dvidhā hoti turitacārikā ca aturitacārikā cāti. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanavasena dviyojanavasena 1- piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ sandhāyetaṃ vuttaṃ "cārikañcaramāno"ti. Vitthārena pana cārikākathā sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ambaṭṭhasuttavaṇṇanāyaṃ 2- vuttā. Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo brāhmaṇagāmoti 3- adhippeto. Tadavasarīti tattha avasari, sampattoti attho. Vihāro panettha aniyāmito. Tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo atthi, 4- satthā taṃ vanasaṇḍaṃ gatoti veditabbo. Assosunti suṇiṃsu upalabhiṃsu, sotadvāraṃ sampattavacananigghosānusārena jāniṃsu. Khoti avadhāraṇatthe, padapūraṇamatte vā nipāto. tattha avadhāraṇatthena "assosuṃyeva, na tesaṃ koci savanantarāyo ahosī"ti ayamattho veditabbo. Padapūraṇena byañjanasiliṭṭhatāmattameva. Idāni yamatthaṃ assosuṃ, taṃ pakāsetuṃ samaṇo khalu bho gotamotiādi vuttaṃ. Tattha samitapāpattā samaṇoti veditabbo. Khalūti anussavanatthe 5- nipāto. Bhoti tesaṃ aññamaññaṃ ālapanamattaṃ. Gotamoti bhagavato gottavasena paridīpanaṃ, tasmā "samaṇo khalu bho gotamo"ti ettha samaṇo kira bho gotamagottoti evamattho daṭṭhabbo. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti @Footnote: 1 cha.Ma.,i. yojanaaddhayojanavasena 2 su.vi. 1/254/215 addhānagamanavaṇṇanā @3 Sī.,i. brāhmaṇānaṃ vasanagāmo 4 sī,i. bhavissati 5 cha.Ma.i. anussavatthe

--------------------------------------------------------------------------------------------- page186.

Saddhāpabbajitabhāvaparidīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāpabbajitoti vuttaṃ hoti. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇa- guṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva, thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? itipi so bhagavā .pe. Buddho bhagavāti. Tatrāyaṃ padasambandho:- so bhagavā itipi arahaṃ, itipi sammāsambuddho .pe. Itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha "ārakattā, arīnañca arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi kāraṇehi so bhagavā arahanti veditabbo"tiādinā 1- nayena mātikaṃ nikkhipitvā sabbāneva etāni padāni visuddhimagge 2- buddhānussati- niddese vitthāritānīti tato nesaṃ vitthāro gahetabbo. So imaṃ lokanti so bhavaṃ gotamo imaṃ lokaṃ, idāni vattabbaṃ nidasseti. Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ. Saha brahmunā sabrahmakaṃ. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ. Samārakavacanena aṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādi- brahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmittasamaṇa- brāhmaṇaggahaṇaṃ, samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti veditabbo. @Footnote: 1 Sī.,i. iminā 2 visuddhi. 1/253 chaanussatiniddesa

--------------------------------------------------------------------------------------------- page187.

Aparo nayo:- sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpībrahmaloko, sassamaṇabrāhmaṇā- diggahaṇena catuparisavasena, sammatidevehi vā saha manussaloko, avasesasabbasattaloko vā. Porāṇā panāhu:- sadevakanti devatāhi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhi padehi pariyādātuṃ sassamaṇabrāhmaṇiṃ paj sadevamanussanti vuttaṃ. Evaṃ pañcahi padehi tena tenākārena tedhātukameva pariyādinnanti. Sayaṃ abhiññā sacchikatvā pavedetīti sāmaṃ, aparaneyyo hutvā. Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti 1- attho. Sacchikatvāti paccakkhaṃ katvā, etena anumānādipaṭikkhepo kato. Pavedetīti bodheti ñāpeti pakāseti. So dhammaṃ deseti ādikalyāṇaṃ .pe. Pariyosānakalyāṇanti so bhagavā sattesu kāruññaṃ 2- paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti, ādimhipi kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti, majjhepi, pariyosānepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti. Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnamantarāmajjhe 3- anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva. @Footnote: 1 Sī.,i. sacchikatvāti 2 cha.Ma.,i. kāruññataṃ 3 cha.Ma.,i. majjhaṃ

--------------------------------------------------------------------------------------------- page188.

Sāsanassa sīlasamādhivipassanā ādi nāma. Vuttaṃpi cetaṃ "ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā"ti. 1- "atthi bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā"ti 2- evaṃ vutto pana ariyamaggo majjhaṃ nāma. Phalañceva nibbānañca pariyosānaṃ nāma "tasmātiha tvaṃ brāhmaṇa brahmacariyaṃ etaṃpāraṃ etaṃpariyosānan"ti 3- ettha phalaṃ pariyosānanti vuttaṃ. "nibbānogadhamhi āvuso visākha brahmacariyaṃ vussati nibbānaparāyanaṃ nibbānapariyosānanti 4- ettha nibbānaṃ pariyosānanti vuttaṃ. Idha pana desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ deseti. Tena vuttaṃ "so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosāna- kalyāṇan"ti. Tasmā aññopi dhammakathiko dhammaṃ kathento:- ādimhi sīlaṃ dasseyya majjhe maggaṃ vibhāvaye pariyosānhi nibbānaṃ esā kathikasaṇṭhitīti. Sātthaṃ sabyañjananti yassa hi yāgubhattaitthīpurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādi- nissitaṃ desanaṃ deseti. Tasmā "sātthaṃ desetī"ti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbanirodhabyañjanā vā sabbavisaṭṭhasabbaniggahita- byañjanā vā, tassa damiḷakirāyatakayonakādimilakkhānaṃ bhāsā viya byañjana- pāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana:- "sithilaṃ dhanitañca dīgharassaṃ lahukaṃ garukañca niggahītaṃ sambandhaṃ vavaṭṭhitaṃ vimuttaṃ dasadhā byañjanabuddhiyā pabhedo"ti @Footnote: 1 saṃ.Ma. 19/369/125 bhikkhusutta @2 saṃ.Ma. 19/1081/267 dhammacakkappavattanasutta, vi.mahā. 4/13/13 pañcavaggiyakathā @3 Ma.mū. 12/324/288 cūḷasāropamasutta 4 Ma.mū. 12/466/416 cūḷavedallasutta

--------------------------------------------------------------------------------------------- page189.

Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti. Tasmā "sabyañjanaṃ katvā desetī"ti vuccati. Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti:- sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthīti. Parisuddhanti nirupakkilesaṃ. Yo hi "imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmī"ti deseti, tassa aparisuddhā desanā nāma hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇeneva mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā parisuddhaṃ desetīti vuccati. Brahmacariyaṃ pakāsetīti ettha brahmacariyanti sikkhāttayasaṅgahitaṃ sakalasāsanaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ .pe. Parisuddhaṃ, evaṃ desento ca sikkhāttayasaṅgahitaṃ sakalasāsana- brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ, brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti. Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ anekehipi kappa- koṭisatasahassehi dullabhadassanānaṃ byāmappabhāparikkhittehi asītianubyañjanapaṭi- maṇḍitehi dvattiṃsamahāpurisalakkhaṇavarehi 1- samākiṇṇamanoramasarīrānaṃ anappakadassanānaṃ atimadhuradhammanigghosānaṃ yathābhūtaguṇādhigamena loke arahantoti laddhasaddānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummiletvā dassanamattampi sādhu hoti. Sace pana aṭṭhaṅgasamannāgatena brahmassarena dhammaṃ desentassa ekapadampi sotuṃ labhissāmi, sādhutaraṃyeva bhavissatīti evaṃ ajjhāsayaṃ katvā yena bhagavā tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā agamaṃsu. Añjalimpaṇāmetvāti ettha ye ubhatopakkhikā, 2- te evaṃ cintesuṃ "sace no micchādiṭṭhikā codessanti `kasmā tumhe samaṇaṃ gotamaṃ vanditthā'ti tesaṃ `kiṃ añjalikaraṇamattenāpi vanditaṃ hotī'ti vakkhāma. Sace no sammādiṭṭhikā codessanti `kasmā na bhagavantaṃ @Footnote: 1 Ma....lakkhaṇāvaḷīhi 2 Ma. ettha ye ubhayapakkhikā, cha. ete ubhatopakkhikā

--------------------------------------------------------------------------------------------- page190.

Vanditthā'ti, `kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti. Nanu añjalikammaṃpi vandanā evā'ti vakkhāmā"ti. Nāmagottanti "bho gotama ahaṃ asukassa putto datto nāma mitto nāma idhāgato"ti vadantā nāmaṃ sāventi nāma. "bho gotama ahaṃ vāseṭṭho nāma kaccāno nāma idhāgato"ti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā "parisamajjhe nāmagottavasena pākaṭā bhavissāmā"ti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā "ekaṃ dve kathāsallāpe karonte vissāsiko hoti, vissāse sati ekaṃ dve bhikkhā adātuṃ na yuttan"ti tato attānaṃ mocentā tuṇhībhūtā nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍā viya yattha katthaci tuṇhībhūtā nisīdanti. Venāgapurikoti venāgapuravāSī. Etadavocāti pādantato paṭṭhāya yāva kesantā tathāgatassa sarīraṃ olokento asītianubyañjanasamujjalehi dvattiṃsa- mahāpurisalakkhaṇehi paṭimaṇḍitaṃ sarīrā nikkhamitvā samantato asītihatthaṃ padesaṃ ajjhottharitvā ṭhitāhi chabbaṇṇāhi ghanabuddharaṃsīhi samparivāritaṃ tathāgatassa sarīraṃ disvā sañjātavimhayo vaṇṇaṃ bhaṇanto etaṃ "acchariyaṃ bho gotamā"tiādivacanaṃ avoca. Tattha yāvañcidanti adhimattappamāṇaparicchedavacanametaṃ. Tassa vippasannapadena saddhiṃ sambandho. Yāvañca vippasannāni adhimattavippasannāni ativippasannānīti 1- attho. Indriyānīti cakkhādīni cha indriyāni. Tassa hi pañcannaṃ indriyānaṃ patiṭṭhitokāsassa vippasannataṃ disvā tesaṃ vippasannatā pākaṭā ahosi. Yasmā pana sā mane vippasanneyeva hoti, avippasannacittānañhi indriyappasādo nāma natthi, tasmāssa manindriyappasādopi pākaṭo ahosi. Taṃ esa vippasannataṃ @Footnote: 1 cha.Ma. "ativippasannānī"ti pāṭho na dissati

--------------------------------------------------------------------------------------------- page191.

Gahetvā "vippasannāni indriyānī"ti āha. Parisuddhoti nimmalo. Pariyodātoti pabhassaro. Sāradaṃ badarapaṇḍunti saradakāle jātaṃ nātisuparipakkabadaraṃ. Tañhi parisuddhaṃ ceva hoti pariyodātaṃ ca. Tālapakkanti suparipakkatālaphalaṃ. Sampati bandhanā pamuttanti 1- taṃkhaṇaññeva bandhanā pamuttaṃ. Tassa hi bandhanamūlaṃ apanetvā paraṃ mukhaṃ 2- katvā phalake ṭhapitassa caturaṅgulamattaṃ ṭhānaṃ olokentānaṃ parisuddhaṃ pariyodātaṃ hutvā khāyati. Taṃ sandhāyevamāha. nekkhaṃ jambonadanti surattavaṇṇassa 3- jambonada- suvaṇṇassa ghaṭikā. Dakkhakammāraputtasuparikammakatanti dakkhena suvaṇṇakāraputtena suṭṭhu kataparikammaṃ. Ukkāmukhe sukusalasampahaṭṭhanti suvaṇṇakārauddhane pacitvā sukusalena suvaṇṇakārena ghaṭṭanaparimajjanapahaṃsanena suṭṭhu suparimadditanti attho. Paṇḍukambale nikkhittanti agginā pacitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ katvā rattakambale ṭhapitaṃ. Bhāsateti sañjātaobhāsatāya bhāsate. Tapateti andhakāraviddhaṃsanatāya tapate. Virocatīti vijjotamānaṃ pharitvā 4- virocati, sobhatīti attho. Uccāsayanamahāsayanānīti ettha atikkantappamāṇaṃ uccāsayanaṃ nāma, āyataṃ vitthataṃ akappiyabhaṇḍaṃ mahāsayanaṃ nāma. Idāni tāni dassento seyyathīdaṃ, āsandītiādimāha. Tattha āsandīti atikkantappamāṇaṃ āsanaṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo. Caturaṅgulādhikāni kira tassa lomāni. Cittakoti ratanavicitrauṇṇāmayattharaṇaṃ. 5- Paṭikāti uṇṇāmayo setattharako. Paṭalikāti ghanapuppho uṇṇāmayattharako, yo āmalakapaṭṭotapi vuccati. Tūlikāti tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. Vikatikāti sīhabyagghādirūpavicitro uṇṇāmayattharako. Uddhalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Keci ekato uggatapupphanti vadanti. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇaṃ. Keci ubhato uggatapupphanti vadanti. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. @Footnote: 1 Sī.Ma.,i. muttanti 2 Ma. parimukhaṃ, cha. paramukhaṃ 3 Sī.,i. rattasuvaṇṇassa @4 cha.Ma.,i. hutvā 5 cha.Ma. vānacittaṃ uṇṇāmayattharaṇaṃ

--------------------------------------------------------------------------------------------- page192.

Koseyyanti ratanaparisibbitameva kosiyasuttamayaṃ paccattharaṇaṃ. Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharādayo hatthapiṭṭhādīsu attharaṇakaattharakā ceva hatthirūpādīni dassetvā katattharakā ca. Ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katappaveṇi. Sesaṃ heṭṭhā vuttatthameva. Nikāmalābhītiatikāmalābhī 1- icchiticchitalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī, mahantalābhī, oḷāruḷārāneva labhati 2- maññeti sandhāya vadati. Ayaṃ kira brāhmaṇo sayanagaruko, so bhagavato vippasannindriyāditaṃ disvā "addhā esa evarūpesu uccāsayanamahāsayanesu nisīdati ceva nipajjati ca. Tenassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto"ti maññamāno imaṃ senāsanavaṇṇaṃ kathesi. Laddhā ca pana na kappantīti ettha kiñci kiñci kappati. Suddhakoseyyañhi mañcepi attharituṃ vaṭṭati, goṇakādayo ca bhummattharaṇaparibhogena, āsandiyā pāde chinditvā, pallaṅkassa vāḷe bhinditvā, tūlikaṃ vijṭetvā "bimbohanañca kātun"ti 3- vacanato imānipi ekena vidhānena kappanti. Akappiyaṃ pana upādāya sabbāneva na kappantīti vuttāni. Vanantaṃyeva pacārayāmīti 4- araññaṃyeva pavisāmi. Yadevāti yāniyeva. Pallaṅkaṃ ābhujitvāti samantā 5- ūrubaddhāsanaṃ bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti aṭṭhārasa- piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādento ujuṃ kāyaṃ ṭhapetvā. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapetvā, pariggahitaniyyānaṃ vā katvāti attho. Vuttañhetaṃ "parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā"ti. 6- Upasampajja viharāmīti paṭilabhitvā @Footnote: 1 Sī.,i. kāmalābhī, su.vi. 3/160/85 2 Ma. lābhīti @3 vi.cu 7/297/65 senāsanakkhandhaka 4 cha.Ma. pavisāmīti @5 cha.Ma.,i. samantato 6 khu.paṭi. 31/388/264 ānāpānakathā (syā)

--------------------------------------------------------------------------------------------- page193.

Paccakkhaṃ katvā viharāmi. Evambhūtoti evaṃ paṭhamajjhānādīsu aññatarasamaṅgī hutvā. Dibbo me eso tasmiṃ samaye caṅkamo hotīti cattāri hi rūpajjhānāni samāpajjitvā caṅkamantassa me 1- caṅkamo dibbacaṅkamoyeva. 2- Ṭhānādīsupi eseva nayo. Tathā itaresu dvīsu vihāresu. So evaṃ pajānāmi "rāgo me pahīno"ti mahābodhipallaṅke arahattamaggena pahīnarāgameva dassento "so evaṃ pajānāmi rāgo me pahīno"ti āha. Sesapadesupi eseva nayo. Iminā pana kiṃ kathitaṃ hotīti? paccavekkhaṇā kathitā, paccavekkhaṇāya phalasamāpatti kathitā. Phalasamāpattiñhi samāpannassapi samāpattito vuṭṭhitassapi caṅkamādayo ariyacaṅkamādayo honti. Sesamettha uttānamevāti. 3-


             The Pali Atthakatha in Roman Book 15 page 185-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4248&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4248&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=503              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4739              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4842              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4842              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]