ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          7. 2. Mahāvagga
                       1. Titthāyatanasuttavaṇṇanā
     [62] Dutiyassa paṭhame titthāyatanānīti titthabhūtāni āyatanāni, titthiyānaṃ
vā āyatanāni. Tattha titthaṃ jānitabbaṃ, titthakarā jānitabbā, titthiyā jānitabbā,
titthiyasāvakā jānitabbā. Titthaṃ nāma dvāsaṭṭhī diṭṭhiyo. Titthakarā nāma tāsaṃ
diṭṭhīnaṃ uppādakā. Titthiyā nāma yesaṃ tā diṭṭhiyo nāma ruccanti khamanti.
Titthiyasāvakā nāma tesaṃ paccayadāyakā. Āyatananti "assānaṃ kambojo 4- āyatanaṃ,
gunnaṃ dakkhiṇāpatho āyatanan"ti ettha sañjātiṭṭhānaṃ āyatanaṃ nāma.
             "manorame āyatane       sevanti naṃ vihaṅgamā
              chāyaṃ chāyatthikā yanti     phalatthā phalabhojino"ti 5-
ettha samosaraṇaṭṭhānaṃ. "pañcimāni bhikkhave vimuttāyatanānī"ti 6- ettha kāraṇaṃ. Taṃ
idha sabbampi labbhati. Sabbepi hi diṭṭhigatikā sañjāyamānā imesuyeva tīsu ṭhānesu
@Footnote: 1 Ma. anavasesaṃ   2 ka. tyāhanti    3 Ma. tassa ahaṃ   4 cha.Ma. kambojo assānaṃ
@5 aṅ.pañcaka. 22/26/22 pañcaṅgikavagga (syā)   6 aṅ.pañcaka. 22/38/46
@sumanavagga (syā)

--------------------------------------------------------------------------------------------- page174.

Sañjāyanti, samosaramānāpi etesuyeva tīsu ṭhānesu samosaranti sannipatanti, diṭṭhigatikabhāve panesaṃ 1- etāneva tīṇi kāraṇāni 2- titthabhūtāni sañjātiādinā atthena āyatanānītipi titthāyatanāni. Tenevatthena titthiyānaṃ āyatanānītipi titthāyatanāni. Samanuyuñjiyamānānīti kā nāmetā diṭṭhiyoti evaṃ pucchiyamānāni. Samanuggāhiyamānānīti kiṃkāraṇā etā diṭṭhiyo uppannāti evaṃ sammā anuggāhiyamānāni. Samanubhāsiyamānānīti paṭinissajjatha tāni pāpakāni diṭṭhigatānīti evaṃ sammā anubhāsiyamānāni. Apica tīṇipi etāni anuyogapucchāvevacanāneva. Tena vuttaṃ aṭṭhakathāyaṃ "samanuyuñjatīti vā samanuggāhatīti vā samanubhāsatīti vā esese ekaṭṭhe same samabhāge tajjāte taññevā"ti. Parampi gantvāti ācariyaparamparā laddhiparamparā attabhāvaparamparāti etesu yaṅkiñci paramparaṃ gantvāpi. Akiriyāya saṇṭhahantīti akiriyamatte santiṭṭhanti. "amhākaṃ ācariyo pubbekatavādī, amhākaṃ pācariyo pubbekatavādī, amhākaṃ ācariya- pācariyo pubbekatavādī. Amhākaṃ ācariyo issaranimmānavādī, amhākaṃ pācariyo issaranimmānavādī, amhākaṃ ācariyapācariyo issaranimmānavādī. Amhākaṃ ācariyo ahetukaapaccayavādī amhākaṃ pācariyo ahetukaapaccayavādī. Amhākaṃ ācariyapācariyo ahetukaapaccayavādī"ti evaṃ gacchantāni hi etāni ācariyaparamparā 3- gacchanti nāma. "amhākaṃ ācariyo pubbekataladdhiko, amhākaṃ pācariyo .pe. Amhākaṃ ācariya- pācariyo ahetukaapaccayaladdhiko"ti evaṃ gacchantāni laddhiparamparā gacchanti nāma. "amhākaṃ ācariyassa attabhāvo pubbekatahetu, amhākaṃ pācariyassa .pe. Amhākaṃ ācariyapācariyassa attabhāvo ahetukaapaccayo"ti evaṃ gacchantāni attabhāvaparamparā gacchanti nāma. Evaṃ pana suvidūrampi gacchantāni akiriyamatteva saṇṭhahanti, ekopi etesaṃ diṭṭhigatikānaṃ kattā vā kāretā vā na paññāyati. @Footnote: 1 cha.Ma.,i. ca nesaṃ 2 cha.Ma.,i. kāraṇānīti 3 cha.Ma.....paramparaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page175.

Purisapuggaloti satto. Kāmañca purisotipi vutte puggalotipi vutte sattoyeva vutto hoti, ayaṃ pana sammatikathā nāma yo yathā jānāti, tassa tathā vuccati. Paṭisaṃvedetīti attano santāne uppannaṃ jānāti paṭisaṃveditaṃ karoti, anubhavati vā. Pubbekatahetūti pubbekatakāraṇā, pubbekatakammapaccayeneva paṭisaṃvedetīti attho. Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchanti- yeva. 1- Ime pittasamuṭṭhānā ābādhā semhasamuṭṭhānā vātasamuṭṭhānā sannipātikā utupariṇāmajā visamaparihārajā opakkamikā ābādhā kammavipākajā ābādhāti aṭṭharogā vuttā, tesu satta paṭikkhipitvā aṭṭhamaṃyeva 2- sampaṭicchanti. Yepime diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyanti tayo kammarāsayo vuttā, tesupi dve paṭibāhitvā ekaṃ aparapariyāyakammaṃyeva sampaṭicchanti. Yepime diṭṭhadhammavedanīyo vipāko upapajjavedanīyo aparapariyāyavedanīyoti tayo vipākarāsayo vuttā, tesupi dve paṭibāhitvā ekaṃ aparapariyāyavipākameva sampaṭicchanti. Yepime kusalacetanā akusalacetanā vipākacetanā kiriyacetanāti cattāro cetanārāsayo vuttā, tesupi tayo paṭibāhitvā ekaṃ vipākacetanaṃyeva sampaṭicchanti. Issaranimmānahetūti issaranimmānakāraṇā, issarena nimmitattā paṭisaṃvedetīti attho. Ayaṃ hi tesaṃ adhippāyo:- imā tisso vedanā paccuppanne attanā katamūlakena vā āṇattimūlakena vā pubbekatena vā ahetuapaccayā vā paṭisaṃvedetuṃ nāma na sakkā, issaranimmānakāraṇāyeva pana imā paṭisaṃvedetīti. Evaṃvādino panete heṭṭhā vuttesu aṭṭhasu rogesu ekampi asampaṭicchitvā sabbe paṭibāhanti, heṭṭhā vuttesu ca tīsu kammarāsīsu tīsu vipākarāsīsu catūsu cetanārāsīsu ekaṃpi asampaṭicchitvā sabbe paṭibāhanti. Ahetuapaccayāti hetuñca paccayañca vinā, akāraṇeneva paṭisaṃvedetīti attho. Ayañhi nesaṃ adhippāyo:- imā tisso vedanā paccuppanne attanā katamūlakena @Footnote: 1 cha.Ma.,i. sampaṭicchanti. ye vā 2 cha.Ma.,i. ekaṃ vipākavedanaṃyeva

--------------------------------------------------------------------------------------------- page176.

Vā āṇattimūlakena vā pubbekatena vā issaranimmānahetunā vā paṭisaṃvedetuṃ nāma na sakkā, ahetuapaccayāyeva pana imā paṭisaṃvedetīti. Evaṃvādino panete heṭṭhā vuttesu rogādīsu ekampi asampaṭicchitvā sabbaṃ paṭibāhanti. Evaṃ satthā mātikaṃ nikkhipitvā idāni taṃ vibhajitvā dassetuṃ tatra bhikkhavetiādimāha. Tattha evaṃ vadāmīti laddhipatiṭṭhāpanatthaṃ evaṃ vadāmīti dasseti. Laddhiñhi apatiṭṭhāpetvā niggayhamānā laddhito laddhiṃ saṅkamanti, bho gotama kiṃ 1- pubbekatavādaṃ vadāmātiādīni vadanti. Laddhiyā pana patiṭṭhāpitāya saṅkamituṃ alabhantā suniggahitā hontīti, 2- iti nesaṃ laddhipatiṭṭhāpanatthaṃ evaṃ vadāmīti āha. Tenahāyasmantoti tenahi āyasmanto. Kiṃ vuttaṃ hoti:- yadi etaṃ saccaṃ, evaṃ sante tena tumhākaṃ vādena. Pāṇātipātino bhavissanti pubbekatahetūti ye keci loke pāṇaṃ atipātenti, sabbe te pubbekatahetu pāṇātipātino bhavissanti. Kiṃkāraṇā? na hi pāṇātipātakammaṃ attanā katamūlakena na āṇattimūlakena Na issaranimmānahetunā na ahetuapaccayā sakkā paṭisaṃvedetuṃ, pubbekatahetuyeva paṭisaṃvedetīti ayaṃ vo laddhi. Yathā ca pāṇātipātino, evaṃ pāṇātipātā viramantāpi pubbekatahetuyeva viramissantīti. Iti bhagavā tesaṃyeva laddhiṃ gahetvā tesaṃ niggahaṃ āropeti. Iminā nayena adinnādāyinotiādīsupi yojanā veditabbā. Sārato paccāgacchatanti sārabhāvena gaṇhantānaṃ. Chandoti kattukamyatāchando. Idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti ettha ayamadhippāyo:- idaṃ vā karaṇīyanti kattabbassa karaṇatthāya, idaṃ vā akaraṇīyanti akattabbassa akaraṇatthāya kattukamyatā vā paccattapurisakāro vā na hoti. Chandavāyāmesu vā asantesu "idaṃ kattabban"tipi "idaṃ na kattabban"tipi na hoti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāneti evaṃ kattabbe ca akattabbe ca bhūtato thirato apaññāyamāne alabbhamāne. Yadi hi kattabbaṃ kātuṃ akattabbato ca viramituṃ @Footnote: 1 Sī.,i. kiṃ mayaṃ, cha.Ma. na mayaṃ 2 cha.Ma.,i. honti

--------------------------------------------------------------------------------------------- page177.

Labheyya, karaṇīyākaraṇīyaṃ saccato thetato upalabbheyya. yasmā pana ubhayampi evaṃ nūpalabbhati, 1- tasmā taṃ saccato thetato na upalabbhati, evaṃ tasmiṃ ca anupalabbhiyamānepīti 2- attho. Muṭṭhassatīnanti naṭṭhassatīnaṃ vissaṭṭhassatīnaṃ. Anārakkhānaṃ viharatanti chasu dvāresu nirārakkhānaṃ viharantānaṃ. Na hoti paccattaṃ sahadhammiko samaṇavādoti evaṃbhūtānaṃ tumhākaṃ vā aññesaṃ vā mayaṃ samaṇāti paccattaṃ sakāraṇo samaṇavādo na hoti na ijjhati. Samaṇāpi hi pubbekatakāraṇāyeva honti, assamaṇāpi pubbekatakāraṇāyevāti. Sahadhammikoti sakāraṇo. Niggaho hotīti mama niggaho hoti, te pana niggahitā hontīti. Evaṃ pubbekatavādino niggahitvā idāni issaranimmānavādino niggahetuṃ tatra bhikkhavetiādimāha. Tassattho pubbekatavāde vuttanayena veditabbo, tathā ahetukavādepi. Evaṃ imesaṃ titthāyatanānaṃ parampi gantvā 3- akiriyāya saṇṭhahanabhāvena tucchabhāvaṃ aniyyānikabhāvaṃ, asārabhāvena thusakoṭṭanasadisataṃ āpajjanabhāvena aggisaññāya dhamamānakhajjupanakasarikkhataṃ tandiṭṭhikānaṃ purimassapi majjhimassapi pacchimassapi atthadassanatāya abhāvena andhaveṇūpamataṃ saddamatteneva tāni gahetvā sāradiṭṭhikānaṃ paṭhaviyaṃ patitassa veḷuvapakkassa daddahāyitasaddaṃ 4- sutvā "paṭhavī saṃvaṭṭamānā āgacchatī"ti saññāya palāyantena 5- sasakena sarikkhabhāvañca dassetvā idāni attanā desitassa dhammassa sārabhāvañceva niyyānikabhāvañca dassetuṃ ayaṃ kho pana bhikkhavetiādimāha. Tattha aniggahitoti aññehi aniggahito niggahetuṃ asakkuṇeyyo. Asaṅkiliṭṭhoti nikkileso parisuddho, "saṅkiliṭṭhaṃ naṃ karissāmā"ti pavattehipi tathā kātuṃ asakkuṇeyyo. Anupavajjoti upavādavinimutto. Appaṭikuṭṭhoti "kiṃ iminā haratha nan"ti evaṃ appaṭibāhito, anupakkuṭṭho vā. Viññūhīti paṇḍitehi. Apaṇḍitānañhi ajānitvā kathentānaṃ @Footnote: 1 Sī. ubhayampi taṃ esa na labbhati, cha.Ma. taṃ esa nupalabbhati @2 cha.Ma.,i. anupalabbhiyamāneti 3 Ma. manasikatvā 4 Ma. daddurasaddaṃ, @cha.,i. daddabhāyitasaddaṃ 5 Ma. bhāyante

--------------------------------------------------------------------------------------------- page178.

Vacanaṃ appamāṇaṃ. Tasmā viññūhīti āha. Idāni tassa dhammassa dassanatthaṃ "katamo ca bhikkhave"ti pañhaṃ pucchitvā "imā cha dhātuyo"tiādinā nayena mātikaṃ nikkhipitvā yathāpaṭipāṭiyā vibhajitvā dassento puna imā cha dhātuyotiādimāha. Tattha dhātuyoti sabhāvā. Nijjīvanissattabhāvapakāsako hi sabhāvaṭṭho dhātvaṭṭho nāma. Phassāyatanānīti vipākaphassānaṃ ākaraṭṭhena āyatanāni. Manopavicārāti vitakkavicārapadehi 1- aṭṭhārasasu ṭhānesu manassa upavicāRā. Paṭhavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācana- dhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asampuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu. Evamidaṃ dhātukammaṭṭhānaṃ āgataṃ. Taṃ kho panetaṃ saṅkhepato āgataṭṭhāne saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati. Vitthārato āgataṭṭhāne saṅkhepato kathetuṃ na vaṭṭati, vitthāratova vaṭṭati. Imasmiṃ pana tiṭṭhāyatanasutte idaṃ saṅkhepato chadhātuvasena kammaṭṭhānaṃ āgataṃ. Taṃ ubhayathāpi kathetuṃ vaṭṭati. Saṅkhepato chadhātuvasena kammaṭṭhānaṃ pariggaṇhantopi evaṃ pariggaṇhāti:- paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti imāni cattāri mahābhūtāni, ākāsadhātu upādārūpaṃ. Ekasmiñca upādārūpe diṭṭhe sesāni tevīsati diṭṭhānevāti sallakkhetabbāni. Viññāṇadhātūti cittaṃ viññāṇakkhandho hoti, tena sahajātā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti ime cattāro arūpakkhandhā nāma. Cattāri pana mahābhūtāni catunnañca mahābhūtānaṃ upādārūpaṃ rūpakkhandho nāma. Tattha cattāro arūpakkhandhā nāmaṃ, rūpakkhandho rūpanti nāmañca rūpañcāti dveyeva dhammā honti, tato uddhaṃ satto vā jīvo vā natthīti evaṃ ekassa bhikkhuno saṅkhepato chadhātuvasena arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ. @Footnote: 1 cha.Ma. vitakkavicārapādehi

--------------------------------------------------------------------------------------------- page179.

Vitthārato pariggaṇhanto pana cattāri mahābhūtāni pariggaṇhitvā ākāsadhātu- pariggahānusārena tevīsati upādārūpāni pariggaṇhati. Atha nesaṃ paccayaṃ upaparikkhanto puna cattāreva mahābhūtāni disvā tesu paṭhavīdhātu vīsatikoṭṭhāsā, āpodhātu dvādasa, tejodhātu cattāro, vāyodhātu chakoṭṭhāsāti koṭṭhāsavasena samodhānetvā dvācattāḷīsa mahābhūtāni ca vavaṭṭhapetvā tevīsati upādārūpāni pakkhipitvā pañcasaṭṭhī rūpāni vavaṭṭhapeti. Tāni ca vatthurūpena saddhiṃ ca chasaṭṭhī hontīti chasaṭṭhī rūpāni passati. Viññāṇadhātu pana lokiyacittavasena ekāsīti cittāni. Tāni sabbānipi viññāṇakkhandho nāma hoti. Tehi sahajātā vedanādayopi tattakāyevāti ekāsīti vedanā vedanākkhandho, ekāsīti saññā saññākkhandho, ekāsīti cetanā saṅkhārakkhandhoti ime cattāro arūpakkhandhā tebhūmikavasena gayhamānā catuvīsādhikāni tīṇi dhammāyatanasatāni honti. Iti 1- ime ca arūpadhammā chasaṭṭhī ca rūpadhammāti sabbepi samodhānetvā nāmañca rūpañcāti dveva dhammā honti, tato uddhaṃ satto vā jīvo vā natthīti nāmarūpavasena pañcakkhandhe vavaṭṭhapetvā tesaṃ paccayaṃ pariyesanto avijjāpaccayā taṇhāpaccayā kammapaccayā āhārapaccayāti evaṃ paccayaṃ disvā "atītepi imehi paccayehi idaṃ nāmarūpaṃ pavattittha, 2- anāgatepi etehi paccayehi pavattissati, etarahipi etehiyeva pavattatīti tīsu kālesu kaṅkhaṃ vitaritvā anukkamena paṭipajjamāno arahattaṃ pāpuṇāti. Evaṃ vitthāratopi chadhātuvasena arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ. Cakkhuṃ phassāyatananti suvaṇṇādīnaṃ suvaṇṇādiākaro viya dve cakkhuviññāṇāni dve sampaṭicchannāni tīṇi santīraṇānīti imehi sattahi viññāṇehi sahajātānaṃ sattannaṃ phassānaṃ samuṭṭhānaṭṭhena ākaroti āyatanaṃ. Sotaṃ phassāyatanantiādīsupi eseva nayo. Mano phassāyatananti ettha pana dvāvīsati vipākaphassā veditabbā. 3- Iti hidaṃ chaphassāyatanavasena kammaṭṭhānaṃ āgataṃ. Taṃ @Footnote: 1 cha.Ma.,i. dhammasatāni hontīti 2 Ma. nāmarūpaṃ pavattitaṃ, cha. idaṃ vaṭṭaṃ @pavattittha, i. nāmarūpavaṭṭaṃ pavattittha 3 cha.Ma. yojetabbā

--------------------------------------------------------------------------------------------- page180.

Saṅkhepatopi vitthāratopi kathetabbaṃ. Saṅkhepato tāva:- ettha hi purimāni pañca āyatanāni upādārūpaṃ, tesu diṭṭhesu avasesaṃ upādārūpaṃ diṭṭhameva hoti. Chaṭṭhaṃ āyatanaṃ cittaṃ, taṃ viññāṇakkhandho hoti, tena sahajātā vedanādayo sesā tayo arūpakkhandhāti heṭṭhā vuttanayeneva saṅkhepato ca vitthārato ca arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ. Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Somanassaṭṭhāniyanti somanassassa kāraṇabhūtaṃ. Upavicaratīti ettha manaṃ cārento upavicarati. Sesapadesupi eseva nayo. Ettha ca iṭṭhaṃ vā hotu aniṭṭhaṃ vā, yaṃ rūpaṃ disvā somanassaṃ uppajjati, taṃ somanassaṭṭhāniyaṃ nāma. Yaṃ disvā domanassaṃ uppajjati, taṃ domanassaṭṭhāniyaṃ nāma. Yaṃ disvā upekkhā uppajjati, taṃ upekkhāṭṭhāniyaṃ nāmāti veditabbaṃ. Saddādīsupi eseva nayo. Iti idaṃ saṅkhepato kammaṭṭhānaṃ āgataṃ. Taṃ kho panetaṃ saṅkhepato āgataṭṭhāne saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati. Vitthārato āgataṭṭhāne saṅkhepato kathetuṃ na vaṭṭati. Imasmiṃ pana titthāyatanasutte idaṃ saṅkhepato aṭṭhārasamanopavicāravasena kammaṭṭhānaṃ āgataṃ. Taṃ saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati. Tattha saṅkhepato tāva:- cakkhu sotaṃ ghānaṃ jivhā kāyo rūpaṃ saddo gandho rasoti imāni nava upādārūpāni, tesu diṭṭhesu sesaupādārūpaṃ diṭṭhameva hoti. Phoṭṭhabbaṃ tīṇi mahābhūtāni, tesu diṭṭhesu 1- catutthaṃ diṭṭhameva hoti. Manoviññāṇakkhandho, tena sahajātā vedanādayo tayo arūpakkhandhāti heṭṭhā vuttanayeneva saṅkhepato ca vitthārato ca arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ. Ariyasaccānīti ariyabhāvakarāni, ariyapaṭividdhāni vā saccāni. Ayamettha saṅkhepo, vitthārato panetaṃ padaṃ visuddhimagge 2- pakāsitaṃ. Channaṃ bhikkhave dhātūnanti idaṃ kimatthaṃ @Footnote: 1 cha.Ma.,i. tehi diṭṭhehi 2 visuddhi. 3/76 indriyasaccaniddesa

--------------------------------------------------------------------------------------------- page181.

Āraddhaṃ? sukhāvabodhanatthaṃ. Yassa hi tathāgato dvādasapadaṃ paccayāvaṭṭaṃ kathetukāmo hoti, tassa gabbhāvakkantivaṭṭaṃ dasseti. Gabbhāvakkantivaṭṭasmiṃ hi dassite kathetumpi sukhaṃ hoti paraṃ avabodhetumpīti. Sukhāvabodhanatthaṃ idamāraddhanti veditabbaṃ. Tattha channaṃ dhātūnanti heṭṭhā vuttānaṃyeva paṭhavīdhātuādīnaṃ. Upādāyāti paṭicca. Etena paccayamattaṃ dasseti. Idaṃ vuttaṃ hoti "../../bdpicture/chadhātupaccayā gabbhassa avakkanti hotī"ti. Kassa channaṃ dhātūnaṃ paccayena, kiṃ mātu, udāhu pitūti? na mātu na pitu, paṭisandhiggaṇhanakasattasseva pana channaṃ dhātūnaṃ paccayena gabbhassa avakkanti nāma hoti. Gabbho ca nāmesa nirayagabbho tiracchānagabbho 1- pittivisayagabbho manussagabbho devagabbhoti nānappakāro hoti. Imasmiṃ pana ṭhāne manussagabbho adhippeto. Avakkanti hotīti okkanti nibbatti pātubhāvo hoti, kathaṃ hotīti? tiṇṇaṃ sannipātena. 2- Vuttañhetaṃ:- "tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti. (katamesaṃ tiṇṇaṃ) 3- idha mātāpitaro ca sannipatitā 4- honti, mātā ca na utunī 5- hoti, gandhabbo ca na paccupaṭṭhito 6- hoti. Neva tāva gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho bhikkhave mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti. Evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hotī"ti. 7- Okkantiyā sati nāmarūpanti "viññāṇapaccayā nāmarūpan"ti vuttaṭṭhāne vatthudasakaṃ kāyadasakaṃ bhāvadasakaṃ tayo arūpino khandhāti tettiṃsa dhammā gahitā, @Footnote: 1 cha.Ma.,i. tiracchānayonigabbho 2 Ma. sannipātā 3 cha.Ma. ime pāṭhā pāliyaṃ @na dissanti 4 Sī.,i.,Ma. na sannipatitā 5 Sī.,Ma. mātā ca utunī @6 Sī.,Ma. paccupaṭṭhito 7 Ma.mū. 12/408/364 mahātaṇhāsaṅkhayasutta

--------------------------------------------------------------------------------------------- page182.

Imasmiṃ pana "okkantiyā sati nāmarūpan"ti vuttaṭṭhāne viññāṇakkhandhampi pakkhipitvā gabbhaseyyakānaṃ paṭisandhikkhaṇe catuttiṃsa dhammā gahitāti veditabbā. Nāmarūpapaccayā saḷāyatanantiādīhi yatheva okkantiyā sati nāmarūpapātubhāvo dassito, evaṃ nāmarūpe sati saḷāyatanapātubhāvo, saḷāyatane sati phassapātubhāvo, phasse sati vedanāpātubhāvo dassito. Vediyamānassāti ettha vedanaṃ anubhavantopi vediyamānoti vuccati jānantopi. "vediyāmahaṃ bhante, vediyatīti maṃ saṃgho dhāretū"ti ettha hi anubhavanto vediyamāno nāma, "sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātī"ti 1- ettha jānanto. Idhāpi jānantova adhippeto. Idaṃ dukkhanti paññapemīti evaṃ jānantassa sattassa "idaṃ dukkhaṃ ettakaṃ dukkhaṃ, natthi ito uddhaṃ dukkhan"ti paññapemi bodhemi jānāpemi. Ayaṃ dukkhasamudayotiādīsupi eseva nayo. Tattha dukkhādīsu ayaṃ sanniṭṭhānakathā:- ṭhapetvā hi taṇhaṃ tebhūmikā pañcakkhandhā dukkhannāma, tasseva pabhāvikā pubbataṇhā dukkhasamudayo nāma, tesaṃ dvinnaṃpi saccānaṃ anuppattinirodho dukkhanirodho nāma, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā nāma. Iti bhagavā okkantiyā sati nāmarūpanti kathentopi vediyamānassa jānamānasseva kathesi, nāmarūpapaccayā saḷāyatananti kathentopi, saḷāyatanapaccayā phassoti kathentopi, phassapaccayā vedanāti kathentopi, vediyamānassa kho panāhaṃ bhikkhave idaṃ dukkhanti paññapemīti kathentopi, ayaṃ dukkhasamudayoti, ayaṃ dukkhanirodhoti, ayaṃ dukkhanirodhagāminī paṭipadāti paññapemīti kathentopi vediyamānassa jānamānasseva kathesi. Idāni tāni paṭipāṭiyā ṭhapitāni saccāni vitthārento katamañca @Footnote: 1 dī.Ma. 10/380/254 mahāsatipaṭṭhānasutta, Ma.mū. 12/113/83 mahāsatipaṭṭhānasutta, @abhi.vi. 35/363/232 vedanānupassanāniddesa

--------------------------------------------------------------------------------------------- page183.

Bhikkhavetiādimāha. Tattha 1- taṃ sabbaṃ sabbākārena visuddhimagge 2- vitthāritameva. Tattha vuttanayeneva veditabbaṃ. Ayaṃ pana viseso:- tattha "dukkhasamudayaṃ ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā"ti 3- imāya tantiyā āgataṃ, idha "avijjāpaccayā saṅkhārā"ti paccayākāravasena. Tattha ca dukkhanirodhaṃ ariyasaccaṃ "yo tassāyeva taṇhāya asesavirāganirodho"ti 4- imāya tantiyā āgataṃ, idha "avijjāyatveva asesavirāganirodhā"ti paccayākāranirodhavasena. Tattha asesavirāganirodhāti asesavirāgena ca asesanirodhena ca. Ubhayampetaṃ aññamaññavevacanameva. Saṅkhāranirodhoti saṅkhārānaṃ anuppattinirodho hoti. Sesapadesupi eseva nayo. Imehi pana padehi yaṃ āgamma avijjādayo nirujjhanti, atthato taṃ nibbānaṃ dīpitaṃ hoti. Nibbānañhi avijjānirodhotipi saṅkhāranirodhotipi evaṃ tesaṃ tesaṃ dhammānaṃ nirodhanāmena kathiyati. Kevalassāti sakalassa. Dukkhakkhandhassāti vaṭṭadukkharāsissa. Nirodho hotīti appavatti 5- hoti. Tattha yasmā avijjādīnaṃ nirodho nāma khīṇākāropi vuccati arahattampi nibbānampi, tasmā idha khīṇākāradassanavasena dvādasasu ṭhānesu arahattaṃ, dvādasasuyeva nibbānaṃ kathitanti veditabbaṃ. Idaṃ vuccatīti ettha nibbānameva sandhāya idanti vuttaṃ. Aṭaṭhaṅgikoti na aṭṭhahi aṅgehi vinimutto añño maggo nāma atthi. Yathā pana pañcaṅgikaturiyanti vutte pañcaṅgamattameva turiyanti vuttaṃ hoti, evamidhāpi aṭṭhaṅgikamattameva maggo hotīti veditabbo. Aniggahitoti na niggahito. Niggaṇhanto hi parihāpetvā vā dasseti vaḍḍhetvā taṃ parivattetvā vā. Tattha yasmā cattāri ariyasaccāni "na imāni cattāri, dve vā tīṇi vā"ti evaṃ hāpetvāpi "pañca vā cha vā"ti evaṃ vaḍḍhetvāpi "na imāni cattāri ariyasaccāni, aññāneva cattāri ariyasaccānī"ti dassetuṃ na sakkā. Tasmā ayaṃ dhammo aniggahito nāma. Sesaṃ sabbattha uttānamevāti. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 visuddhi. 3/80 indriyasaccaniddesa @1 dī.Ma. 10/400/262 samudayasaccaniddesa, Ma.mū. 12/133/90 samudayasaccaniddesa, @abhi.vi. 35/203/120 samudayasacca 2 dī.Ma. 10/401/264 nirodhasaccaniddesa, @Ma.mū. 12/134/92 nirodhasaccaniddesa, abhi.vi. 35/204/122 nirodhasacca @3 Sī. appavattiko


             The Pali Atthakatha in Roman Book 15 page 173-183. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3965&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3965&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=501              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4571              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4631              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4631              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]