ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         8. Tikaṇṇasuttavaṇṇanā
     [59] Aṭṭhame tikaṇṇoti tassa nāmaṃ. Upasaṅkamīti "samaṇo kira gotamo
paṇḍito, gacchissāmi tassa 3- santikan"ti cintetvā bhuttapātarāso mahājanaparivuto
upasaṅkami. Bhagavato sammukhāti dasabalassa purato nisīditvā. Vaṇṇaṃ bhāsatīti kasmā
bhāsati? so kira ito pubbe tathāgatassa santikaṃ agatapubabo. Athassa etadahosi
"buddhā nāma durāsadā, mayi paṭhamataraṃ akathente 4- katheyya vā na vā. Sace
na kathessati, atha maṃ samāgamaṭṭhāne kathentaṃ evaṃ vakkhanti `tvaṃ idha kasmā
kathesi, yena te samaṇassa gotamassa santikaṃ gantvā vacanamattampi na laddhan"ti.
Tasmā "evaṃ me ayaṃ garahā muccissatī"ti maññamāno bhāsati. Kiñcāpi brāhmaṇānaṃ
@Footnote: 1 Ma. tīraṇapāraṃ                       2 cha.Ma.,i. sambhāvite
@3 Sī.,i. gacchissāmissa                 4 Ma. kathetvā
Vaṇṇaṃ bhāsati, tabhāgatassa pana ñāṇaṃ ghaṭṭessāmīti evampi tevijjaṃ 1- adhippāyeneva
bhāsati. Evampi tevijjā brāhmaṇāti tevijjakabrāhmaṇā evaṃpaṇḍitā evaṃdhīrā
evaṃbyattā evaṃbahussutā evaṃvādino, evaṃsammatāti attho. Itipīti iminā tesaṃ
paṇḍitādiākāraparicchedaṃ dasseti. Ettakena kāraṇena paṇḍitā .pe. Ettakena
kāraṇena sammatāti ayañhi ettha attho.
     Yathākathaṃ pana brāhmaṇāti ettha yathāti kāraṇavacanaṃ, kathaṃ panāti pucchāvacanaṃ.
Idaṃ hi 2- vuttaṃ hoti:- kathaṃ pana brāhmaṇa brāhmaṇā brāhmaṇaṃ tevijjaṃ
paññāpenti. Yathā etaṃ 3- sakkā hoti jānituṃ, taṃ kāraṇaṃ vadehīti. Taṃ sutvā
brāhmaṇo "jānanaṭṭhāneyeva dhamme 4- sammāsambuddho pucchi, no ajānanaṭṭhāne"ti
attamano hutvā idha bho gotamātiādimāha. Tattha ubhatoti dvīhipi pakkhehi. Mātito
ca pitito cāti yassa mātā brāhmaṇī, mātu mātā brāhmaṇī, tassāpi
mātā brāhmaṇī. Pitā brāhmaṇo, pitu pitā brāhmaṇo, tassapi pitā
brāhmaṇo, so ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti yassa
saṃsuddhā mātugahaṇī, kucchīti attho. "samavepākiniyā gahaṇiyā"ti pana ettha
kammajatejodhātugahaṇīti vuccati.
     Yāva sattamā pitāmahayugāti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ
pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana
pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva
gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko, athavā akkhitto anupakkuṭṭho
jātivādenāti dasseti. Akkhittoti "apanetha etaṃ, kiṃ iminā"ti evaṃ akkhitto
anavakkhitto. Anupakkuṭṭhoti na upakkuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo.
Kena kāraṇenāti? jātivādena. "itipi hīnajātiko eso"ti evarūpena vacanenāti
Attho.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. ayaṃ saddo na dissati  3 cha.Ma.,i. evaṃ
@4 cha.Ma.,i. maṃ
     Ajjhāyakoti idaṃ "na dānime jhāyanti, na dānime jhāyantīti kho vāseṭṭhā
ajjhāyakā ajjhāyakāteva dutiyaṃ 1- akkharaṃ upanibbattan"ti  2- evaṃ paṭhamakappikakāle
jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ. Idāni pana taṃ ajjhāyatīti
ajjhāyako, mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharanti. Mante
dhāretīti mantadharo.
     Tiṇṇaṃ vedānanti irubbedayajubbedasāmavedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ
gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti
nāmanighaṇḍu rukkhādīnaṃ 3- vevacanapakāsakaṃ satthaṃ. Keṭukanti kiriyākappavikappo kavīnaṃ
upakārakaṃ 4- satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā
ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā itiha āsa,
itiha āsāti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto khattavijjāsaṅkhāto vā
itihāso pañcamo etesanti itihāsapañcamā. Tesaṃ itihāsapañcamānaṃ vedānaṃ.
     Padaṃ tadavasesañca byākaraṇaṃ adhiyati vedeti cāti padako veyyākaraṇo. Lokāyataṃ
vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhānaṃ 5- lakkhaṇadīpakaṃ
dvādasasahassaganthappamāṇaṃ satthaṃ, yattha soḷasasahassagāthāpadaparimāṇā buddhamantā
nāma ahesuṃ, yesaṃ vasena "iminā lakkhaṇena samannāgatā buddhā nāma honti.
Iminā paccekabuddhā, dve aggasāvakā, asīti mahāsāvakā, buddhamātā, buddhapitā,
aggupaṭṭhākā, aggupaṭṭhāyikā, rājā cakkavattī"ti ayaṃ viseso paññāyati. 6-
Anavayoti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrako, 7- avayo na hotīti vuttaṃ
hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Athavā
anavayoti anu avayo, sandhivasena ukāraloPo. Anu avayo paripuṇṇasippoti attho.
@Footnote: 1 cha.Ma. tatiyaṃ          2 dī.pā. 11/132/80 brāhmaṇamaṇḍala
@3 Ma. nighaṇḍurukkhādīnaṃ, su.vi. 1/256/222 ambaṭṭhamāṇavakathā
@4 cha.Ma.,i. upakārāya   5 cha.Ma.,i. buddhādīnaṃ   6 cha.,i. viseso ñāyati
@7 cha.Ma.,i. paripūrakārī
     Tenahīti idaṃ bhagavā naṃ āyācantaṃ 1- disvā "idānissa pañhaṃ kathetuṃ kālo"ti
ñatvā āha. Tassattho:- yasmā maṃ āyācasi, tasmā suṇāhīti. Vivicceva
kāmehītiādi visuddhimagge 2- vitthāritameva. Idha panetaṃ dvinnaṃ 3- vijjānaṃ
pubbabhāgapaṭipattidassanatthaṃ vuttanti veditabbaṃ. Tattha dvinnaṃ vijjānaṃ
anupadavaṇṇanā ceva bhāvanānayo ca visuddhimagge 4- vitthāritova.
     Paṭhamā vijjāti paṭhamaṃ uppannāti paṭhamā, viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ
karotīti 5-? pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhenapi
tappaṭicchādako moho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena tamoti vuccati.
Ālokoti sāyeva vijjā obhāsakaraṇaṭṭhena ālokoti vuccati. Ettha ca vijjā
adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha ayamassa vijjā adhigatā,
athassa adhigatavijjassa avijjā vihatā vinaṭṭhāti attho. Kasmā? yasmā vijjā
uppannā. Itarasmiṃpi padadvaye eseva nayo. Yathātanti ettha yathāti opammaṃ,
tanti nipātamattaṃ. Satiyā avippavāsena appamattassa. Viriyātāpena ātāpino.
Kāye ca jīvite ca anapekkhatāya pahitattassāti. 6- Pesitattassāti attho. Idaṃ
vuttaṃ hoti:- yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya,
vijjā uppajjeyya. Tamo vihaññeyya, āloko uppajjeyya. Evametassa 7-
avijjā vihatā, vijjā uppannā. Tamo vihato, āloko uppanno. Etassa
tena padhānānuyogassa anurūpameva phalaṃ laddhanti.
                       Pubbenivāsakathā niṭṭhitā.
     Cutūpapātakathāyaṃ vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ
cutipaṭisandhicchādikā 8- avijjā. Sesaṃ vuttanayameva.
@Footnote: 1 Sī.,i. āyācanaṃ      2 visuddhi. 1/177 paṭhavīkasiṇaniddesa   3 cha. tissannaṃ
@4 visuddhi. 2/250abhiññāniddesa   5 cha.Ma.,i. karoti   6 cha.Ma. iti-saddo na
@dissati    7 cha.Ma. evameva tassa      8 cha.Ma.,i. cutipaṭisandhippaṭicchādikā
     Tatiyavijjāya  so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ
veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi
āsavavināsanato āsavānaṃ khayoti vuccati, tatra cetaṃ ñāṇaṃ tattha pariyāpannattāti.
Cittaṃ abhininnāmetīti vipassanācittaṃ abhinīharati. So idaṃ dukkhanti evamādīsu
ettakaṃ dukkhaṃ, na ito bhiyyoti sabbampi dukkhasaccaṃ sarasalakkhaṇappaṭivedhena yathābhūtaṃ
pajānāti paṭivijjhati, tassa ca dukkhassa nibbattikaṃ taṇhaṃ "ayaṃ dukkhasamudayo"ti,
tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ "ayaṃ
dukkhanirodho"ti. Tassa ca sampāpakaṃ ariyamaggaṃ "ayaṃ dukkhanirodhagāminī paṭipadā"ti
sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhatīti evamattho veditabbo.
     Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento
ime āsavātiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa bhikkhuno evaṃ
jānantassa evaṃ passantassa. Saha vipassanāya koṭippattaṃ maggaṃ katheti. 1- Kāmāsavāti
kāmāsavato. Cittaṃ vimuccatīti iminā maggakkhaṇaṃ dasseti. Maggakkhaṇe hi cittaṃ
vimuccati, phalakkhaṇe cittaṃ vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti
iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena
so paccavekkhanto khīṇā jātītiādīni pajānāti. Katamā panassa jāti khīṇā,
kathañca naṃ pajānātīti? na tāvassa atītā jāti khīṇā pubbeva khīṇattā,
na anāgatā, anāgate vāyāmābhāvato, na paccuppannā, vijjamānattā. Yā
pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatu-
pañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā.
Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ
āyatiṃ appaṭisandhikaṃ hotīti jānanto pajānāti.
@Footnote: 1 cha.Ma.,i. kathesi
     Vusitanti vutthaṃ parivutthaṃ, kataṃ pariniṭṭhitanti 1- attho. Brahmacariyanti
maggabrahmacariyaṃ. Puthujjanakalyāṇehi 2- hi saddhiṃ satta sekkhā brahmacariyavāsaṃ
vasanta nāma, khīṇāsavo vutthavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto
"vusitaṃ brahmacariyan"ti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi
pariññāpahānasacchikiriyābhāvanābhisamayavasena 3- soḷasavidhampi kiccaṃ niṭṭhāpitanti
attho. Puthujjanakalyāṇādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so
attano karaṇīyaṃ paccavekkhanto "kataṃ karaṇīyan"ti pajānāti. Nāparaṃ itthattāyāti
puna itthabhāvāya, evaṃ soḷasavidhakiccabhāvāya kilesakkhayāya vā maggabhāvanākiccaṃ
me natthīti pajānāti. Athavā itthattāyāti itthabhāvato, imasmā evaṃpakārā idāni
vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā
pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena
anupādāno viya jātavedo nibbāyissantīti pajānāti. Idha vijjāti
arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ vuttanayameva.
     Anuccāvacasīlassāti yassa sīlaṃ kālena hāyati, kālena vaḍḍhati, so uccāvacasīlo
nāma hoti. Khīṇāsavassa pana sīlaṃ ekantavaḍḍhitameva. Tasmā so anuccāvacasīlo
nāma hoti. Vasībhūtanti vasippattaṃ. Susamāhitanti suṭṭhu samāhitaṃ, ārammaṇamhi
suṭṭhapitaṃ. Dhīranti dhitisampannaṃ. Maccuhāyinanti maccuṃ jahitvā ṭhitaṃ.
Sabbappahāyinanti sabbe pāpadhamme pajahitvā ṭhitaṃ. Buddhanti catusaccabuddhaṃ.
Antimasārīranti sabbapacchimasarīraṃ. 4- Taṃ namassanti gotamanti taṃ gotamagottaṃ
buddhasāvakā namassanti. Athavā gotamabuddhassa sāvakopi gotamo, taṃ gotamaṃ devamanussā
namassantīti attho.
@Footnote: 1 cha.Ma.,i. kataṃ caritaṃ niṭṭhitanti   2 cha.Ma.,i. puthujjanakalyāṇakena. evamuparipi
@3 Ma......bhāvanāvasena        4 cha.Ma. antimadehinanti pabbapacchimasarīradhārinaṃ
     Pubbenivāsanti pubbenivutthakkhandhaparamparaṃ. Yovetīti yo aveti avagacchati.
Yovedītipi pāṭho. Yo avedi, viditaṃ pākaṭaṃ katvā ṭhitoti attho. Saggāpāyañca
passatīti so 1- cha kāmāvacare nava brahmaloke cattāro ca apāye passati. Jātikkhayaṃ
pattoti arahattaṃ patto. Abhiññāvositoti jānitvā kiccavosānena vusito. 2-
Munīti moneyyena samannāgato khīṇāsavamuni. Etāhīti heṭṭhā niddiṭṭhāhi
pubbenivāsañāṇādīhi. Nāññaṃ lapitalāpananti yo panañño tevijjoti aññehi
lapitavacanamattameva lapati, tamahaṃ tevijjoti na vadāmi, attapaccakkhato ñatvā parassapi 3-
tisso vijjā kathentamevāhaṃ tevijjoti vadāmīti attho. Kalanti koṭṭhāsaṃ.
Nāgghatīti na pāpuṇāti. Idāni brāhmaṇo bhagavato kathāya pasanno pasannākāraṃ karonto
abhikkantantiādimāha.



             The Pali Atthakatha in Roman Book 15 page 161-167. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3683              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3683              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=498              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4285              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4314              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]