ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       6. Palokasuttavaṇṇanā
     [57] Chaṭṭhe ācariyapācariyānanti ācariyānañceva 3- ācariyācariyānañca.
@Footnote: 1 cha.Ma. opaneyyikoti     2 cha.Ma. passitabbattā  3 Ma. ādiācariyānañceva

--------------------------------------------------------------------------------------------- page159.

Avīci maññe phuṭo hotīti yathā avīci mahānirayo nirantaraṃ phuṭo nerayikasattehi paripuṇṇo, manussehi evaṃ paripuṇṇo hoti. Kukkuṭasampātikāti ekagāmassa chadanapiṭṭhito uppatitvā itaragāmassa chadanapiṭṭhe nipatanasaṅkhāto kukkuṭasampāto etāsu atthīti kukkuṭasampātikā. Kukkuṭasampādikātipi pāṭho, gāmantarato gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasampāto etāsu atthīti attho. Ubhayampetaṃ ghananivāsataṃyeva dīpeti. Adhammarāgarattāti rāgo nāma ekanteneva adhammo, attano parikkhāresu pana uppajjamāno na adhammarāgoti adhippeto, paraparikkhāresu uppajjamānova adhammarāgoti. Visamalobhābhibhūtāti lobhassa samakālo nāma natthi. Ekantavisamova esa. Attanā pariggahitavatthumhi pana uppajjamāno samalobho nāma. Parapariggahitavatthumhi uppajjamānova visamoti adhippeto. Micchādhammaparetāti avatthupaṭisevanasaṅkhātena micchādhammena samannāgatā. Devo na sammā dhāraṃ anuppavecchatīti vassitabbayuttakāle vassaṃ na vassati. Dubbhikkhanti dullabhabhikkhaṃ. Dussassanti vividhasassānaṃ asampajjanena dussassaṃ. Setaṭṭhikanti sasse sampajjamāne pāṇakā patanti, tehi viddhattā 1- nikkhantanikkhantāni sālisīsāni setavaṇṇāni honti nissārāni. Taṃ sandhāya vuttaṃ "setaṭṭhikan"ti. Salākāvuttanti vappitavappitaṃ 2- sassaṃ salākāmattameva sampajjati, phalaṃ na detīti attho. Yakkhāti yakkhādhipatino. Vāḷe amanusse ossajjantīti caṇḍayakkhe manussapathe vissajjanti, te laddhokāsā mahājanaṃ jīvitakkhayaṃ pāpenti.


             The Pali Atthakatha in Roman Book 15 page 158-159. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3622&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3622&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=496              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4194              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4220              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]