ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         5. Paṇḍitasuttavaṇṇanā
     [45] Pañcame paṇḍitapaññattānīti paṇḍitehi paññattāni kathitāni pasatthāni.
Sappurisapaññattānīti sappurisehi mahāpurisehi paññattāni kathitāni pasatthāni.
Ahiṃsāti karuṇā ceva karuṇāpubbabhāgo ca. Saṃyamoti sīlasaṃyamo. Damoti indriyasaṃvaro,
uposathavasena vā attadamanaṃ, puṇṇovāde 1- damoti vuttā khantipi āḷavake 2-
vuttā paññāpi imasmiṃ sutte vaṭṭatiyeva. Mātāpituupaṭṭhānanti mātāpitūnaṃ
rakkhanaṃ gopanaṃ paṭijagganaṃ. Santānanti aññattha buddhapaccekabuddhaariyasāvakā
santo nāma, idha pana mātāpituupaṭṭhākā adhippetā. Tasmā uttamaṭṭhena santānaṃ,
seṭṭhacariyaṭṭhena brahmacārīnaṃ. Idaṃ mātāpituupaṭṭhānaṃ sabbhi upaññattanti 3-
evamettha attho daṭṭhabbo. Sataṃ etāni ṭhānānīti santānaṃ uttamapurisānaṃ etāni
ṭhānāni kāraṇāni. Ariyo dassanasampannoti idha imesaṃyeva tiṇṇaṃ ṭhānānaṃ karaṇena
ariyo ceva dassanasampanno ca veditabbo, na buddhādayo na sotāpannā. Athavā
sataṃ etāni ṭhānānīti mātupaṭṭhānaṃ pitupaṭṭhānanti etāni ṭhānāni santānaṃ
uttamapurisānaṃ kāraṇānīti evaṃ mātāpituupaṭṭhānavasena imissā gāthāya attho
veditabbo. Mātāpituupaṭṭhākoyeva hi idha "ariyo dassanasampanno"ti vutto. Sa
lokaṃ bhajate sivanti so khemaṃ devalokaṃ gacchati 4-.
@Footnote: 1 Ma.u. 14/395/340 puṇṇovādasutta, saṃ.saḷā. 18/8856 puṇṇasutta (syā)
@2 saṃ.sa. 15/246/257 āḷavakasutta  3 cha.Ma. upaññātanti  4 cha.Ma. gacchatīti



             The Pali Atthakatha in Roman Book 15 page 153. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3496&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3496&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=484              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3929              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3984              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3984              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]