ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      10. Ādhipateyyasuttavaṇṇanā
     [40] Dasame adhipateyyānīti jeṭṭhakakāraṇato nibbattāni. Attādhipateyyanti-
ādīsu attānaṃ jeṭṭhakaṃ katvā nibbattitaṃ guṇajātaṃ attādhipateyyaṃ. Lokaṃ jeṭṭhakaṃ
katvā nibbattitaṃ lokādhipateyyaṃ. Navavidhaṃ lokuttaradhammaṃ jeṭṭhakaṃ katvā
nibbattitaṃ dhammādhipateyyaṃ. Na iti bhavābhavahetūti iti bhavo, iti bhavoti evaṃ
āyatiṃ na tassa tassa sampati bhavassa hetu. Otiṇṇoti anupaviṭṭho. Yassa hi jāti
anto paviṭṭhā, so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo. Kevalassa
dukkhakkhandhassāti sakalassa vaṭṭadukkharāsissa. Antakiriyā paññāyethāti koṭikaraṇaṃ 2-
paricchedaparivaṭumakaraṇaṃ paññāyeyya. Ohāyāti pahāya. Pāpiṭṭhatareti lāmakatare.
Āraddhanti paggahitaṃ paripuṇṇaṃ, āraddhattā va asallīnaṃ. Upaṭṭhitāti
catusatipaṭṭhānavasena upaṭṭhitā. Upaṭṭhitā upaṭṭhitattāva asammuṭṭhā. Passaddho
kāyoti nāmakāyo ca karajakāyo ca passaddho vūpasantadaratho. Passaddhattāva asāraddho.
Samāhitaṃ
@Footnote: 1 Ma. pabbajitato ca, cha.pabbajjato ca             2 cha.Ma.,i. antakaraṇaṃ

--------------------------------------------------------------------------------------------- page147.

Cittanti ārammaṇe cittaṃ sammā āhitaṃ suṭṭhu ṭhapitaṃ. Sammā āhitattāva ekaggaṃ. Adhipatiṃ karitvāti jeṭṭhakaṃ karitvā. Suddhamattānaṃ pariharatīti suddhaṃ nimmalaṃ katvā attānaṃ pariharati paṭijaggati, gopāyatīti attho. Ayañca yāva arahattamaggā pariyāyena suddhamattānaṃ pariharati nāma, phalappattova pana nippariyāyena suddhamattānaṃ pariharati. Svākkhātotiādīni visuddhimagge 1- vitthāritāni. Jānaṃ passaṃ viharantīti taṃ dhammaṃ jānantā passantā viharanti. Imāni kho bhikkhave tīṇi ādhipateyyānīti ettha ca tāni 2- tīṇi ādhipateyyāni lokiyalokuttaramissakāni kathitāni. Pakubbatoti karontassa. Attā te purisa jānāti, saccaṃ vā yadi vā musāti yaṃ tvaṃ karosi, taṃ yadi vā yathāsabhāvaṃ 3- yadi vā no yathāsabhāvaṃ taṃ tava attā jānāti. Iminā ca kāraṇena veditabbaṃ. "pāpakammaṃ karontassa loke paṭicchannaṭṭhānaṃ nāma natthī"ti. Kalyāṇanti sundaraṃ. Atimaññasīti atikkamitvā maññasi. Atha naṃ parigūhasīti yathā me attāpi na jānāti, evaṃ naṃ parigūhāmīti vāyamasi. Attādhipakoti attajeṭṭhako lokādhipoti 4- lokajeṭṭhako. Nipakoti paññavā. Jhāyīti jhāyanto. Dhammādhipoti dhammajeṭṭhako. Saccaparakkamoti thiraparakkamo bhūtaparakkamo. Pasayha māranti māraṃ pasahitvā. Abhibhuyya antakanti idaṃ tasseva vevacanaṃ. Yo ca phusī jātikhayaṃ padhānavāti yo jhāyī padhānavā māraṃ abhibhavitvā jātikkhayaṃ arahattaṃ phusi. So tādisoti so tathāvidho tathā saṇṭhito. Lokavidūti tayo loke vidite pākaṭe katvā ṭhito. Sumedhoti sundarapañño 5-. Sabbesu dhammesu atammayo munīti sabbesu tebhūmikadhammesu taṇhāsaṅkhātāya tammayatāya 6- abhāvena atammayo khīṇāsavamuni kadāci katthaci na hīyati na parihīyatīti vuttaṃ hotīti. Devadūtavaggo catuttho. @Footnote: 1 suddhi. 1/273 chaanussatiniddesa 2 Ma. ettāvatā 3 cha.Ma.,i. yathāsabhāvanti @4 cha.Ma. attādhipateyyakoti 5 cha.Ma. supañño 8 Sī.,i. tammatāya


             The Pali Atthakatha in Roman Book 15 page 146-147. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3328&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3328&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=479              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3827              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3872              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]