ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        9. Sukhumālasuttavaṇṇanā
        [39] Navame sukhumāloti niddukkho. Paramasukhumāloti paramaniddukkho.
Accantasukhumāloti satataniddukkho. Idaṃ bhagavā kapilapure nibbattakālato  paṭṭhāya
niddukkhabhāvaṃ gahetvā āha, cariyakāle pana tena anubhūtadukkhassa anto natthīti.
Ekatthāti ekissā pokkharaṇiyā. Uppalaṃ vappatīti nīluppalaṃ ropiyati 1-. Sā
nīluppalavanasañchannā hoti. Padumanti paṇḍarapadumaṃ. Puṇḍarikanti rattapadumaṃ 2-.
Evaṃ itarāpi dve padumapuṇḍarikavanehi sañchannā honti. Bodhisattassa kira
sattaṭṭhavassikakāle rājā amacce pucchi "taruṇadārakā kataraṃ kīḷikaṃ sampiyāyantī"ti.
Udakakīḷikaṃ devāti. Tato rājā kuddālakammakārake sannipātetvā pokkharaṇiṭṭhānāni
gaṇhāpesi. Atha sakko devarājā āvajjento taṃ pavuttiṃ ñatvā "na yutto mahāsattassa
mānusakaparibhogo, dibbaparibhogo yutto"ti vissakammaṃ āmantetvā "gaccha tāta,
mahāsattassa kīḷābhūmiyaṃ pokkharaṇiyo māpehī"ti āha. Kīdisā hontu devāti
āha. Apagatakalalakaddamā hontu vippakiṇṇamaṇimuttāpavāḷakā sattaratanamayapākāra-
parikkhittā pavāḷamayauṇhīsehi maṇimayasopāṇabāhukehi suvaṇṇarajatamayamaṇimayaphalakehi
sopāṇehi samannāgatā. Suvaṇṇarajatamaṇipavāḷamayā cettha nāvāyo hontu,
suvaṇṇanāvāya rajatapallaṅko hotu, rajatanāvāya suvaṇṇapallaṅko, maṇināvāya
@Footnote: 1 cha.Ma.,i. uppalaṃ ropeti, Sī. uppalaṃ pupphatīti nīluppalaṃ byāpiyati
@2 padumanti rattapadumaṃ. puṇḍarikanti paṇḍarapadumanti pāṭhena bhavitabbaṃyeva

--------------------------------------------------------------------------------------------- page141.

Pavāḷapallaṅko, pavāḷanāvāya maṇipallaṅko, suvaṇṇarajatamaṇipavāḷamayāva udakasecananāḷikā hontu, pañcavaṇṇehi ca padumehi sañchannā hontūti. "sādhu devā"ti vissakammadevaputto sakkassa paṭissuṇitvā rattibhāge otaritvā raññā 1- gāhāpitapokkharaṇiṭṭhānesuyeva teneva niyāmena pokkharaṇiyo māpesi. Nanu cetā apagatakalalakaddamā, kathamettha padumāni pupphiṃsūti? so kira tāsu Pokkharaṇīsu tattha tattha suvaṇṇarajatamaṇipavāḷamayā khuddakanāvāyo māpetvā "etā kalalakaddamapūritā ca hontu, pañcavaṇṇāni cettha padumāni pupphantū"ti adhiṭṭhāsi. Evaṃ pañcavaṇṇāni padumāni pupphiṃsu, reṇuvaṭṭiyo uggantvā udakapiṭṭhaṃ ajjhottharitvā vicaranti. Pañcavidhā bhamaragaṇā upakūjantā vicaranti. Evaṃ tā māpetvā vissakammo devapurameva gato. Tato vibhātāya rattiyā mahājano disvā "mahāpurisassa māpitā bhavissantī"ti gantvā rañño ārocesi. Rājā mahājanaparivāro gantvā pokkharaṇiyo disvā "mama puttassa puññiddhiyā devatāhi māpitā bhavissantī"ti attamano ahosi. Tato paṭṭhāya mahāpuriso udakakīḷikaṃ agamāsi. Yāvadeva mamatthāyāti ettha yāvadevāti payojanāvidhiniyāmavacanaṃ, yāva mameva atthāya, natthettha aññaṃ kāraṇanti attho. Na kho panassāhanti na kho panassa ahaṃ. Kāsikaṃ candananti susaṇhaṃ candanaṃ. 2- Kāsikaṃ su me taṃ bhikkhave veṭhananti bhikkhave veṭhanampi me kāsikaṃ hoti. Ettha hi suiti ca tanti ca nipātamattaṃ, meti sāmivacanaṃ. Veṭhanaṃ me saṇhameva hotīti dasseti. Kāsikā kañcukāti pārupanakañcukopi saṇhakañcukova. 3- Setacchattaṃ dhāriyatīti mānusakasetacchattampi dibbasetacchattampi uparidhāritameva 4- hoti. Mā naṃ sītaṃ vāti mā etaṃ bodhisattaṃ sītaṃ vā uṇhādīsu vā aññataraṃ phusatūti attho. @Footnote: 1 cha.Ma.,i. rañño 2 cha.Ma. asaṇhaṃ candanaṃ @3 ka. pārupanakañcuko ca sīsakañcuko ca 4 Sī.,i. upadhāritameva

--------------------------------------------------------------------------------------------- page142.

Tayo pāsādā ahesunti bodhisatte kira soḷasavassuddesike jāte suddhodana- rājā "puttassa vasanakapāsāde kāressāmī"ti vaḍḍhakino sannipātāpetvā bhaddakena nakkhattamuhuttena navabhūmikataparikammaṃ 1- kāretvā tayo pāsāde kārāpesi. Te sandhāyetaṃ vuttaṃ. Hemantikotiādīsu yattha sukhaṃ hemante vasituṃ, ayaṃ hemanti koti. Itaresupi eseva nayo. Ayaṃ panettha vacanattho:- hemante vāso hemanto, 2- hemantaṃ arahatīti hemantiko. Itaresupi eseva nayo. Tattha hemantiko pāsādo navabhūmiko ahosi, bhūmiyo panassa uṇhautugāhāpanatthāya nīcanīcā 3- ahesuṃ. Tattha dvāravātapānāni suphusitakavāṭāni ahesuṃ nibbivarāni. Cittakammampi karontā tattha tattha pajjalite aggikkhandheyeva akaṃsu. Bhummattharaṇaṃ panettha kambalamayaṃ. Tathā sāṇivitānanivāsanapārupanaveṭhanāni. vātapānāni uṇhaggāhāpanatthaṃ divā vivaṭāni rattiṃ pihitāni honti. Gimhiko pañcabhūmiko ahosi. Sītautuggāhāpanatthaṃ panettha bhūmiyo uccā asambādhā ahesuṃ. Dvāravātapānāni nātisuphusitāni savivarāni sajālāni ahesuṃ. Cittakamme uppalāni padumāni puṇḍarikāniyeva akaṃsu. 4- Bhummattharaṇaṃ panettha dukkūlamayaṃ, tathā sāṇivitānanivāsanapārupanaveṭhanāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi 5- sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti. Antopāsāde tattha tattha kalalapūrā doṇiyo ṭhapetvā pañcavaṇṇāni padumāni ropayiṃsu. Pāsāda- matthake sukkhamahiṃsacammaṃ bandhitvā yantehi 6- parivaṭṭetvā yāva chadanapiṭṭhiyā pāsāṇe āropetvā yehi deve vassante viya udakadhārā nikkhamanti. Saddo meghagajjitaṃ viya hoti. 7- Dvāravātapānāni panettha divā pihitāni honti rattiṃ vivaṭāni. @Footnote: 1 Sī. bhūmikammaṃ 2 cha.Ma. hemantaṃ 3 cha.Ma. nīcā @4 Sī.,i. cittakamme uppalinipaduminipuṇḍarīkiniyo ca 5 ka. nīluppalādīni @6 cha.Ma.,i. yantaṃ 7 cha.Ma.,i. āropetvā tasmiṃ visajjenti. tesaṃ camme @pavaṭṭantānaṃ saddo meghagajjitaṃ hoti

--------------------------------------------------------------------------------------------- page143.

Vassiko sattabhūmiko ahosi. Bhūmiyo panettha dvinnampi utūnaṃ gāhāpanatthāya nātiuccā nātinīcā ca akaṃsu. Ekaccāni dvāravātapānāni suphusitāni, 1- ekaccāni savivarāni. 2- Tattha cittakammampi kesuci ṭhānesu pajjalitaaggikkhandhavasena, kesupi jātassaravasena kataṃ. Bhummattharaṇādīni panettha kambaladukūlavasena ubhayamissakāni. 3- Ekaccāni dvāravātapānāni rattiṃ vivaṭāni divā pihitāni, ekaccāni divā vivaṭāni rattiṃ pihitāni. 3- Tayopi pāsādā ubbedhena samappamāṇā. Bhūmikāsu pana nānattaṃ ahosi. Evaṃ niṭṭhitesu pāsādesu rājā cintesi "putto me vayappatto, chattamassa ussāpetvā rajjasiriṃ passissāmī"ti. So sākiyānaṃ paṇṇāni pahiṇi "putto me vayappatto, rajje naṃ patiṭṭhāpessāmi, sabbe attano attano gehesu dārikā imaṃ gehaṃ pesentū"ti. Te sāsanaṃ sutvā "kumāro kevalaṃ dassanakkhamo rūpasampanno, na kiñci sippaṃ jānāti, dārabharaṇaṃ kātuṃ na sakkhissati, na mayaṃ dhītaro dassāmā"ti āhaṃsu. Rājā taṃ pavuttiṃ sutvā puttassa santikaṃ gantvā ārocesi. Bodhisatto "kiṃ sippaṃ dassetuṃ vaṭṭati tātā"ti āha. sahassathāmadhanuṃ āropetuṃ vaṭṭati tātāti. Tenahi āharāpethāti. Rājā āharāpetvā adāsi. Dhanuṃ purisasahassaṃ āropeti, purisasahassaṃ oropeti. Mahāpuriso dhanuṃ āharāpetvā pallaṅke nisinnova jiyaṃ pādaṅguṭṭhake veṭhetvā kaḍḍhanto pādaṅguṭṭhakeneva dhanuṃ āropetvā vāmena hatthena daṇḍaṃ 4- gahetvā dakkhiṇena hatthena kaḍḍhitvā jiyaṃ poṭhesi. Sakalanagaraṃ uppatanākārappattaṃ ahosi. "kiṃ saddo eso"ti ca vutte "devo gajjatī"ti āhaṃsu. Athaññe "tumhe na jānātha, na devo gajjati, aṅgīrasassa kumārassa sahassathāmadhanuṃ āropetvā jiyaṃ poṭhentassa jiyappahārasaddo eso"ti āhaṃsu. Sākiyā tāvattakeneva āraddhacittā ahesuṃ. @Footnote: 1 Sī. suphussitāni 2 Ma. suvivarāni 3-3 cha.Ma.,i. ekacce @dvāravātapānā rattiṃ vivaṭā divā pihitā, ekacce divā vivaṭā rattiṃ pihitā @4 cha.Ma.,i. daṇḍe

--------------------------------------------------------------------------------------------- page144.

Mahāpuriso "aññaṃ kiṃ kātuṃ vaṭṭatī"ti āha. Aṭṭhaṅgulamattaṃ bahalaṃ ayopaṭṭaṃ kaṇḍena vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā "aññaṃ kiṃ kātuṃ vaṭṭatī"ti āha. Caturaṅgulabahalaṃ asanaphalakaṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā "aññaṃ kiṃ kātuṃ vaṭṭatī"ti āha. Vidatthibahalaṃ udumbaraphalakaṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā "aññaṃ kiṃ kātuṃ vaṭṭatī"ti āha. Yante baddhaṃ phalakasataṃ vinivijjhituṃ vaṭṭatīti. Tampi vinivijjhitvā "aññaṃ kiṃ kātuṃ vaṭṭatī"ti āha. Saṭṭhipatalaṃ sukkhamahisacammaṃ vinivijjhituṃ vaṭṭatīti. Tampi vinivijjhitvā "aññaṃ kiṃ kātuṃ vaṭṭatī"ti āha. Tato vālikāsakaṭādīni ācikkhiṃsu. Mahāsatto vālikāsakaṭampi palālasakaṭampi vinivijjhitvā udake ekūsabhappamāṇaṃ kaṇḍaṃ pesesi, thale aṭṭha- usabhappamāṇe 1-. Atha naṃ "idāni vātiṅgaṇasaññāya vālaṃ vijjhituṃ vaṭṭatī"ti āhaṃsu. Tenahi bandhāpethāti. Saddantare bajjhatu tātāti purato gacchantu, gāvutantare bandhantūti. Purato gacchantu, aḍḍhayojane bandhantūti, purato gacchantu, 2- yojane bandhantūti bandhāpetha tātāti. Yojanamatthake vātiṅgaṇasaññāya vālaṃ bandhāpetvā rattandhakāre meghapatalasañchannāsu disāsu kaṇḍaṃ khipi, kaṇḍo 3- gantvā yojanamatthake vālaṃ phāletvā paṭhaviṃ pāvisi. Na kevalañca ettakameva, taṃ divasaṃ pana mahāsatto loke vattamāne sippaṃ sabbameva sandassesi. Sakyarājāno attano attano dhītaro alaṅkaritvā pesayiṃsu, cattāḷīsasahassā nāṭakitthiyo ahesuṃ. Mahāpuriso tīsu pāsādesu devo maññe paricārento mahāsampattiṃ anubhavati. Nippurisehīti purisavirahitehi. Na kevalañcettha turiyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nhāpanādiparikammakarā itthiyova. Rājā kira "tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī"ti sabbakiccesu itthiyova ṭhapesi. Paricārayamānoti modamāno. Na heṭṭhāpāsādaṃ orohāmīti pāsādato heṭṭhā na otarāmi. Iti maṃ cattāro māse añño sikhābaddho puriso nāma passituṃ @Footnote: 1 cha.Ma.,i.....pamāṇaṃ 2 Sī.,Ma. gacchanto 3 cha.Ma.,i. taṃ

--------------------------------------------------------------------------------------------- page145.

Nālattha. Yathāti yena niyāmena. Dāsakammakaraporisassāti dāsānañceva avasiṭṭhabhattavetanābhatānaṃ 1- kammakarānañca nissāya jīvamānapurisānañca. Kaṇājakanti sakuṇḍakabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Evarūpāya iddhiyāti evaṃ jātikāya puññiddhiyā samannāgatassa. Evarūpena ca sukhumālenāti evaṃjātikena ca niddukkhabhāvena. Sokhumālenātipi pāṭho. Evaṃ tathāgato ettakena ṭhānena attano sirisampattiṃ kathesi. Kathento ca na ubbillāvitabhāvatthaṃ kathesi, "evarūpāyapi pana sampattiyaṃ ṭhito pamādaṃ akatvā appamattova ahosin"ti appamādalakkhaṇasseva dīpanatthaṃ kathesi. Teneva assutavā kho puthujjanotiādimāha. Tattha paranti parapuggalaṃ. Jiṇṇanti jarājiṇṇaṃ. Aṭṭiyatīti aṭṭo pīḷito hoti. Harāyatīti hiriṃ karoti lajjati. Jigucchatīti asuciṃ viya disvā jigucchaṃ uppādeti. Attānaṃyeva atisitvāti 2- jarādhammampi samānaṃ attāna atikkamitvā aṭṭiyati harāyatīti attho. Jarādhammoti jarāsabhāvo. Jaraṃ anatītoti jaraṃ anatikkanto, anto jarāya vattāmi. Iti paṭisañcikkhatoti evaṃ paccavekkhan- tassa. Yobbanamadoti yobbanaṃ nissāya uppajjanako mānamado. Sabbaso pahīyīti sabbākārena pahīno. Maggena pahīnasadiso 3- katvā dassito. Na panesa maggena pahīno, paṭisaṅkhānena pahīnova kathitoti veditabbo. Bodhisattassa hi devatā jarāpattaṃ dassesuṃ. Tato paṭṭhāya yāva arahattā antarā mahāsattassa yobbanamado nāma na uppajji. 4- Sesapadadvayepi eseva nayo. Ettha pana ārogyamadoti ahaṃ nirogoti ārogyaṃ nissāya uppajjanako mānamado. Jīvitamadoti ahaṃ ciraṃ jīviti jīvitaṃ 5- nissāya uppajjanako mānamado. Sikkhaṃ paccakkhāyāti sikkhaṃ paṭikkhipitvā. Hīnāyāvattatīti hīnāya lāmakāya gihibhāvāya āvattati. Yathādhammāti byādhiādīhi yathāsabhāvā. Tathāsantāti yathā santā evaṃ 6- aviparītabyādhiādisabhāvāva hutvāti attho. Jigucchantīti parapuggalaṃ jigucchanti. Mama @Footnote: 1 cha.Ma.,i. devasikabhattavetanābhatānaṃ 2 Sī. atiyitvāti 3 Sī.,i. pahīnasadise @4 cha.Ma. uppajjati 5 cha.Ma. taṃ 6 cha.Ma. eva

--------------------------------------------------------------------------------------------- page146.

Evaṃvihārinoti mayhaṃ evaṃ jigucchāvihārena viharantassa evaṃ jigucchanaṃ na paṭirūpaṃ bhaveyya nānucchavikaṃ. Sohaṃ evaṃ viharantoti so ahaṃ evaṃ paraṃ jigucchamāno viharanto, evaṃ vā iminā paṭisaṅkhānavihārena viharanto. Ñatvā dhammaṃ nirūpadhinti sabbūpadhivirahitaṃ nibbānadhammaṃ ñatvā. Sabbe made abhibhosmīti sabbe tayopi made abhibhaviṃ samatikkamiṃ. Nekkhamme daṭṭhu khematanti nibbāne khemabhāvaṃ disvā. Nekkhammaṃ daṭṭhu khematotipi pāṭho, nibbānaṃ khemato disvāti attho. Tassa me ahu ussāhoti tassa mayhaṃ taṃ nekkhammasaṅkhātaṃ nibbānaṃ abhipassantassa ussāho ahu, vāyāmo ahosīti attho. Nāhaṃ bhabbo etarahi, kāmāni paṭisevitunti ahaṃ idāni duvidhepi kāme paṭisevituṃ abhabbo. Anivatti bhavissāmīti pabbajjāto 1- ceva sabbaññutañāṇato ca na nivattissāmi, anivattako bhavissāmi. Brahmacariyaparāyanoti maggabrahmacariyaparāyano jātosmīti attho. Iti imāhi gāthāhi mahābodhipallaṅke attano āgamanīyaṃ viriyaṃ kathesi.


             The Pali Atthakatha in Roman Book 15 page 140-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3174&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3174&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=478              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3773              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3810              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3810              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]