ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         4. Nidānasuttavaṇṇanā
      [34] Catutthe nidānānīti kāraṇāni. Kammānanti vaṭṭagāmikakammānaṃ. Lobho
nidānaṃ kammānaṃ samudayāyāti lubbhanapalubbhanasabhāvo lobho vaṭṭagāmikakammānaṃ
samudayāya piṇḍikaraṇatthāya nidānaṃ kāraṇaṃ paccayoti attho. Dosoti dussana-
padussanasabhāvo doso. Mohoti muyhanapamuyhanasabhāvo 3- moho.
      Lobhapakatanti lobhena pakataṃ, lobhābhibhūtena luddhena hutvā katakammanti attho.
Lobhato jātanti lobhajaṃ. Lobho nidānamassāti lobhanidānaṃ. Lobho samudayo
assāti alobhasamudayaṃ. Samudayoti paccayo, lobhapaccayanti attho. Yatthassa
attabhāvo nibbattatīti yasmiṃ ṭhāne assa lobhajakammavato puggalassa attabhāvo
nibbattati, khandhā pātubhavanti. Tattha taṃ kammaṃ vipaccatīti tesu khandhesu taṃ
kammaṃ vipaccati. Diṭṭhe vā dhammetiādi yasmā taṃ kammaṃ diṭṭhadhammavedanīyaṃ vā
@Footnote: 1 cha.Ma.,i. vā vimokkhaṃ aññāvimokkhaṃ, paññāvimuttanti
@2 cha.Ma.,i. pabhedanasaṅkhātaṃ   3 Ma. muyhanasammuyhanasabhāvo
Hoti upapajjavedanīyaṃ vā aparapariyāyavedanīyaṃ vā, tasmā taṃ pabhedaṃ dassetuṃ
vuttaṃ. Sesadvayepi  eseva  nayo.
     Akhaṇḍānīti  abhinnāni.  apūtīnīti pūtibhāvena 1-  abījattaṃ appattāni.
Avātātapahatānīti na vātane na ca ātapena hatāni. Sārādānīti gahitasārāni
sāravantāni na nissārāni. Sukhasayitānīti sannicayabhāvena sukhaṃ sayitāni. Sukkhetteti
maṇḍakkhette.  suparikammakatāya bhūmiyāti naṅgalakasanena ceva aṭṭhadantakena ca
suṭṭhu parikammagatāya 2- khettabhūmiyā. Nikkhittānīti ṭhapitāni ropitāni.
Anuppaveccheyyāti anuppaveseyya. Vuḍaḍhintiādīsu uddhaṅgamanena 3- vuḍḍhiṃ.
Heṭṭhāmūlapatiṭṭhānena viruḷhiṃ, samantā vitthāritabhāvena  vepullaṃ.
     Yaṃ panettha diṭṭhe vā dhammetiādi vuttaṃ, tattha asammohatthaṃ imasmiṃ ṭhāne
kammavibhatti nāma kathetabbā:- suttantikapariyāyena hi ekādasa kammāni
vibhattāni. Seyyathīdaṃ? diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyaṃ, yaṃ
garukaṃ yaṃ bahulaṃ 4- yadāsannaṃ kaṭattā vā pana kammaṃ, janakaṃ upatthambhakaṃ upapīḷakaṃ
upaghātakanti. Tattha ekajavanavīthiyaṃ sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā
diṭṭhadhammavedanīyakammaṃ nāma. Taṃ imasmiṃyeva attabhāve vipākaṃ deti
kākavaṭiyapuṇṇakaseṭṭhiādīnaṃ 5- viya kusalaṃ, nandayakkhanandamāṇavakanandagoghātakakokālika-
suppabuddhadevadattaciñcamāṇavikādīnaṃ 6- viya ca akusalaṃ. Tathā asakkontaṃ pana
ahosikammaṃ nāma hoti, avipākaṃ  sampajjati. Taṃ migaluddakopamāya sādhetabbaṃ. Yathā
hi migaluddakena migaṃ disvā dhanuṃ ākaḍḍhitvā khitto saro sace na virajjhati,
taṃ migaṃ tattheva pāteti, atha naṃ migaluddako niccammaṃ katvā khaṇḍākhaṇḍaṃ chetvā
maṃsaṃ ādāya puttadāraṃ tosento gacchati. Sace pana virajjhati, migo palāyitvā
@Footnote: 1 Ma. apūtibhāvena         2 cha.Ma.,i....katāya
@3 cha.Ma. uddhaggamanena      4 cha.Ma.,i. yaggarukaṃ yabbahulaṃ
@5 cha.Ma.,i....seṭṭhīnaṃ     6 cha.Ma....māṇavikānaṃ
Puna taṃ disaṃ na  oloketi. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Sarassa avirajjhitvā
migavijjhanaṃ viya hi diṭṭhadhammavedanīyassa kammassa vipākavārapaṭilābho, virajjhanaṃ viya
avipākabhāvasampajjananti.
    Atthasādhikā pana sattamajavanacetanā upapajjavedanīyakammaṃ nāma.  taṃ ananta
re attabhāve vipākaṃ deti. Taṃ panettha 1- kusalapakkhe aṭṭhasamāpattivasena, akusalapakkhe
pañcānantariyakammavasena veditabbaṃ. Tattha aṭṭhasamāpattilābhī ekāya samāpattiyā
brahmaloke nibbattati, pañcannaṃpi ānantariyānaṃ kattā 2- ekena kammena niraye
nibbattati, sesasamāpattiyo ca kammāni ca ahosikammabhāvaṃyeva āpajjanti, avipākāni
hontīti. 3- Ayampi attho purimaupamāyayeva veditabbo. 4-
     Ubhinnaṃ anantare pana pañcajavanacetanā aparapariyāyavedanīyakammaṃ nāma. Taṃ
anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ
nāma na hoti. Taṃ sabbaṃ sunakhaluddakena dīpetabbaṃ.  yathā hi sunakhaluddakena migaṃ
disvā sunakho vissajjito migaṃ anubandhitvā yasmiṃ ṭhāne pāpuṇāti, tasmiṃyeva
bhusati, 5- evameva 6- idaṃ kammaṃ yasmiṃ ṭhāne okāsaṃ labhati, tasmiṃyeva vipākaṃ deti,
tena mutto satto nāma natthi.
     Kusalākusalesu pana garukāgarukesu yaṃ garukaṃ hoti, taṃ yaggarukaṃ nāma. Tadetaṃ
kusalapakkhe mahaggatakammaṃ, akusalapakkhe pañcānantariyakammaṃ veditabbaṃ. Tasmiṃ sati
sesāni kusalāni vā akusalāni vā vipaccituṃ na sakkonti, tadeva duvidhampi
paṭisandhiṃ deti. Yathā hi sāsapappamāṇāpi 7- sakkharā vā ayaguḷikā vā udakarahade
pakkhittā udakapiṭṭhe uppilavituṃ na sakkoti, heṭṭhāva pavisati, evameva kusalepi
akusalepi  yaṃ garukaṃ, tadeva gaṇhitvā gacchati.
@Footnote: 1 cha.Ma.,i. panetaṃ      2 Ma. katattā     3 cha.Ma.,i. honti
@4 cha.Ma.,i. dīpetabbo   5 cha.Ma. ḍaṃsati, i. ḍasati
@6 cha.Ma.,i. evamevaṃ    7 Sī.,i. māsappamāṇāpi
     Kusalākusalesu pana yaṃ bahulaṃ hoti, taṃ yabbahulaṃ nāma. Taṃ dīgharattaṃ
laddhāsevanavasena veditabbaṃ. Yaṃ vā balavakusalakammesu somanassakaraṃ, akusalakammesu
santāpakaraṃ, etaṃ yabbahulaṃ nāma. Yadetaṃ yathā nāma dvīsu mallesu yuddhabhūmiṃ
otiṇṇesu yo balavā, so itaraṃ pātetvā gacchati, evameva itaraṃ dubbalakammaṃ
avattharitvā yaṃ āsevanavasena vā bahulaṃ, mahāsantāpavasena 1- vā balavaṃ, taṃ vipākaṃ
deti duṭṭhagāmaṇiabhayarañño kammaṃ viya.
     So kira cullaṅgaṇiyayuddhe parājito vaḷavaṃ āruyha palāyi. Tattha 2- cūḷupaṭṭhāko
tissāmacco nāma ekakova pacchato ahosi. So 3- ekaṃ aṭaviṃ pavisitvā nisinno
jighacchāya bādhayamānāya 4- "bhātikatissa ativiya no jighacchā bādhati, kiṃ karissāmā"ti
āha. Atthi deva mayā sāṭakantare ṭhapetvā ekaṃ suvaṇṇasarakabhattaṃ ābhatanti.
Tenahi āharāti. So nīharitvā rañño purato ṭhapesi. Rājā disvā "tāta
cattāro koṭṭhāse karohī"ti āha.  mayaṃ tayo janā, kasmā devo 5- cattāro
koṭṭhāse kāretīti. Bhātikatissa yato paṭṭhāya ahaṃ attānaṃ sarāmi, na me
ayyānaṃ adatvā āhāro paribhuttapubbo atthi, svāhaṃ ajjapi adatvā na
paribhuñjissāmīti. So cattāro koṭṭhāse akāsi. Rājā "kālaṃ ghosehī"ti āha.
Chaḍḍitāraññe kuto ayye labhissāmi 6- devāti. "nāyaṃ tava bhāro, sace mama
saddhā atthi, ayye labhissāmi, vissaṭṭho kālaṃ ghosehī"ti āha. So "kālo
bhante kālo bhante"ti tikkhattuṃ kālaṃ ghosesi.
     Athassa bodhayamālakamahātissatthero 7- taṃ saddaṃ dibbāya sotadhātuyā sutvā
"katthāyaṃ saddo"ti taṃ āvajjento "ajja duṭṭhagāmaṇiabhayamahārājā yuddhaparājito
aṭaviṃ pavisitvā nisinno ekaṃ sarakabhattaṃ cattāro koṭṭhāse kāretvā `ekaṃ
@Footnote: 1 Sī.,i. santāpanavasena, cha.Ma. āsannavasena  2 cha.Ma.,i. tassa  3 Ma. rājā
@4 Ma. bādhayamāno  5 Ma. deva  6 cha.Ma.,i. labhissāma
@7 cha.Ma.,i. bodhimātumahātissatthero
Koṭaṭhāsaṃ paribhuñjissāmī'ti 1- kālaṃ ghosāpesī"ti ñatvā "ajja mayā rañño
saṅgahaṃ kātuṃ vaṭṭatī"ti manogatiyā āgantvā rañño purato aṭṭhāsi. Rājā
disvā pasannacitto "passa bhātikatissā"ti vatvā theraṃ vanditvā "pattaṃ bhante
dethā"ti āha. Thero pattaṃ nīhari. Rājā attano koṭṭhāsena saddhiṃ therassa
koṭṭhāsaṃ patte pakkhipitvā "bhante āhāraparissayo nāma mā kadāci hotū"ti
vanditvā aṭṭhāsi. 2- Tissāmaccopi "mama ayyaputte passante bhuñjituṃ na
sakkhissāmī"ti attano koṭṭhāsaṃ therasseva patte ākiri. Vaḷavāpi cintesi
"mayhampi koṭṭhāsaṃ therasseva dātuṃ vaṭṭatī"ti. Rājā vaḷavaṃ oloketvā "ayampi
attano koṭṭhāsaṃ therasseva patte pakkhipanaṃ 3- paccāsiṃsatī"ti ñatvā tampi tattheva
pakkhipitvā theraṃ vanditvā uyyojesi. Thero taṃ bhattaṃ ādāya gantvā ādito
paṭṭhāya bhikkhusaṃghassa ālopasaṅkhepena adāsi.
     Atha 4- rājāpi cintesi "ativiyamhā jighacchitā, sādhu vatassa sace
atirekabhattasitthāni pahiṇeyyā"ti. 5- Thero rañño cittaṃ ñatvā atirekabhattaṃ
etesaṃ yāpanamattaṃ katvā pattaṃ ākāse khipi, patto āgantvā rañño hatthe
patiṭṭhāsi. Bhattampi tiṇṇampi janānaṃ yāvadatthaṃ ahosi. Atha rājā pattaṃ dhovitvā
"tucchapattaṃ na pesessāmī"ti uttarasāṭakaṃ mocetvā udakaṃ puñchitvā sāṭakaṃ 6-
patte ṭhapetvā "patto gantvā mama ayyassa hatthe patiṭṭhātū"ti ākāse khipi.
Patto gantvā therassa hatthe patiṭṭhāsi.
     Aparabhāge rañño tathāgatassa sarīradhātūnaṃ aṭṭhamaṃ bhāgaṃ patiṭṭhāpetvā
vīsaratanasatikaṃ mahācetiyaṃ kārentassa cetiye apariniṭṭhiteyeva  kālakiriyāsamayo
anuppatto. Athassa mahācetiyassa dakkhiṇapasse nisinnassa pañcanikāyavasena bhikkhusaṃghe
@Footnote: 1 cha.Ma. ekakova na paribhuñjissāmīti, i. ekako na bhuñjissāmīti
@2 Sī.,i. adāsi     3 Sī.,i. pakkhipamānaṃ     4 cha.Ma.,i. ayaṃ saddo na dissati
@5 Sī.,i. pahiṇeyyunti    7 Ma. udakapuñchena sāṭakaṃ
Sajjhāyaṃ karonte chahi devalokehi cha  rathā āgantvā purato 1- ākāse aṭṭhaṃsu.
Rājā "puññapotthakaṃ āharathā"ti ādito paṭṭhāya puññapotthakaṃ vācāpesi.
Atha naṃ kiñci kammaṃ na paritosesi. So "purato vācethā"ti āha. Potthakavācako
"cūḷaṅgaṇiyayuddhaparājitena tadeva 2- aṭaviṃ pavisitvā nisinnena ekaṃ sarakabhattaṃ cattāro
koṭṭhāse katvā 3- bodhiyamālakamahātissattherassa 4- bhikkhā dinnā"ti āha. Rājā
"ṭhapehī"ti 5- vatvā bhikkhusaṃghaṃ pucchi "bhante kataro devaloko ramaṇīyo"ti.
Sabbabodhisattānaṃ vasanaṭṭhānaṃ tusitabhavanaṃ mahārājāti. Rājā kālaṃ katvā tusitabhavanato
āgate ratheva patiṭṭhāya tusitabhavanaṃ agamāsi. Idaṃ balavakammassa vipākadāne vatthu.
     Yaṃ pana kusalākusalesu āsannamaraṇe anussarituṃ sakkoti, taṃ yadāsannaṃ nāma. Tadeva
yathā nāma gogaṇaparipuṇṇassa vajassa dvāre vivaṭe parabhāge dammagavabalavagavesu santesupi
yo vajadvārassa āsanno hoti antamaso dubbalajaragavopi, soeva paṭhamataraṃ nikkhamati,
evameva aññesu kusalākusalesu santesupi maraṇakālassa āsannattā vipākaṃ deti.
     Tatrimāni vatthūni:- madhuaṅgaṇagāme kira eko damiḷadovāriko pātova balisaṃ
ādāya gantvā macche vadhitvā tayo koṭṭhāse katvā ekena taṇḍulaṃ gaṇhāti, 6-
ekena dadhiṃ, ekaṃ pacati. Iminā nīhārena paññāsa vassāni pāṇātipātaṃ 7- katvā
aparabhāge mahallako anuṭṭhānaseyyaṃ upagacchati. 8- Tasmiṃ khaṇe girivihāravāsī
cūḷapiṇḍapātikatissatthero "mā ayaṃ satto mayi passante nassatū"ti gantvā tassa
gehadvāre aṭṭhāsi. Athassa bhariyā "sāmi thero āgato"ti ārocesi. Ahaṃ paññāsa
vassāni therassa santikaṃ na gatapubbo, katarena me guṇena thero āgamissati,
gacchāti naṃ vadathāti. Sā "aticchatha bhante"ti āha. Thero naṃ "upāsakassa
@Footnote: 1 cha.Ma.,i. parato          2 cha.Ma. te deva     3 cha.Ma.,i. kāretvā
@4 cha.Ma.,i. bodhimātumahātissattherassa   5 ka. apehīti    6 Ma. taṇḍule gaṇhi
@7 Ma. pāpaṃ, cha. pāṇātipātakammaṃ       8 Sī.,i. upagañchi
Kā sarīrappavattī"ti pucchi. Dubbalo bhanteti. Thero gharaṃ pavisitvā satiṃ
uppādetvā "sīlaṃ gaṇhissasī"ti āha. Āma bhante dethāti. Thero tīṇi saraṇāni
datvā pañcasīlāni dātuṃ ārabhi. Tassa pañcasīlānīti vacanakāleyeva jivhā papati 1-.
Thero "vaṭṭissati ettakan"ti nikkhamitvā gato. Sopi kālaṃ katvā
cātummahārājikabhavane nibbatti. Nibbattakkhaṇeyeva 2- "kiṃ nu kho kammaṃ katvā mayā
idaṃ laddhan"ti āvajjento theraṃ nissāya laddhabhāvaṃ ñatvā devalokato āgantvā
theraṃ vanditvā ekamante 3- aṭṭhāsi. "ko eso"ti ca vutte "ahaṃ bhante
damiḷadovāriko"ti āha. Kuhiṃ nibbattosīti. Cātummahārājikesu bhante, sace me
ayyo pañcasīlāni adassa, uparidevaloke nibbatto assaṃ. Ahaṃ kiṃ karissāmīti, 4-
tvaṃ gaṇhituṃ nāsakkhi puttakāti. So theraṃ vanditvā devalokameva gato. Idaṃ tāva
kusalakamme vatthu.
     Anantaragaṅgāya pana mahāvātakālaupāsako 5- nāma ahosi. So tiṃsa vassāni
sotāpattimaggatthāya dvattiṃsākāraṃ sajjhāyitvā "ahaṃ evaṃ dvattiṃsākāraṃ
sajjhāyanto obhāsamattampi nibbattetuṃ nāsakkhiṃ, buddhasāsanaṃ aniyyānikaṃ
bhavissatī"ti diṭṭhivipallāsaṃ patvā kālakiriyaṃ katvā mahāgaṅgāya navausabhiko
suṃsumārapeto hutvā nibbatti. Ekaṃ samayaṃ kacchapatitthena 6- saṭṭhipāsāṇatthambhasakaṭāni
agamaṃsu. So sabbepi te goṇe ca pāsāṇe ca khādi. Idaṃ akusalakamme vatthu.
     Etehi  pana tīhi muttaṃ aññāṇavasena kataṃ kaṭattā vā pana kammaṃ nāma.
Taṃ yathā nāma 7- ummattakena khittaṃ kaṇḍaṃ 8- yattha vā tattha vā gacchati, evameva
tesaṃ abhāvena yattha katthaci vipākaṃ deti.
     Janakaṃ nāma ekaṃ paṭisandhiṃ janetvā pavattaṃ janeti, 9- pavatte aññaṃ kammaṃ
@Footnote: 1 Ma. pacalati      2 cha.Ma.,i....yeva ca      3  Sī.,i. caṅkamane, cha.Ma. ekamantaṃ
@4 cha.Ma.,i. karissāmi   5 cha.Ma. antaragaṅgāya pana mahāvācakālaupāsako
@6 cha.Ma. kacchakatitthena  7 Ma. pana    8 cha.Ma. daṇḍaṃ   9 cha.Ma. pavattiṃ na janeti
Vipākaṃ nibbatteti. Yathā hi mātā janetiyeva, dhātī 1- pana jaggati, evameva
mātā viya paṭisandhinibbattakaṃ janakakammaṃ, dhātī viya pavatte pavattikaṃ 2- kammaṃ.
Upatthambhakaṃ nāma kusalepi labbhati akusalepi. Ekacco hi kusalaṃ katvā sugatibhave
nibbattati. Tattha ṭhito punappunaṃ kusalaṃ katvā taṃ kammaṃ upatthambhetvā anekāni
vassasatasahassāni 3- sugatibhavasmiṃyeva vicarati. Ekacco akusalaṃ katvā duggatibhave
nibbattati. So tattha ṭhito punappunaṃ akusalaṃ katvā taṃ kammaṃ upatthambhetvā bahūni
vassasahassāni duggatibhavasmiṃyeva vicarati.
     Aparo nayo:- janakaṃ nāma kusalampi hoti akusalampi. Taṃ paṭisandhiyampi
pavattepi rūpārūpavipākakkhandhe janeti. Upatthambhakaṃ pana vipākaṃ janetuṃ na sakkoti,
aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakaṃ sukhadukkhaṃ
upatthambheti, addhānaṃ pavatteti. Upapīḷakaṃ nāma aññena kammena dinnāya
paṭisandhiyā janite vipāke uppajjanakaṃ sukhadukkhaṃ pīḷeti bādhati, addhānaṃ pavattetuṃ
na deti. Tatrāyaṃ nayo:- kusalakamme vipaccamāne akusalakammaṃ upapīḷakaṃ hutvā
tassa vipaccituṃ na deti, akusalakammepi  vipaccamāne kusalakammaṃ upapīḷakaṃ hutvā
tassa vipaccituṃ na deti. Yathā vaḍḍhamānakaṃ rukkhaṃ vā gacchaṃ vā lataṃ vā kocideva
daṇḍena vā satthena vā bhindeyya vā chindeyya vā, athakho 4- rukkho vā
gaccho vā latā vā vaḍḍhituṃ na sakkuṇeyya, evameva kusalaṃ vipaccamānaṃ akusalena
upapīḷitaṃ akusalaṃ vā pana vipaccamānaṃ kusalena upapīḷitaṃ vipaccituṃ na sakkoti.
Tattha sunakkhattassa 5- akusalakammaṃ kusalaṃ upapīḷesi, coraghātakassa kusalakammaṃ akusalaṃ
upapīḷesi.
     Rājagahe kira tāvakāḷako 6- paññāsa vassāni coraghātakammaṃ akāsi. Atha
@Footnote: 1 cha.Ma. dhātiyeva   2 Sī.,i. sampattaṃ kammaṃ, Ma. sampattikammaṃ, cha.sampattakammaṃ
@3 ka. vassahassāni    4 cha.Ma. atha so    5 Ma. dukkhavatthussa
@6 cha.Ma. vātakāḷako. evamuparipi
Naṃ rañño ārocesuṃ "deva tāvakāḷako mahallako core ghātetuṃ na sakkotī"ti.
Apanetha naṃ tasmā ṭhānantarāti. Amaccā taṃ apanetvā aññaṃ tasmiṃ yāne ṭhapayiṃsu.
Tāvakāḷakopi yāva taṃ kammaṃ akāsi, tāva ahatavatthāni vā acchādituṃ surabhipupphāni
vā pilandhituṃ pāyāsaṃ vā bhuñjituṃ ucchādananhāpanaṃ vā paccanubhotuṃ nālattha.
So "dīgharattaṃ me kiliṭṭhavesena caritan"ti cintetvā "pāyāsaṃ me pacāhī"ti
bhariyaṃ āṇāpetvā nhāniyasambhārāni gāhāpetvā nhānatitthaṃ gantvā sīsaṃ
nahātvā ahatavatthāni acchādetvā gandhena 1- vilimpitvā pupphāni pilandhitvā gharaṃ
āgacchanto sāriputtattheraṃ disvā "saṅkiliṭṭhakammato camhi apagato, ayyo ca
me diṭṭho"ti tuṭṭhamānaso theraṃ gharaṃ netvā navasappisakkaracuṇṇābhisaṅkhatena
pāyāsena parivisi. Thero tassa anumodanaṃ akāsi. So anumodanaṃ sutvā
anulomikakkhantiṃ paṭilabhitvā theraṃ anugantvā nivattamāno antarāmagge taruṇavacchāya
gāviyā madditvā jīvitakkhayaṃ pāpito gantvā tāvatiṃsabhavane nibbatti. Bhikkhū
tathāgataṃ pucchiṃsu "bhante coraghātako ajjeva kiliṭṭhakammato apanīto ajjeva
kālakato, kahaṃ nu kho nibbatto"ti. Tāvatiṃsabhavane bhikkhaveti. Bhante coraghātako
dīgharattaṃ purise ghātesi, tumhe ca evaṃ vadetha, natthi nu kho pāpakammassa phalanti. Mā
bhikkhave evaṃ avacuttha, balavakalyāṇamittūpanissayaṃ labhitvā dhammasenāpatissa piṇḍapātaṃ
datvā anumodanaṃ sutvā anulomikaṃ khantiṃ paṭilabhitvā so tattha nibbattoti.
           Subhāsitaṃ suṇitvāna          nagare 2- coraghātako
           anulomakkhantiṃ laddhāna       modatī tidivaṃ gato.
     Upaghātakaṃ pana sayaṃ kusalampi akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā
tassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ pana kammena
kate okāse taṃ vipākaṃ uppannaṃ nāma vuccati. Upacchedakantipi etasseva nāmaṃ.
@Footnote: 1 cha.Ma. gandhe                 2 Ma. nāgaro, cha.,i. nāgariyo
Tatrāyaṃ nayo:- kusalakammassa vipaccanakāle ekaṃ akusalakammaṃ uṭṭhāya taṃ kammaṃ
chinditvā pāteti. Akusalakammassāpi  vipaccanakāle ekaṃ kusalakammaṃ uṭṭhāya taṃ
kammaṃ chinditvā pāteti. Idaṃ upacchedakaṃ nāma. Tattha ajātasattuno kammaṃ
kusalacchedakaṃ ahosi, aṅgulimālattherassa akusalacchedakanti. Evaṃ suttantikapariyāyena
ekādasa kammāni vibhattāni.
     Abhidhammapariyāyena ca soḷasa kammāni vibhattāni, seyyathīdaṃ:- "atthekaccāni
pāpakāni kammasamādānāni gatisampattiṃ paṭibāḷhāni na vipaccanti, atthekaccāni
pāpakāni kammasamādānāni upadhisampattiṃ paṭibāḷhāni na vipaccanti, atthekaccāni
pāpakāni kammasamādānāni kālasampattiṃ paṭibāḷhāni na vipaccanti, atthekaccāni
pāpakāni kammasamādānāni payogasampattiṃ paṭibāḷhāni na vipaccanti. Atthekaccāni
pāpakāni kammasamādānāni gativipattiṃ āgamma vipaccanti, upadhivipattiṃ, kālavipattiṃ
payogavipattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni
gativipattiṃ paṭibāḷhāni na vipaccanti, upadhivipattiṃ, kālavipattiṃ, payogavipattiṃ
paṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gatisampattiṃ
āgamma vipaccanti, upadhisampattiṃ, kālasampattiṃ, payogasampattiṃ āgamma
vipaccantī"ti 1-.
    Tattha pāpakānīti lāmakāni. Kammasamādānānīti kammagahaṇāni. Gahitasamādinnānaṃ
kammānametaṃ adhivacanaṃ. Gatisampattiṃ paṭibāḷhāni na vipaccantītiādīsu
aniṭṭhārammaṇānubhavanarase 2- kamme vijjamāneyeva sugatibhave nibbattassa taṃ kammaṃ
gatisampattiṃ paṭibāḷhaṃ na vipaccati nāma. Gatisampattiyā paṭibāhitaṃ hutvā na
vipaccatīti attho. Yo pana pāpakammena dāsiyā vā kammakāriniyā vā kucchiyaṃ
nibbattitvā upadhisampanno hoti, attabhāvasamiddhiyaṃ tiṭṭhati. Athassa sāmikā taṃ 3-
rūpasampattiṃ disvā "nāyaṃ kiliṭṭhakammassa anucchaviko"ti uppādetvā attanova
@Footnote: 1 abhi.vi. 35/810/412 dasakaniddesa  2 cha.Ma.,i....rahe  3 cha.Ma. tassa
Jātaputtaṃ 1- viya naṃ bhaṇḍāgārikādiṭṭhānesu ṭhapetvā sabbasampattiṃ 2- yojetvā
pariharanti. Evarūpassa kammaṃ upadhisampattiṃ paṭibāḷhaṃ na vipaccati nāma. Yo
pana paṭhamakappikakālasadise sulabhasampannarasabhojane subhikkhakāle 3- nibbattati, tassa
vijjamānampi pāpakammaṃ kālasampattiṃ paṭibāḷhaṃ na vipaccati nāma. Yo pana sammāpayogaṃ
nissāya jīvati, upasaṅkamitabbayuttakāle upasaṅkamati, paṭikkamitabbayuttakāle
paṭikkamati, palāyitabbayuttakāle palāyati. Lañcadānayuttakāle lañcaṃ 4- deti,
corikayuttakāle corikaṃ karoti. Evarūpassa pāpakammaṃ payogasampattiṃ paṭibāḷhaṃ
na vipaccati nāma.
     Duggatibhave nibbattassa pana pāpakammaṃ gativipattiṃ āgamma vipaccati nāma.
Yo pana dāsiyā vā kammakāriniyā vā kucchismiṃ nibbatto dubbaṇṇo hoti
dussaṇṭhāno, "yakkho nu kho manusso nu kho"ti vimatiṃ uppādeti. So ce
puriso hoti, atha naṃ "nāyaṃ aññassa kammassa anucchaviko"ti hatthiṃ vā rakkhāpenti
assaṃ vā goṇaṃ 5- vā tiṇakaṭṭhādīni vā āharāpenti, kheḷasarakaṃ vā gaṇhāpenti.
Sace itthī hoti, atha naṃ hatthīassādīnaṃ bhattamāsādīni vā pacāpenti, kacavaraṃ
vā chaḍḍāpenti, aññaṃ vā pana jigucchanīyaṃ kammaṃ kārenti. Evarūpassa pāpakammaṃ
upadhivipattiṃ āgamma vipaccati nāma. Yo pana dubbhikkhakāle vā parihīnasampattikāle
vā antarakappe vā nibbattati, tassa pāpakammaṃ kālavipattiṃ āgamma vipaccati
   nāma. Yo pana payogaṃ sampādetuṃ na jānāti, upasaṅkamitabbayuttakāle upasaṅkamituṃ
na jānāti .pe. Corikayuttakāle corikaṃ kātuṃ na jānāti, tassa pāpakammaṃ
payogavipattiṃ āgamma vipaccati nāma.
     Yo pana iṭṭhārammaṇānubhavanarase kamme vijjamāneyeva gantvā duggatibhave
nibbattati, tassa taṃ kammaṃ gativipattiṃ paṭibāḷhaṃ na vipaccati nāma. Yo pana
@Footnote: 1 Ma. attanova puttadhītaraṃ, cha. attano jātaputtaṃ     2 Sī. sabbasampattīhi,
@cha.Ma. sampattiṃ   3 Sī. kule     4 cha.Ma. lañjaṃ    5 cha.Ma.,i. goṇe
Puññakammānubhāvena rājarājamahāmattādīnaṃ gehe nibbattitvā kāṇo vā hoti
kuṇī vā khañjo 1- vā pakkhahato vā, tassa uparājasenāpatibhaṇḍāgārikaṭṭhānādīni
na anucchavikānīti na denti. Iccassa taṃ puññaṃ upadhivipattiṃ paṭibāḷhaṃ na
vipaccati nāma. Yo pana dubbhikkhakāle vā parihīnasampattikāle vā antarakappe
vā manussesu nibbattati, tassa taṃ kalyāṇakammaṃ kālavipattiṃ paṭibāḷhaṃ na
vipaccati nāma. Yo heṭṭhā  vuttanayeneva payogaṃ sampādetuṃ na jānāti, tassa
kalyāṇakammaṃ payogavipattiṃ paṭibāḷhaṃ na vipaccati nāma. Kalyāṇakammena pana sugatibhave
nibbattassa taṃ kammaṃ gatisampattiṃ āgamma vipaccati nāma. Rājarājamahāmattādīnaṃ
kule nibbattitvā upadhisampattiṃ pattassa 2- attabhāve samiddhiyaṃ ṭhitassa
devanagare samussitaratanatoraṇasadisaṃ attabhāvaṃ disvā "imassa uparājasenā-
patibhaṇḍāgārikaṭṭhānādīni anucchavikānī"ti daharasseva sato tāni ṭhānantarāni
denti, evarūpassa kalyāṇakammaṃ upadhisampattiṃ āgamma vipaccati nāma. Yo
paṭhamakappikesu vā sulabhannapānakāle 3- vā nibbattati, tassa kalyāṇakammaṃ
kālasampattiṃ āgamma vipaccati nāma. Yo vuttanayeneva payogaṃ sampādetuṃ na jānāti,
tassa kammaṃ payogasampattiṃ āgamma vipaccati nāma. Evaṃ abhidhammapariyāyena
soḷasa kammāni vibhattāni.
     Aparānipi paṭisambhidāmaggapariyāyena dvādasa kammāni vibhattāni. Seyyathīdaṃ:-
"ahosi kammaṃ ahosi kammavipāko, ahosi kammaṃ nāhosi kammavipāko, ahosi
kammaṃ atthi kammavipāko, ahosi kammaṃ natthi kammavipāko, ahosi kammaṃ bhavissati
kammavipāko, ahosi kammaṃ na bhavissati kammavipāko, atthi kammaṃ atthi kammavipāko,
atthi kammaṃ natthi kammavipāko, atthi kammaṃ bhavissati kammavipāko, atthi kammaṃ
na bhavissati kammavipāko, bhavissati kammaṃ bhavissati kammavipāko, bhavissati kammaṃ
na bhavissati kammavipāko"ti. 4-
@Footnote: 1 Ma. khujjo                       2 Ma. upadhisampattiladdhassa
@3 ka. sulabhannapānesu              4 khu.paṭi. 31/523/414 kammakathā (syā)
     Tattha yaṃ kammaṃ atīte āyūhitaṃ atīteyeva vipākavāraṃ labhi, paṭisandhijanakaṃ
paṭisandhiṃ janesi, rūpajanakaṃ pana 1- rūpaṃ, taṃ ahosi kammaṃ ahosi kammavipākoti vuttaṃ.
Yaṃ pana vipākavāraṃ na labhi, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ nāsakkhi,
taṃ ahosi kammaṃ nāhosi kammavipākoti vuttaṃ. Yaṃ pana  atīte āyūhitaṃ etarahi
laddhavipākavāraṃ 2- paṭisandhijanakaṃ paṭisandhiṃ janetvā rūpajanakaṃ vā rūpaṃ janetvā ṭhitaṃ,
taṃ ahosi kammaṃ atthi kammavipākoti vuttaṃ. Yaṃ pana aladdhavipākavāraṃ paṭisandhijanakaṃ
paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ nāsakkhi, taṃ ahosi kammaṃ natthi kammavipākoti
vuttaṃ. Yaṃ pana atīte āyūhitaṃ anāgate vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ
rūpajanakaṃ vā rūpaṃ janetuṃ sakkhissati, taṃ ahosi kammaṃ bhavissati kammavipākoti
vuttaṃ. Yaṃ pana anāgate vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ
vā rūpaṃ janetuṃ na sakkhissati, taṃ ahosi kammaṃ na bhavissati kammavipākoti vuttaṃ.
     Yaṃ pana etarahi āyūhitaṃ etarahiyeva vipākavāraṃ labhati, taṃ atthi kammaṃ
atthi kammavipākoti vuttaṃ. Yaṃ pana etarahi vipākavāraṃ na labhati, taṃ atthi kammaṃ
natthi kammavipākoti vuttaṃ. Yaṃ pana etarahi āyūhitaṃ anāgate vipākavāraṃ labhissati,
paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ sakkhissati, taṃ atthi  kammaṃ
bhavissati kammavipākoti vuttaṃ. Yaṃ pana vipākavāraṃ na labhissati, paṭisandhijanakaṃ
paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ na sakkhissati, taṃ atthi kammaṃ na bhavissati
kammavipākoti vuttaṃ.
     Yaṃ pana anāgate āyūhissati, anāgateyeva vipākavāraṃ labhissati, paṭisandhijanakaṃ
paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janessati, taṃ bhavissati kammaṃ bhavissati kammavipākoti
vuttaṃ. Yaṃ pana 3- vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati     2 i. vipākavāraṃ   3 Sī.,i. yampi
Janetuṃ na sakkhissati, taṃ bhavissati kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ
paṭisambhidāmaggapariyāyena dvādasa kammāni vibhattāni.
     Iti imāni ceva dvādasa abhidhammapariyāyena vibhattāni soḷasa kammāni
attano ṭhānā osakkitvā  suttantikapariyāyena vuttāni ekādasa kammāniyeva
bhavanti. Tānipi tato osakkitvā tīṇiyeva kammāni honti diṭṭhadhammavedanīyaṃ
upapajjavedanīyaṃ aparapariyāyavedanīyanti.  tesaṃ saṅkamanaṃ natthi, yathāṭṭhāneyeva
tiṭṭhanti. Yadi hi diṭṭhadhammavedanīyaṃ kammaṃ upapajjavedanīyaṃ vā aparapariyāyavedanīyaṃ
vā bhaveyya, "diṭṭheva dhamme"ti satthā na vadeyya. Sacepi upapajjavedanīyaṃ
diṭṭhadhammavedanīyaṃ vā aparapariyāyavedanīyaṃ vā bhaveyya, "upapajje vā"ti 1- satthā na
vadeyya. Athāpi aparapariyāyavedanīyaṃ diṭṭhadhammavedanīyaṃ vā  upapajjavedanīyaṃ vā bhaveyya,
"apare vā pariyāye"ti satthā na vadeyya.
     Sukkapakkhepi imināva nayena attho veditabbo. Ettha pana lobhe vigateti
loke apagate niruddhe. Tālāvatthukatanti tālavatthu viya kataṃ, matthakacchinnatālaṃ
viya puna aviruḷhisabhāvaṃ katanti 2- attho. Anabhāvaṃkatanti anuabhāvaṃ kataṃ, yathā puna
nuppajjati, evaṃ katanti attho. Evassūti evaṃ bhaveyyuṃ. Evameva khoti ettha
bījāni viya kusalākusalakammaṃ daṭṭhabbaṃ, tāni agginā ḍahanapuriso viya yogāvacaro,
aggi viya maggañāṇaṃ, aggiṃ datvā bījānaṃ ḍahanakālo viya maggañāṇena kilesānaṃ
daḍḍhakālo, 3- masikatakālo viya pañcannaṃ khandhānaṃ chinnamūlake katvā ṭhapitakālo,
mahāvāte vā odhunitvā nadiyā vā pavāhetvā appavattikatakālo viya
upādinnakasantānassa nirodhena chinnamūlakānaṃ pañcannaṃ khandhānaṃ appaṭisandhikabhāvena
nirujjhitvā puna bhavasmiṃ paṭisandhiagahitakālo 4- veditabbo.
@Footnote: 1 cha.Ma.,i. upapajja vāti                   2 ka. aviruḷhabhāvakatanti
@3 Ma. vadhakakālo                          4 Sī. agahaṇakālo
     Mohajañcāpi viddasūti 1- mohajañcāpi aviddasu. Idaṃ vuttaṃ hoti:- yaṃ so
avidū andhabālo lobhajañca dosajañca mohajañcāpi 2- kammaṃ karoti, evaṃ. Karontena
yaṃ tena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ. Idheva taṃ vedaniyanti taṃ kammaṃ
tena bālena idha sake attabhāveyeva vedanīyaṃ, tasseva taṃ attabhāve vipaccatīti
attho. Vatthuṃ aññaṃ na vijjatīti tassa kammassa vipaccanatthāya aññaṃ vatthu
natthi. Na hi aññena kataṃ kammaṃ na aññassa attabhāve vipaccati. Tasmā
lobhañca dosañca, mohajañcāpi viddasūti tasmā yo vidū medhāvī paṇḍito taṃ
lobhajādibhedaṃ kammaṃ na karoti, so vijjaṃ uppādayaṃ bhikkhu, sabbā duggatiyo
jahe, arahattamaggavijjaṃ uppādetvā taṃ vā pana vijjaṃ uppādento sabbā
duggatiyo jahati. Desanāsīsamevetaṃ, sugatiyopi pana so khīṇāsavo jahatiyeva. Yampi
cetaṃ "tasmā lobhañca dosañca mohañcā"ti 3- vuttaṃ, etthāpi lobhadosasīsena
lobhajañca dosajañca kammameva niddiṭṭhanti veditabbaṃ. Evaṃ suttantepi 4- gāthāsupi
vaṭṭavivaṭṭameva kathitanti.



             The Pali Atthakatha in Roman Book 15 page 116-130. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2612              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2612              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=473              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3545              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3545              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]