ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        8. Gūthabhāṇīsuttavaṇṇanā
      [28] Aṭṭhame gūthabhāṇīti yo gūthaṃ viya duggandhakathaṃ katheti. Pupphabhāṇīti
yo pupphāni viya sugandhakathaṃ katheti. Madhubhāṇīti yo madhu viya madhurakathaṃ katheti.
@Footnote: 1 cha.Ma. cicciṭāyatīti. evamuparipi  2 cha.Ma.,i. ciṭiciṭāti  3 cha.Ma. uddhato.
@evamuparipi   4 cha.Ma. sutakāle  5 cha.Ma.,i. carati  6 cha.Ma. paṭikkamantepi
@7 Ma. na bhajitabboti vuttaṃ hoti    8 cha.Ma.,i. majjhattabhāvena. evamuparipi

--------------------------------------------------------------------------------------------- page107.

Sabhāgatoti sabhāyaṃ ṭhito. Parisagatoti gāmaparisāya ṭhito. Ñātimajjhagatoti dāyādānaṃ 1- majjhe ṭhito. Pūgamajjhagatoti seṇīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito. Abhinītoti pucchanatthāya nīto. 2- Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Evaṃ bho 3- purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho 4- adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi āmisassa hetūti attho. Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti. Nelāti elaṃ vuccati doso, nāssā 5- elanti nelā, niddosāti attho "nelaṅgo setapacchādo"ti 6- ettha vuttasīlaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati apaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī. Purassa esāti nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti, evarūpā 7- hi kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā.


             The Pali Atthakatha in Roman Book 15 page 106-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2386&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2386&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=467              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3349              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3326              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3326              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]