ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page101.

3. Saṅkhārasuttavaṇṇanā [23] Tatiye sabyāpajjhanti 1- sadukkhaṃ. Kāyasaṅkhāranti kāyadvāre cetanārāsiṃ. Abhisaṅkharotīti āyūhati rāsiṃ karoti piṇḍaṃ karoti. Vacīmanodvāresupi eseva nayo. Sabyāpajjhaṃ lokanti sadukkhaṃ lokaṃ. Sabyāpajjhā phassā phusantīti sadukkhā vipākaphassā phusanti. Sabyāpajjhaṃ vedanaṃ vediyatīti sadukkhaṃ vipākavedanaṃ vediyati, gilānābādhaṃ 2- nirassādanti attho. Seyyathāpi sattā nerayikāti yathā niraye nibbattasattā ekantadukkhaṃ vedanaṃ vediyanti, evaṃ vediyatīti attho. Kiṃ pana tattha upekkhā vedanā natthīti? atthi, dukkhavedanāya pana balavabhāvena sā abbohārikaṭṭhāne ṭhitā. Iti nirayova nirayassa upamaṃ katvā āhaṭo. 3- Tatra paṭibhāgaupamā kira nāma esā. Seyyathāpi devā subhakiṇhāti idhāpi devalokova devalokassa upamaṃ katvā āhaṭo. Yasmā pana heṭṭhimesu brahmalokesu sappītikajjhānavipāko vattati, subhakiṇhesu nippītiko ekantasukhova, tasmā te agahetvā subhakiṇhāva kathitā. Iti ayaṃpi tatra paṭibhāgaupamāti 4- veditabbā. Vokiṇṇasukhadukkhanti missakasukhadukkhaṃ. 5- Seyyathāpi manussāti manussānaṃ hi kālena sukhaṃ hoti kālena dukkhaṃ. Ekacce ca devāti kāmāvacaradevā. Tesaṃpi kālena sukhaṃ hoti kālena dukkhaṃ. Tesaṃ hi hīnatarānaṃ mahesakkhatarā devatā disvā āsanā vuṭṭhātabbaṃ hoti, maggā ukkamitabbaṃ, pārutavatthaṃ apanetabbaṃ, añjalikammaṃ kātabbaṃ, 6- taṃ sabbaṃpi dukkhannāma hoti. Ekacce ca vinipātikāti vemānikapetā. Te hi kālena sampattiṃ anubhavanti kālena kammanti @Footnote: 1 cha.Ma. sabyābajjhanti. evamuparipi 2 cha.Ma.,i. sābādhaṃ @3 Ma. āgato. evamuparipi 4 cha.Ma.,i. paṭibhāgaupamā nāmāti @5 cha.Ma. vomissakasukhadukkhaṃ 6 cha.Ma.,i. kātabbanti

--------------------------------------------------------------------------------------------- page102.

Vokiṇṇasukhadukkhāva honti. Iti imasmiṃ sutte tīṇi sucaritāni lokiyalokuttara- missakāni kathitānīti veditabbāni.


             The Pali Atthakatha in Roman Book 15 page 101-102. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2254&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2254&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=462              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3201              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3159              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]