ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        3. Saṅkhārasuttavaṇṇanā
      [23] Tatiye sabyāpajjhanti 1- sadukkhaṃ. Kāyasaṅkhāranti kāyadvāre cetanārāsiṃ.
Abhisaṅkharotīti āyūhati rāsiṃ karoti piṇḍaṃ karoti. Vacīmanodvāresupi eseva nayo.
Sabyāpajjhaṃ lokanti sadukkhaṃ lokaṃ. Sabyāpajjhā phassā phusantīti sadukkhā
vipākaphassā phusanti. Sabyāpajjhaṃ vedanaṃ vediyatīti sadukkhaṃ vipākavedanaṃ vediyati,
gilānābādhaṃ 2- nirassādanti attho. Seyyathāpi sattā nerayikāti yathā niraye
nibbattasattā ekantadukkhaṃ vedanaṃ vediyanti, evaṃ vediyatīti attho. Kiṃ pana
tattha upekkhā vedanā natthīti? atthi, dukkhavedanāya pana balavabhāvena sā
abbohārikaṭṭhāne ṭhitā. Iti nirayova nirayassa upamaṃ katvā āhaṭo. 3- Tatra
paṭibhāgaupamā kira nāma esā.
      Seyyathāpi devā subhakiṇhāti idhāpi devalokova devalokassa upamaṃ katvā
āhaṭo. Yasmā pana heṭṭhimesu brahmalokesu sappītikajjhānavipāko vattati,
subhakiṇhesu nippītiko ekantasukhova, tasmā te agahetvā subhakiṇhāva kathitā.
Iti ayaṃpi tatra paṭibhāgaupamāti 4- veditabbā.
      Vokiṇṇasukhadukkhanti missakasukhadukkhaṃ. 5- Seyyathāpi manussāti manussānaṃ hi
kālena sukhaṃ hoti kālena dukkhaṃ. Ekacce ca devāti kāmāvacaradevā. Tesaṃpi
kālena sukhaṃ hoti kālena dukkhaṃ. Tesaṃ hi hīnatarānaṃ mahesakkhatarā devatā
disvā āsanā vuṭṭhātabbaṃ hoti, maggā ukkamitabbaṃ, pārutavatthaṃ apanetabbaṃ,
añjalikammaṃ kātabbaṃ, 6- taṃ sabbaṃpi dukkhannāma hoti. Ekacce ca vinipātikāti
vemānikapetā. Te hi kālena sampattiṃ anubhavanti kālena kammanti
@Footnote: 1 cha.Ma. sabyābajjhanti. evamuparipi      2 cha.Ma.,i. sābādhaṃ
@3 Ma. āgato. evamuparipi            4 cha.Ma.,i. paṭibhāgaupamā nāmāti
@5 cha.Ma. vomissakasukhadukkhaṃ             6 cha.Ma.,i. kātabbanti
Vokiṇṇasukhadukkhāva honti. Iti imasmiṃ sutte tīṇi sucaritāni lokiyalokuttara-
missakāni kathitānīti veditabbāni.



             The Pali Atthakatha in Roman Book 15 page 101-102. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2254              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2254              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=462              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3201              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3159              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]