ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                 2. Gilānasuttavaṇṇanā
      [22] Dutiye sappāyānīti hitāni abhivuḍḍhikarāni. Paṭirūpanti anucchavikaṃ.
Neva vuṭṭhāti tamhā ābādhāti iminā atekicchena vātāpamārādinā rogena
samannāgato niṭṭhappattagilāno 2- kathito. Vuṭṭhāti tamhā ābādhāti iminā
khipitakakacchutiṇapupphakajarādibhedo appako ābādho 3- kathito. Labhanto sappāyāni
bhojanāni no alabhantoti iminā pana yesaṃ paṭijagganena phāsukaṃ hoti, sabbepi
te ābādhā kathitā. Ettha ca paṭirūpo upaṭṭhāko nāma gilānupaṭṭhākaaṅgehi
samannāgato paṇḍito dakkho analaso veditabbo. Gilānupaṭṭhāko anuññātoti
bhikkhusaṃghena dātabboti anuññāto. Tasmiṃ hi gilāne attano dhammatāya yāpetuṃ
asakkonte bhikkhusaṃghena tassa bhikkhuno eko bhikkhu ca sāmaṇero ca "imaṃ
paṭijaggathā"ti apaloketvā dātabbā. Yāva pana te taṃ paṭijagganti, tāva gilānassa
ca tesañca dvinnaṃ yenattho, sabbaṃ bhikkhusaṃghasseva bhāro.
@Footnote: 1 cha.Ma.,i. ekantena  2 Sī. niṭṭhāpattagilāno. evamuparipi
@3 cha.Ma.,i. appamattakaābādho
      Aññepi gilānā upaṭṭhātabbāti itarepi dve gilānā upaṭṭhāpetabbā.
Kiṃkāraṇā? yopi hi niṭṭhappattagilāno, so anupaṭṭhiyamāno "sace maṃ paṭijaggeyyuṃ,
Phāsukaṃ me 1- bhaveyya. Na kho pana maṃ paṭijaggantī"ti manopadosaṃ katvā apāye
nibbatteyya. Paṭijaggiyamānassa panassa evaṃ hoti "bhikkhusaṃghena yaṃ kātabbaṃ, taṃ
kataṃ. Mayhaṃ pana kammavipāko īdiso"ti so bhikkhusaṃghe mettaṃ paccupaṭṭhāpetvā
sagge nibbattissati. Yo pana appamattakena byādhinā samannāgato labhantopi
alabhantopi vuṭṭhātiyeva, tassa vināpi bhesajjena vūpasamanabyādhi bhesajje kate
khippataraṃ vūpasammati. So tato buddhavacanaṃ vā uggaṇhituṃ sakkhissati, samaṇadhammaṃ
vā kātuṃ sakkhissati. Iminā kāraṇena "aññepi gilānā upaṭṭhātabbā"ti vuttaṃ.
      Neva okkamatīti neva pavisati. Niyāmaṃ kusalesu dhammesu sammattanti kusalesu
dhammesu magganiyāmasaṅkhātaṃ sammattaṃ. Iminā padaparamo puggalo kathito. Dutiyavārena
ugghaṭitaññū gahito sāsane nālakattherasadiso buddhantare ekavāre 2- paccekabuddhānaṃ
santike ovādaṃ labhitvā paṭividdhapaccekabodhiñāṇova. 3- Tatiyavārena
vipacitaññū puggalo kathito, neyyo pana tannissitova hoti.
      Dhammadesanā anuññātāti māsassa aṭṭha vāre dhammakathā anuññātā.
Aññesaṃpi dhammo desetabboti itaresaṃpi dhammo kathetabbo. Kiṃkāraṇā?
Padaparamassa hi imasmiṃ attabhāve dhammaṃ paṭivijjhituṃ asakkontassāpi anāgate
paccayo bhavissati. Yo pana tathāgatassa rūpadassanaṃ labhantopi alabhantopi dhammavinayañca
savanāya labhantopi alabhantopi dhammaṃ abhisameti, so alabhanto tāva abhisameti.
Labhanto pana khippameva abhisamessatīti iminā kāraṇena tesaṃ dhammo desetabbo.
Tatiyassa pana punappunaṃ desetabbova.
@Footnote: 1 Ma. phāsukameva   2 cha.Ma.,i. ekavāraṃ    3 cha.Ma.,i.....ñāṇo ca



             The Pali Atthakatha in Roman Book 15 page 99-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2218              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2218              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=461              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3167              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3122              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3122              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]