ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      10. Dutiyapāpaṇikasuttavaṇṇanā
      [20] Dasame cakkhumāti paññācakkhumā hoti. 1- Vidhuroti visiṭṭhadhuro
uttamadhuro ñāṇasampayuttena viriyena samannāgato. Nissayasampannoti avassayasampanno
patiṭṭhāsampanno. Paṇiyanti vikkāyikabhaṇḍaṃ. Ettakaṃ mūlaṃ bhavissati ettako
udrayoti tasmiṃ "evaṃ kītaṃ evaṃ vikkayamānan"ti 2- vuttapariyāyena kayena taṃ kītaṃ,
taṃ kayasaṅkhātaṃ 2- mūlaṃ ettakaṃ bhavissati. Yo ca tasmiṃ vikkayamāne vikkayo, tasmiṃ
vikkaye ettako udrayo bhavissati, ettikā vaḍḍhīti attho.
      Kusalo hoti paṇiyaṃ ketuñca vikketuñcāti sulabhaṭṭhānaṃ gantvā kiṇanto
dullabhaṭṭhānaṃ gantvā vikkiṇanto ca ettha kusalo nāma hoti, dasaguṇaṃpi
vīsatiguṇaṃpi lābhaṃ labhati.
      Addhāti issarā bahunā nikkhittadhanena samannāgatā. Mahaddhanāti
vaḷañjanakavasena mahaddhanā. Mahābhogāti upabhogaparibhogabhaṇḍena mahābhogā.
Paṭibaloti kāyabalena ceva ñāṇabalena ca samannāgatattā samattho. Amhākañca
kālena kālaṃ anuppadātunti amhākañca gahitadhanamūlikaṃ vaḍḍhiṃ 3- kālena kālaṃ
anuppadātuṃ. Nipatantīti nimantenti. Nipadantītipi 4- pāṭho, ayamevattho.
      Kusalānaṃ dhammānaṃ upasampadāyāti kusalānaṃ dhammānaṃ sampadānatthāya
paṭilābhatthāya. Thāmavāti ñāṇathāmena samannāgato. Daḷhaparakkamoti thirena
ñāṇaparakkamena samannāgato. Anikkhittadhuroti "aggamaggaṃ apāpuṇitvā imaṃ
viriyadhuraṃ na ṭhapessāmī"ti evaṃ aṭṭhapitadhuro.
      Bahussutāti ekanikāyadvenikāyādivasena bahuṃ buddhavacanaṃ sutaṃ etesanti
@Footnote: 1 cha.Ma.,i. paññācakkhunā cakkhumā hoti  2-2. Ma. vuttaṃ pāpaṇiyena kayena taṃ taṃ
@kītasaṅkhātaṃ, cha. vuttapaṇiye yena kayena taṃ kītaṃ, taṃ kayasaṅkhātaṃ   3 Ma. vaḍḍhetvā
@4 cha.Ma. nipātentītipi, Sī.,i. nivattantītipi
Bahussutā. Āgatāgamāti eko nikāyo eko āgamo nāma, dve nikāyā
dve āgamā nāma, pañca nikāyā pañca āgamā nāma, etesu āgamesu yesaṃ
ekopi āgamo āgato paguṇo paggahito, 1- te āgatāgamā nāma. Dhammadharāti
suttantapiṭakadhaRā. Vinayadharāti vinayapiṭakadhaRā. Mātikādharāti dvemātikādhaRā.
Paripucchatīti atthānatthaṃ kāraṇākāraṇaṃ pucchati. Paripañhatīti "imannāma
pucchissāmī"ti aññātuṃ labhati pariggaṇhati. 2- Sesamettha uttānatthameva.
      Imasmiṃ pana sutte paṭhamaṃ paññā āgatā, pacchā viriyañca kalyāṇa-
mittūpasevanā ca. Tattha paṭhamaṃ arahattaṃ patvā pacchā viriyaṃ katvā kalyāṇamittā
sevitabbāti na evaṃ attho daṭṭhabbo, desanāya nāma heṭṭhimena vā paricchedo
hoti uparimena vā dvīhipi vā koṭīhi. Idha pana uparimena paricchedo veditabbo.
Tasmā kathentena paṭhamaṃ kalyāṇamittaupanissayaṃ dassetvā majjhe viriyaṃ dassetvā
pacchā arahattaṃ kathetabbanti.
                         Rathakāravaggo dutiyo.
                           -----------



             The Pali Atthakatha in Roman Book 15 page 97-98. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2165              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2165              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=459              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3005              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3005              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]