ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page87.

4. Cakkavattisuttavaṇṇanā [14] Catutthe catūhi saṅgahavatthūhi janaṃ rañjetīti rājā. Cakkaṃ vattetīti cakkavatti. Dhammo assa atthīti dhammiko. Dhammeneva dasavidhena cakkavattivattena rājā jātoti dhammarājā. Sopi na arājakanti sopi aññaṃ nissayarājānaṃ labhitvā cakkaṃ vattetuṃ na sakkotīti attho. Iti satthā desanaṃ paṭṭhapetvā yathānusandhiṃ apāpetvāva tuṇhī ahosi. Kasmā? anusandhikusalā uṭṭhahitvā anusandhiṃ pucchissanti, bahū hi imasmiṃ ṭhāne tathārūpā bhikkhū, athāhaṃ tehi puṭṭho desanaṃ vaḍḍhessāmīti. Atheko anusandhikusalo bhikkhu bhagavantaṃ pucchanto ko pana bhantetiādimāha. Bhagavāpissa byākaronto dhammo bhikkhūtiādimāha. Tattha dhammoti dasakusalakammapathadhammo. Dhammanti tameva vuttappakāraṃ dhammaṃ. Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. Dhammaṃ sakkarontoti yathā sakkatoyeva dhammo 1- suṭṭhu kato hoti, evameva 2- karonto. Dhammaṃ garukarontoti tasmiṃ gāravuppattiyā taṃ garukaronto. Dhammaṃ apacāyamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto. Dhammaddhajo dhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti dhammādhipatibhūtāgatabhāvena dhammavaseneva ca sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahatīti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇaṃ ca gutti ca rakkhāvaraṇagutti. Tattha "paraṃ rakkhanto attānaṃ rakkhatī"ti 3- vacanato khantiādayo rakkhā. Vuttañhetaṃ "kathañca bhikkhave paraṃ rakkhanto attānaṃ rakkhati, khantiyā avihiṃsāya mettacittatāya anudayāyā"ti. Nivāsanapārupanagehādīni āvaraṇaṃ. Corādiupaddavanivāraṇatthaṃ gopāyanā gutti. @Footnote: 1 cha.Ma.,i. yathā kato so dhammo 2 cha.Ma.,i. evametaṃ @3 saṃ.Ma. 19/385/147 sedakasutta

--------------------------------------------------------------------------------------------- page88.

Taṃ sabbaṃpi suṭṭhu vidahati pavatteti ṭhapetīti attho. Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha. Tatrāyaṃ saṅkhepattho:- antojanasaṅkhātaṃ puttadāraṃ sīlasaṃvare patiṭṭhāpento vatthagandhamālādīni cassa dadamāno sabbopaddave cassa nivārayamāno dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati nāma. Khattiyādīsupi eseva nayo. Ayaṃ pana viseso:- abhisittakhattiyā bhadraassājānīyādiratanasampadānenapi upagaṇhitabbā, 1- anuyantā khattiyā 2- tesaṃ anurūpayānavāhanasampadānenapi paritosetabbā, balakāyo kālaṃ anatikkametvā bhattavetanasampadānenapi anuggahetabbo, brāhmaṇā annapāna- vatthādinā deyyadhammena, gahapatikā bhattabījanaṅgalabalibaddādisampadānena, tathā nigamavāsino negamā janapadavāsino ca jānapadā. 3- Samitapāpabāhitapāpā pana samaṇabrāhmaṇā samaṇaparikkhārasampadānena sakkātabbā, migapakkhino abhayadānena samassāsetabbā. Dhammeneva cakkaṃ vattetīti dasakusalakammapathadhammeneva cakkaṃ vatteti. 4- Taṃ hoti cakkaṃ appaṭivattiyanti taṃ tena evaṃ pavattitaṃ āṇācakkaṃ appaṭivattiyaṃ hoti. Kenaci manussabhūtenāti devatā nāma attanā icchiticchitameva karonti, tasmā tā agaṇhitvā "manussabhūtenā"ti vuttaṃ. Paccatthikenāti paṭiatthikena, paṭisattunāti attho. Dhammikoti cakkavatti dasakusalakammapathavasena dhammiko, tathāgato pana navalokuttara- dhammavasena. Dhammarājāti navahi lokuttaradhammehi mahājanaṃ rañjetīti dhammarājā. Dhammaṃyevāti navalokuttaradhammameva nissāya tameva sakkaronto taṃ garukaronto taṃ apacāyamāno. Sovassa dhammo abbhuggataṭṭhena dhajoti dhammaddhajo. Sovassa ketūti dhammaketu. Dhammaṃ 5- adhipatiṃ jeṭṭhakaṃ katvā viharatīti dhammādhipateyyo. @Footnote: 1 ka. uggaṇhitabbā 2 Sī.,i. anuyuttakhattiyā 3 ka. nigamanavāsino janapadavāsino @4 cha.Ma.,i. pavatteti 5 cha.Ma.,i. temeva

--------------------------------------------------------------------------------------------- page89.

Dhammikaṃ rakkhāvaraṇaguttinti lokiyalokuttaradhammadāyikarakkhañca āvaraṇañca guttiñca. Saṃvidahatīti ṭhapeti paññapetīti. Evarūpanti tividhaṃ kāyaduccaritaṃ na sevitabbaṃ, sucaritaṃ sevitabbanti evaṃ sabbattha attho veditabbo. Saṃvidahitvāti ṭhapetvā kathetvā. Dhammeneva anuttaraṃ dhammacakkaṃ pavattetīti nava lokuttaradhammeneva asadisaṃ dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appaṭivattiyanti taṃ evaṃ pavattitaṃ dhammacakkaṃ etesu samaṇādīsu ekenāpi paṭivattetuṃ paṭibāhituṃ na sakkā. Sesaṃ sabbattha uttānamevāti.


             The Pali Atthakatha in Roman Book 15 page 87-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1926&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1926&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=453              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2876              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2815              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2815              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]