ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         3. Āsaṃsasuttavaṇṇanā
      [13] Tatiye santoti atthi upalabbhanti. Saṃvijjamānāti tasseva vevacanaṃ.
Lokasminti sattaloke. Nirāsoti anāso appaṭṭhano. Āsaṃsoti āsiṃsamāno 4-
@Footnote: 1 cha.Ma.,i. catupārisuddhisīlampi  2 i. cetovimuttīti phalasamādhi.
@paññāvimuttīti phalapaññā.  3 cha.Ma.,i. yathānusandhināva  4 cha.,i. āsaṃsamāno,
@Ma. āsisamāno

--------------------------------------------------------------------------------------------- page85.

Paṭṭhayamāno. Vigatāsoti apagatāso. Caṇḍālakuleti caṇḍālānaṃ kule. Venakuleti vilīvakārakule. Nesādakuleti migaluddakādīnaṃ 1- kule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphachaḍḍakakule. Ettāvatā kulavipattiṃ dassetvā idāni yasmā nīcakule jātopi ekacco addho hoti mahaddhano, ayaṃ pana na tādiso, tasmā tassa bhogavipattiṃ dassetuṃ daliddetiādimāha. Tattha daliddeti dāliddiyena samannāgate. Appannapāna- bhojaneti parittakaannapānabhojane. Kasiravuttiketi dukkhajīvike, yattha vāyāmena payogena jīvitavuttiṃ sādhenti, tathārūpeti attho. Yattha kasirena ghāsacchādo labbhatīti yasmiṃ kule dukkhena yāgubhattaghāso ca kopinamattaṃ acchādanañca labbhati. Idāni yasmā ekacco nīcakule jātopi upadhisampanno hoti attabhāvasamiddhiyaṃ ṭhito, ayañca na tādiso, tasmā tassa sarīravipattiṃ dassetuṃ so ca hoti dubbaṇṇotiādimāha. Tattha dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. 2- Kākoti ekakkhikāṇo vā ubhayakkhikāṇo 3- vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappi. Padīpeyyassāti vaṭṭitelakapallādino padīpaupakaraṇassa. Tassa na evaṃ hotīti kasmā na hoti? nīcakule jātatāya. 4- Jeṭṭhoti aññasmiṃ jeṭṭhe sati kaniṭṭho āsaṃ na karoti, tasmā jeṭṭhoti āha. Ābhisekoti jeṭṭhopi 5- na abhisekāraho āsaṃ na karoti, tasmā ābhisekoti āha. Anabhisittoti abhisekārahopi kāṇakuṇiādidosarahito sakiṃ abhisitto puna abhiseke āsaṃ na karoti, tasmā anabhisittoti āha. Acalappattoti 6- jeṭṭhopi @Footnote: 1 cha.Ma. migaluddakānaṃ 2 Sī.,i. lakuṇṭako 3 Sī.,i. ubhayacchikāṇo @4 cha.Ma. jātattā 5 Sī.,i. jeṭṭho sopa 6 Sī.,i. macalapattoti

--------------------------------------------------------------------------------------------- page86.

Ābhiseke 1- anabhisitto mando uttānaseyyako, sopi abhiseke āsaṃ na karoti. Soḷasavassuddesiko pana paññāyamānamassupabhedo acalappatto nāma hoti, mahantaṃpi rajjaṃ vicāretuṃ samattho, tasmā "acalappatto"ti āha. Tassa evaṃ hotīti kasmā hoti? mahājātitāya. Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti asucīhi kāyakammādīhi samannāgato. Saṅkassarasamācāroti saṅkāhi saritabbasamācāro, kiñcideva asāruppaṃ disvā "idaṃ iminā kataṃ bhavissatī"ti evaṃ paresaṃ āsaṅkanīyasamācāro, attanāyeva vā saṅkāya 2- saritabbasamācāro, sāsaṅkasamācāroti attho. Tassa hi divāṭṭhānādīsu sannipatitvā kiñcideva mantayante bhikkhū disvā 3- "ime ekato hutvā mantenti, kacci nu kho mayā katakammaṃ jānitvā mantentī"ti evaṃ sāsaṅkasamācāro hoti. Paṭicchannakammantoti paṭicchādetabbayuttakena pāpakammena samannāgato. Assamaṇo samaṇapaṭiññoti assamaṇo hutvā 4- samaṇapaṭirūpakatāya "samaṇo ahan"ti evaṃpaṭiñño. Abrahmacārī brahmacāripaṭiññoti aññe brahmacārino sunivatthe supārute kusumbhakapaṭadhare 5- gāmanigamarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayaṃpi tādisena ākārena tathā paṭipajjanato "ahaṃ brahmacārī"ti paṭiññaṃ dento viya hoti, "ahaṃ bhikkhū"ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṃghikalābhaṃ gaṇhanto. Antopūtīti pūtinā kammena anto anupaviṭṭho. Avassutoti sañjātarāgādīhi 6- tinto. Kasambujātoti sañjātarāgādikacavaro. Tassa na evaṃ hotīti kasmā na hoti? lokuttaradhammaupanissayassa natthitāya. Tassa evaṃ hotīti kasmā hoti? mahāsīlasmiṃ paripūrikāritāya. @Footnote: 1 cha.Ma.,i. ābhiseko 2 cha.Ma.,i. saṅkāhi 3 ka. mantayante disvā @4 cha.Ma.,i. hutvāva 5 cha.Ma.,i. sumbhakapattadhare 6 cha.Ma.,i. rāgādīhi


             The Pali Atthakatha in Roman Book 15 page 84-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1875&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1875&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2820              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2761              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2761              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]