ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page82.

2. Rathakāravagga 1. Ñātasuttavaṇṇanā [11] Dutiyassa paṭhame ñātoti paññāto pākaṭo. Ananulomiketi sāsanassa na anulometīti ananulomikaṃ, tasmiṃ ananulomike. Kāyakammeti pāṇātipātādimhi kāyaduccarite. Oḷārikaṃ vā etaṃ. Evarūpe 1- samādapetuṃ sakkotīti. Disā namassituṃ vaṭṭati, bhūtabaliṃ kātuṃ vaṭṭatīti evarūpe samādapeti gaṇhāpeti. Vacīkammepi musāvādādīni oḷārikāni, attano santakaṃ parassa adātukāmena "natthī"ti ayaṃ bālajanamusāvādo 2- nāma vattuṃ vaṭṭatīti evarūpe samādapeti. Manokammepi abhijjhādayo oḷārikā, kammaṭṭhānaṃ visaṃvādetvā kathento pana anulomikesu dhammesu samādapeti nāma dakkhiṇavihāravāsitthero viya. Taṃ kira theraṃ eko upaṭṭhāko amaccaputto upasaṅkamitvā "mettāyantena paṭhamaṃ kīdise puggale mettāyitabban"ti pucchi. Thero sabhāgavisabhāgaṃ anācikkhitvā "piyapuggale"ti āha. Tassa 3- bhariyā piyā hoti manāpā, so taṃ ārabbha mettāyanto ummādaṃ pāpuṇi. Kathaṃ panesa bahujanāhitāya paṭipanno hotīti? evarūpassa hi saddhivihārikādayo ceva upaṭṭhākādayo ca tesaṃ ārakkhadevatā ādiṃ katvā tāsaṃ tāsaṃ mittabhūtā yāva brahmalokā sesadevatā ca "ayaṃ bhikkhu na ajānitvā karissatī"ti tena katameva karonti, evamesa bahujanāhitāya paṭipanno hoti. Sukkapakkhe pāṇātipātā veramaṇīādīnaṃyeva vasena kāyakammavacīkammāni veditabbāni. Kammaṭṭhānaṃ pana avisaṃvādetvā kathento anulomikesu dhammesu samādapeti nāma kolitavihāravāsī catunikāyikatissatthero viya. Tassa kira jeṭṭhabhātā dattābhayatthero 4- nāma cetiyavihāre 5- vasanto ekasmiṃ roge samuṭṭhite kaniṭṭhaṃ pakkosāpetvā āha "āvuso mayhaṃ sallahukaṃ katvā ekaṃ kammaṭṭhānaṃ kathehī"ti. @Footnote: 1 cha.Ma.,i. na evarūpe 2 cha.Ma. adātukāmena "natthī"ti ayaṃ vañcanamusāvādo, @Sī.,i. adātukāmena "natthī"ti ayaṃ valañjanamusāvādo 3 cha.Ma.,i. tassa ca @4 cha.Ma. nandābhayatthero 5 cha.Ma. potaliyavihāre

--------------------------------------------------------------------------------------------- page83.

Kiṃ bhante aññena kammaṭṭhānena, kavaḷiṅkārāhāraṃ pariggaṇhituṃ vaṭṭatīti. Kimatthiko esa āvusoti. Bhante kavaḷiṅkārāhāro upādārūpaṃ, ekasmiṃ ca upādārūpe diṭṭhe tevīsati upādārūpāni pākaṭāni hontīti. So "vaṭṭissati āvuso ettakan"ti taṃ uyyojetvā kavaḷiṅkārāhāraṃ pariggaṇhitvā upādārūpaṃ sallakkhetvā vivajjetvā 1- arahattaṃ pāpuṇi. Atha naṃ theraṃ bahivihārā anikkhantameva pakkositvā "āvuso mahāavassayosi mayhaṃ jāto"ti kaniṭṭhattherassa attanā paṭiladdhaguṇaṃ ārocesi. Bahujanahitāyāti etassapi hi saddhīvihārikādayo "nāyaṃ ajānitvā karissatī"ti tena katameva karonti, 2- tathā upaṭṭhākādayo tesaṃ ārakkhadevatā tāsaṃ mittā bhummaṭṭhakā devatā tāsaṃ mittā ākāsaṭṭhakadevatāti yāva brahmaloke nibbattadevatā tena katameva karontīti 2- bahujanahitāya paṭipanno hoti.


             The Pali Atthakatha in Roman Book 15 page 82-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1810&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1810&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=450              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2720              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2720              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]