ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                   2. Rathakāravagga 1. Ñātasuttavaṇṇanā
      [11] Dutiyassa paṭhame ñātoti paññāto pākaṭo. Ananulomiketi sāsanassa
na anulometīti ananulomikaṃ, tasmiṃ ananulomike. Kāyakammeti pāṇātipātādimhi
kāyaduccarite. Oḷārikaṃ vā etaṃ. Evarūpe 1- samādapetuṃ sakkotīti. Disā namassituṃ
vaṭṭati, bhūtabaliṃ kātuṃ vaṭṭatīti evarūpe samādapeti gaṇhāpeti. Vacīkammepi
musāvādādīni oḷārikāni, attano santakaṃ parassa adātukāmena "natthī"ti ayaṃ
bālajanamusāvādo 2- nāma vattuṃ vaṭṭatīti evarūpe samādapeti. Manokammepi
abhijjhādayo oḷārikā, kammaṭṭhānaṃ visaṃvādetvā kathento pana anulomikesu
dhammesu samādapeti nāma dakkhiṇavihāravāsitthero viya. Taṃ kira theraṃ eko upaṭṭhāko
amaccaputto upasaṅkamitvā "mettāyantena paṭhamaṃ kīdise puggale mettāyitabban"ti
pucchi. Thero sabhāgavisabhāgaṃ anācikkhitvā "piyapuggale"ti āha. Tassa 3- bhariyā
piyā hoti manāpā, so taṃ ārabbha mettāyanto ummādaṃ pāpuṇi. Kathaṃ panesa
bahujanāhitāya paṭipanno hotīti? evarūpassa hi saddhivihārikādayo ceva upaṭṭhākādayo
ca tesaṃ ārakkhadevatā ādiṃ katvā tāsaṃ tāsaṃ mittabhūtā yāva brahmalokā
sesadevatā ca "ayaṃ bhikkhu na ajānitvā karissatī"ti tena katameva karonti,
evamesa bahujanāhitāya paṭipanno hoti.
      Sukkapakkhe  pāṇātipātā veramaṇīādīnaṃyeva vasena kāyakammavacīkammāni
veditabbāni. Kammaṭṭhānaṃ pana avisaṃvādetvā kathento anulomikesu dhammesu
samādapeti nāma kolitavihāravāsī catunikāyikatissatthero viya. Tassa kira jeṭṭhabhātā
dattābhayatthero 4- nāma cetiyavihāre 5- vasanto ekasmiṃ roge samuṭṭhite kaniṭṭhaṃ
pakkosāpetvā āha "āvuso mayhaṃ sallahukaṃ katvā ekaṃ kammaṭṭhānaṃ kathehī"ti.
@Footnote: 1 cha.Ma.,i. na evarūpe  2 cha.Ma. adātukāmena "natthī"ti ayaṃ vañcanamusāvādo,
@Sī.,i. adātukāmena "natthī"ti ayaṃ valañjanamusāvādo      3 cha.Ma.,i. tassa ca
@4 cha.Ma. nandābhayatthero   5 cha.Ma. potaliyavihāre
Kiṃ bhante aññena kammaṭṭhānena, kavaḷiṅkārāhāraṃ pariggaṇhituṃ vaṭṭatīti. Kimatthiko
esa āvusoti. Bhante kavaḷiṅkārāhāro upādārūpaṃ, ekasmiṃ ca upādārūpe diṭṭhe
tevīsati upādārūpāni pākaṭāni hontīti. So "vaṭṭissati āvuso ettakan"ti
taṃ uyyojetvā kavaḷiṅkārāhāraṃ pariggaṇhitvā upādārūpaṃ sallakkhetvā
vivajjetvā 1- arahattaṃ pāpuṇi. Atha naṃ theraṃ bahivihārā anikkhantameva pakkositvā
"āvuso mahāavassayosi mayhaṃ jāto"ti kaniṭṭhattherassa attanā paṭiladdhaguṇaṃ ārocesi.
Bahujanahitāyāti etassapi hi saddhīvihārikādayo "nāyaṃ ajānitvā karissatī"ti tena
katameva karonti, 2- tathā upaṭṭhākādayo tesaṃ ārakkhadevatā tāsaṃ mittā bhummaṭṭhakā
devatā tāsaṃ mittā ākāsaṭṭhakadevatāti yāva brahmaloke nibbattadevatā tena
katameva karontīti 2- bahujanahitāya paṭipanno hoti.



             The Pali Atthakatha in Roman Book 15 page 82-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1810              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1810              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=450              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2720              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2720              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]