ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page73.

1. Kodhapeyyāla [181] Ito paresu kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo 1- upanāho. Sukatakaranamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo palāso. Usūyanalakkhaṇā issā. Maccherabhāvo 2- macchariyaṃ. Taṃ sabbaṃpi maccharāyanalakkhaṇaṃ. Katapaṭicchādanalakkhaṇā māyā. Kerāṭikalakkhaṇaṃ sāṭheyyaṃ. Alajjanākāro ahirikaṃ. Upavādato abhāyanākāro 3- anottappaṃ akkodhādayo tesaṃ paṭipakkhavasena veditabbā. [185] Sekhassa bhikkhunoti sattavidhassāpi sekkhassa upari upari guṇehi 4- parihānāya saṃvattanti, puthujjanassa pana saddhammagarukasseva 5- parihānāya saṃvattantīti veditabbaṃ. 6- Aparihānāyāti upari upari guṇehi aparihānatthāya. [187] Yathābhataṃ nikkhittoti yathā āharitvā 7- ānetvā nikkhitto, evaṃ niraye patiṭṭhitovāti veditabbo. [190] Ekaccoti yassete kodhādayo atthi, so ekacco nāma. Kodhapeyyālaṃ niṭṭhitaṃ. ------------- 2. Akusalapeyyāla [191-200] Sāvajjāti sadosā. Anavajjāti niddosā. Dukkhudrayāti dukkhavaḍḍhikā. Sukhudrayāti sukhavaḍḍhikā. Sabyāpajjhāti sadukkhā. Abyāpajjhāti niddukkhā. Ettāvatā vaṭṭavivaṭṭameva kathitaṃ. 8- Akusalapeyyālaṃ niṭṭhitaṃ. @Footnote: 1 Ma. upanāhalakkhaṇo 2 Ma. pañcamaccherassa bhāvo, cha. pañcamaccherabhāvo @3 i. abhāyanākāraṃ 4 cha.Ma. upariupariguṇehi 5 cha.Ma.,i. paṭhamataraṃyeva @6 cha.Ma. veditabbā. 7 cha.Ma. ayaṃ pāṭho na dissati 8 Ma. īritaṃ

--------------------------------------------------------------------------------------------- page74.

3. Vinayapeyyāla [201] Dveme bhikkhave atthavase paṭiccāti bhikkhave dve atthe nissāya dve kāraṇāni sandhāya. Sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito. Saṃghasuṭṭhutāyāti saṃghassa suṭṭhubhāvāya, "suṭṭhu bhante"ti vatvā sampaṭicchanatthāyāti attho. Saṃghaphāsutāyāti saṃghassa phāsuvihāratthāya. Dummaṅkūnanti dussīlānaṃ. Pesalānanti piyasīlānaṃ. Diṭṭhadhammikānaṃ āsavānanti diṭṭhadhamme imasmiṃyeva attabhāve vītikkamapaccayā paṭiladdhabbānaṃ vadhabandhanagarahādīnaṃ dukkhadhammasaṅkhātānaṃ 1- āsavānaṃ. Saṃvarāyāti pidahanatthāya. Samparāyikānanti tathārūpānaṃyeva āpāyikadukkhasaṅkhātānaṃ 2- samparāye uppajjanakaāsavānaṃ. Paṭighātāyāti paṭisedhanatthāya. Verānanti akusalaverānaṃpi puggalaverānaṃpi. Vajjānanti dosānaṃ. Teeva vā dukkhadhammā vajjanīyattā idha vajjāti 3- adhippetā. Bhayānanti cittutrāsabhayānaṃpi bhayahetūnaṃ tesaṃyeva dukkhadhammānaṃpi. Akusalānanti akkhemaṭṭhena 4- akusalasaṅkhātānaṃ dukkhadhammānaṃ. Gihīnaṃ anukampāyāti gihīsu ujjhāyantesu paññattasikkhāpadaṃ gihīnaṃ anukampāya paññattaṃ nāma. Pāpicchānaṃ pakkhupacchedāyāti pāpicchā pakkhaṃ nissāya saṃghaṃ bhindeyyunti tesaṃ pakkhupacchedanatthāya. Appasannānaṃ pasādāyāti pubbe appasannānaṃpi paṇḍitamanussānaṃ sikkhāpadapaññattisampadaṃ disvā pasāduppattiatthāya. Pasannānaṃ bhiyyobhāvāyāti pasannānaṃ uparūpari pasādabhāvāya. 5- Saddhammaṭṭhitiyāti saddhammassa ciraṭṭhitatthāya. Vinayānuggahāyāti pañcavidhassāpi vinayassa anuggaṇhanatthāya. [202-230] Pātimokkhaṃ paññattanti bhikkhupātimokkhaṃ bhikkhunīpātimokkhanti duvidhaṃpi pātimokkhaṃ paññattaṃ. Pātimokkhuddesāti 6- bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāroti nava pātimokkhuddesā paññattā. Pātimokkhaṭṭhapananti uposathaṭṭhapanaṃ. @Footnote: 1 cha.Ma. vadhandhanādidukkhadhammasaṅkhātānaṃ 2 cha.Ma. apāyadukkhasaṅkhātānaṃ @3 Sī.,i. vajjanti 4 cha.Ma. akkhamaṭṭhena 5 Sī.,i. uparūparibhāvāya @6 cha.Ma. pāṭimokkhuddesoti

--------------------------------------------------------------------------------------------- page75.

Pavāraṇā paññattāti cātuddasikā paṇṇarasikāti dve pavāraṇā paññattā. Pavāraṇāṭṭhapanaṃ 1- paññattanti sāpattikassa bhikkhuno pavāraṇā ñattiyā vattamānāya pavāraṇāṭṭhapanaṃ paññattaṃ. Tajjanīyakammādīsu bhikkhūnaṃ 2- vācāsattīhi vitudantānaṃ paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ 3- paññattaṃ. Bālassa abyattassa seyyakassa bhikkhuno niyasakammaṃ 4- paññattaṃ. Kuladūsake assajipunabbasuke bhikkhū ārabbha pabbājanīyakammaṃ 5- paññattaṃ. Gihīnaṃ akkosakassa sudhammattherassa paṭisāraṇīyakammaṃ 6- paññattaṃ. Āpattiyā adassanādīsu ukkhepanīyakammaṃ paññattaṃ. Garukāpattiṃ āpannassa paṭicchannāya āpattiyā parivāsadānaṃ paññattaṃ. Parivāse antarāpattiṃ āpannassa mūlāyapaṭikassanaṃ paññattaṃ. Paṭicchannāyapi appaṭicchannāyapi āpattiyā mānattadānaṃ paññattaṃ. Ciṇṇamānattassa abbhānaṃ pañyattaṃ. Sammāvattantassa osāraṇīyaṃ paññattaṃ. Asammāvattanādīsu nissāraṇīyaṃ paññattaṃ. Ehibhikkhuupasampadā saraṇagamanaupasampadā ovādaupasampadā pañhābyākaraṇa- upasampadā ñatticatutthakammaupasampadā garudhammaupasampadā ubhatosaṃghe upasampadā dūtena upasampadāti aṭṭhavidhā upasampadā paññattā. Ñattikammaṃ nava ṭhānāni gacchatīti evaṃ navaṭṭhānikaṃ ñattikammaṃ paññattā. Ñattidutiyakammaṃ satta ṭhānāni gacchatīti evaṃ sattaṭṭhānikaṃ ñattidutiyakammaṃ paññattaṃ. Ñatticatutthakammaṃ satta ṭhānāni gacchatīti evaṃ sattaṭṭhānikameva ñatticatutthakammaṃ paññattaṃ. Ñatticatuttha- kammaṃ satta ṭhānāni gacchatīti evaṃ sattaṭṭhānikameva ñatticatutthakammaṃ paññattaṃ. Paṭhamapārājikādīnaṃ paṭhamapaññatti appaññatte paññattaṃ nāma. Tesaṃyeva anuppaññatti nāma paññatte anuppaññattaṃ. Dhammasammukhatā vinayasammukhatā saṃghasammukhatā puggalasammukhatāti imassa catubbidhassa sammukhībhāvassa vasena sammukhāvinayo @Footnote: 1 cha.Ma.,i. pavāraṇaṭṭhapanaṃ 2 cha.Ma.,i. bhikkhū @3 vi.cu. 6/1/1 kammakkhandhaka 4 vi.cu. 6/11/14 kammakkhandhaka @5 vi.cu. 6/33/43 kammakkhandhaka 6 cha.Ma. sattaṭṭhānikameva

--------------------------------------------------------------------------------------------- page76.

Paññatto. Sativepullappattassa khīṇāsavassa acodanatthāya sativinayo paññatto. Ummattakassa bhikkhuno amūḷhavinayo paññatto. Appaṭiññāya cuditakassa āpattiyā akaraṇatthaṃ 1- paṭiññātakaraṇaṃ paññattaṃ. Bahutarānaṃ dhammavādīnaṃ laddhiṃ gahetvā adhikaraṇa- vūpasamatthaṃ yebhuyyasikā paññattā. Pāpussannassa puggalassa niggaṇhanatthaṃ tassapāpiyasikā pañyattā. Bhaṇḍanādivasena bahuṃ assāmaṇakaṃ katvā āpattiṃ āpannānaṃ bhikkhūnaṃ ṭhapetvā thullavajjañca 2- gihipaṭisaṃyuttañca avasesāpattīnaṃ vūpasamatthāya tiṇavatthārako paññatto. Vinayapeyyālaṃ niṭṭhitaṃ. ----------------- 4. Rāgapeyyāla [231] Rāgassa bhikkhave abhiññāyāti pañcakāmaguṇikassa rāgasseva 3- abhijānanatthaṃ paccakkhakaraṇatthaṃ. Pariññāyāti parijānanatthaṃ. Parikkhayāyāti parikkhayagamanatthaṃ. Pahānāyāti pajahanatthaṃ. Khayāya vayāyāti khayavayagamanatthaṃ. Virāgāyāti virajjanatthaṃ. Nirodhāyāti nirujjhanatthaṃ. Cāgāyāti cajanatthaṃ. Paṭinissaggāyāti paṭinissajjanatthaṃ. [232-246] Thambhassāti kodhamānavasena thaddhabhāvassa. Sārambhassāti kāraṇuttariyalakkhaṇassa sārambhassa. Mānassāti navavidhamānassa. Atimānassāti atikkamitvā maññamānassa. Madassāti majjanākāramadassa. Pamādassāti sativippavāsassa, pañcasu vā 4- kāmaguṇesu cittavossaggassa. Sesaṃ sabbattha uttānamevāti. Rāgapeyyālaṃ niṭṭhitaṃ. Manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya dukanipātavaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. karaṇatthaṃ 2 cha.Ma. thullavajjaṃ ṭhapetvā @3 cha.Ma.,i. pañcakāmaguṇikarāgassa 4 cha.Ma.,i. ayaṃ saddo na dissati


             The Pali Atthakatha in Roman Book 15 page 73-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1602&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1602&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=425              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2508              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2465              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2465              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]