ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          1. Kodhapeyyāla
      [181] Ito paresu kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo 1- upanāho.
Sukatakaranamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo palāso. Usūyanalakkhaṇā issā.
Maccherabhāvo 2- macchariyaṃ. Taṃ sabbaṃpi maccharāyanalakkhaṇaṃ. Katapaṭicchādanalakkhaṇā māyā.
Kerāṭikalakkhaṇaṃ sāṭheyyaṃ. Alajjanākāro ahirikaṃ. Upavādato abhāyanākāro 3-
anottappaṃ akkodhādayo tesaṃ paṭipakkhavasena veditabbā.
      [185] Sekhassa bhikkhunoti sattavidhassāpi sekkhassa upari upari guṇehi 4-
parihānāya saṃvattanti, puthujjanassa pana saddhammagarukasseva 5- parihānāya
saṃvattantīti veditabbaṃ. 6- Aparihānāyāti upari upari guṇehi aparihānatthāya.
      [187] Yathābhataṃ nikkhittoti yathā āharitvā 7- ānetvā nikkhitto, evaṃ
niraye patiṭṭhitovāti veditabbo.
      [190] Ekaccoti yassete kodhādayo atthi, so ekacco nāma.
                         Kodhapeyyālaṃ niṭṭhitaṃ.
                          -------------
                          2. Akusalapeyyāla
      [191-200] Sāvajjāti sadosā. Anavajjāti niddosā. Dukkhudrayāti
dukkhavaḍḍhikā. Sukhudrayāti sukhavaḍḍhikā. Sabyāpajjhāti sadukkhā. Abyāpajjhāti
niddukkhā. Ettāvatā vaṭṭavivaṭṭameva kathitaṃ. 8-
                        Akusalapeyyālaṃ niṭṭhitaṃ.
@Footnote: 1 Ma. upanāhalakkhaṇo  2 Ma. pañcamaccherassa bhāvo, cha. pañcamaccherabhāvo
@3 i. abhāyanākāraṃ   4 cha.Ma. upariupariguṇehi  5 cha.Ma.,i. paṭhamataraṃyeva
@6 cha.Ma. veditabbā.  7 cha.Ma. ayaṃ pāṭho na dissati  8 Ma. īritaṃ
                          3. Vinayapeyyāla
      [201] Dveme bhikkhave atthavase paṭiccāti bhikkhave dve atthe nissāya
dve kāraṇāni sandhāya. Sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito.
Saṃghasuṭṭhutāyāti saṃghassa suṭṭhubhāvāya, "suṭṭhu bhante"ti vatvā sampaṭicchanatthāyāti
attho. Saṃghaphāsutāyāti saṃghassa phāsuvihāratthāya. Dummaṅkūnanti dussīlānaṃ.
Pesalānanti piyasīlānaṃ. Diṭṭhadhammikānaṃ āsavānanti diṭṭhadhamme imasmiṃyeva attabhāve
vītikkamapaccayā paṭiladdhabbānaṃ vadhabandhanagarahādīnaṃ dukkhadhammasaṅkhātānaṃ 1- āsavānaṃ.
Saṃvarāyāti pidahanatthāya. Samparāyikānanti tathārūpānaṃyeva āpāyikadukkhasaṅkhātānaṃ 2-
samparāye uppajjanakaāsavānaṃ. Paṭighātāyāti paṭisedhanatthāya. Verānanti akusalaverānaṃpi
puggalaverānaṃpi. Vajjānanti dosānaṃ. Teeva vā dukkhadhammā vajjanīyattā
idha vajjāti 3- adhippetā. Bhayānanti cittutrāsabhayānaṃpi bhayahetūnaṃ tesaṃyeva
dukkhadhammānaṃpi. Akusalānanti akkhemaṭṭhena 4- akusalasaṅkhātānaṃ dukkhadhammānaṃ. Gihīnaṃ
anukampāyāti gihīsu ujjhāyantesu paññattasikkhāpadaṃ gihīnaṃ anukampāya paññattaṃ
nāma. Pāpicchānaṃ pakkhupacchedāyāti pāpicchā pakkhaṃ nissāya saṃghaṃ bhindeyyunti
tesaṃ pakkhupacchedanatthāya. Appasannānaṃ pasādāyāti pubbe appasannānaṃpi
paṇḍitamanussānaṃ sikkhāpadapaññattisampadaṃ disvā pasāduppattiatthāya. Pasannānaṃ
bhiyyobhāvāyāti pasannānaṃ uparūpari pasādabhāvāya. 5- Saddhammaṭṭhitiyāti saddhammassa
ciraṭṭhitatthāya. Vinayānuggahāyāti pañcavidhassāpi vinayassa anuggaṇhanatthāya.
      [202-230] Pātimokkhaṃ paññattanti bhikkhupātimokkhaṃ bhikkhunīpātimokkhanti
duvidhaṃpi pātimokkhaṃ paññattaṃ. Pātimokkhuddesāti 6- bhikkhūnaṃ pañca, bhikkhunīnaṃ
cattāroti nava pātimokkhuddesā paññattā. Pātimokkhaṭṭhapananti uposathaṭṭhapanaṃ.
@Footnote: 1 cha.Ma. vadhandhanādidukkhadhammasaṅkhātānaṃ  2 cha.Ma. apāyadukkhasaṅkhātānaṃ
@3 Sī.,i. vajjanti   4 cha.Ma. akkhamaṭṭhena  5 Sī.,i. uparūparibhāvāya
@6 cha.Ma. pāṭimokkhuddesoti
Pavāraṇā paññattāti cātuddasikā paṇṇarasikāti dve pavāraṇā paññattā.
Pavāraṇāṭṭhapanaṃ 1- paññattanti sāpattikassa bhikkhuno pavāraṇā ñattiyā vattamānāya
pavāraṇāṭṭhapanaṃ paññattaṃ. Tajjanīyakammādīsu bhikkhūnaṃ 2- vācāsattīhi vitudantānaṃ
paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ 3- paññattaṃ. Bālassa abyattassa seyyakassa
bhikkhuno niyasakammaṃ 4- paññattaṃ. Kuladūsake assajipunabbasuke bhikkhū ārabbha
pabbājanīyakammaṃ 5- paññattaṃ. Gihīnaṃ akkosakassa sudhammattherassa paṭisāraṇīyakammaṃ 6-
paññattaṃ. Āpattiyā adassanādīsu ukkhepanīyakammaṃ paññattaṃ. Garukāpattiṃ
āpannassa paṭicchannāya āpattiyā parivāsadānaṃ paññattaṃ. Parivāse antarāpattiṃ
āpannassa mūlāyapaṭikassanaṃ paññattaṃ. Paṭicchannāyapi appaṭicchannāyapi āpattiyā
mānattadānaṃ paññattaṃ. Ciṇṇamānattassa abbhānaṃ pañyattaṃ. Sammāvattantassa
osāraṇīyaṃ paññattaṃ. Asammāvattanādīsu nissāraṇīyaṃ paññattaṃ.
      Ehibhikkhuupasampadā saraṇagamanaupasampadā ovādaupasampadā pañhābyākaraṇa-
upasampadā ñatticatutthakammaupasampadā garudhammaupasampadā ubhatosaṃghe upasampadā
dūtena upasampadāti aṭṭhavidhā upasampadā paññattā. Ñattikammaṃ nava ṭhānāni
gacchatīti evaṃ navaṭṭhānikaṃ ñattikammaṃ paññattā. Ñattidutiyakammaṃ satta ṭhānāni
gacchatīti evaṃ sattaṭṭhānikaṃ ñattidutiyakammaṃ paññattaṃ. Ñatticatutthakammaṃ satta
ṭhānāni gacchatīti evaṃ sattaṭṭhānikameva ñatticatutthakammaṃ paññattaṃ. Ñatticatuttha-
kammaṃ satta ṭhānāni gacchatīti evaṃ sattaṭṭhānikameva ñatticatutthakammaṃ paññattaṃ.
Paṭhamapārājikādīnaṃ paṭhamapaññatti appaññatte paññattaṃ nāma. Tesaṃyeva anuppaññatti
nāma paññatte anuppaññattaṃ. Dhammasammukhatā vinayasammukhatā saṃghasammukhatā
puggalasammukhatāti imassa catubbidhassa sammukhībhāvassa vasena sammukhāvinayo
@Footnote: 1 cha.Ma.,i. pavāraṇaṭṭhapanaṃ  2 cha.Ma.,i. bhikkhū
@3 vi.cu. 6/1/1 kammakkhandhaka  4 vi.cu. 6/11/14 kammakkhandhaka
@5 vi.cu. 6/33/43 kammakkhandhaka  6 cha.Ma. sattaṭṭhānikameva
Paññatto. Sativepullappattassa khīṇāsavassa acodanatthāya sativinayo paññatto.
Ummattakassa bhikkhuno amūḷhavinayo paññatto. Appaṭiññāya cuditakassa āpattiyā
akaraṇatthaṃ 1- paṭiññātakaraṇaṃ paññattaṃ. Bahutarānaṃ dhammavādīnaṃ laddhiṃ gahetvā adhikaraṇa-
vūpasamatthaṃ yebhuyyasikā paññattā. Pāpussannassa puggalassa niggaṇhanatthaṃ
tassapāpiyasikā pañyattā. Bhaṇḍanādivasena bahuṃ assāmaṇakaṃ katvā āpattiṃ
āpannānaṃ bhikkhūnaṃ ṭhapetvā thullavajjañca 2- gihipaṭisaṃyuttañca avasesāpattīnaṃ
vūpasamatthāya tiṇavatthārako paññatto.
                         Vinayapeyyālaṃ niṭṭhitaṃ.
                        -----------------
                          4. Rāgapeyyāla
      [231] Rāgassa bhikkhave abhiññāyāti pañcakāmaguṇikassa rāgasseva 3-
abhijānanatthaṃ paccakkhakaraṇatthaṃ. Pariññāyāti parijānanatthaṃ. Parikkhayāyāti
parikkhayagamanatthaṃ. Pahānāyāti pajahanatthaṃ. Khayāya vayāyāti khayavayagamanatthaṃ. Virāgāyāti
virajjanatthaṃ. Nirodhāyāti nirujjhanatthaṃ. Cāgāyāti cajanatthaṃ. Paṭinissaggāyāti
paṭinissajjanatthaṃ.
      [232-246] Thambhassāti kodhamānavasena thaddhabhāvassa. Sārambhassāti
kāraṇuttariyalakkhaṇassa sārambhassa. Mānassāti navavidhamānassa. Atimānassāti
atikkamitvā maññamānassa. Madassāti majjanākāramadassa. Pamādassāti sativippavāsassa,
pañcasu vā 4- kāmaguṇesu cittavossaggassa. Sesaṃ sabbattha uttānamevāti.
                         Rāgapeyyālaṃ niṭṭhitaṃ.
                   Manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya
                       dukanipātavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. karaṇatthaṃ  2 cha.Ma. thullavajjaṃ ṭhapetvā
@3 cha.Ma.,i. pañcakāmaguṇikarāgassa  4 cha.Ma.,i. ayaṃ saddo na dissati



             The Pali Atthakatha in Roman Book 15 page 73-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1602              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1602              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=425              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2508              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2465              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2465              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]