ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                    15. 5. Samāpattivaggavaṇṇanā
      [164] Pañcamassa paṭhame samāpattikusalatāti āhārasappāyaṃ 1- pariggaṇhitvā
samāpattisamāpajjane chekatā. Samāpattivuṭṭhānakusalatāti yathāparicchedena gate kā
le viyatto 2- hutvā uṭṭhahanto vuṭṭhānakusalo nāma hoti evaṃ kusalatā. 3-
      [165] Dutiye ājjavanti ujubhāvo. Maddavanti mudubhāvo.
      [166] Tatiye khantīti adhivāsanakkhanti. Soraccanti susīlabhāvo 4- suratabhāvo.
      [167] Catutthe sākhalyanti saṇhavācāvasena sammodamānabhāvo. Paṭisanthāroti
āmisena vā dhammena vā paṭisantharaṇaṃ.
      [168] Pañcame avihiṃsāti karuṇāpubbabhāgo. Soceyyanti sīlavasena
sucibhāvo. Chaṭṭhasattamāni uttānatthāneva.
      [171] Aṭṭhame paṭisaṅkhānabalanti paccavekkhaṇabalaṃ.
      [172] Navame muṭṭhasacce akampanena satiyeva satibalaṃ. Uddhacce akampanena
samādhiyeva samādhibalaṃ.
      [173] Dasame samathoti cittekaggatā. Vipassanāti saṅkhārapariggahañāṇaṃ.
      [174] Ekādasame sīlavipattīti dussīlyaṃ. Diṭṭhivipattīti micchādiṭṭhi.
      [175] Dvādasame sīlasampadāti paripuṇṇasīlatā. Diṭṭhisampadāti sammā-
diṭṭhibhāvo. Tena kammassakatāsammādiṭṭhi jhānasammādiṭṭhi vipassanāsammādiṭṭhi
maggasammādiṭṭhi phalasammādiṭṭhīti sabbāpi pañcavidhā sammādiṭṭhi saṅgahitā hoti.
@Footnote: 1 cha.Ma.,i. āhārasappāyaṃ utusappāyaṃ  2 Sī.,i. visado
@3 ka. hotīti esa cheko  4 cha.Ma.,i. susīlyabhāvena
      [176] Terasame sīlavisuddhīti visuddhisampāpakaṃ sīlaṃ. Diṭṭhivisuddhīti
visuddhisampāpikā catumaggasammādiṭṭhi, pañcavidhāpi vā sammādiṭṭhi.
      [177] Cuddasame diṭṭhivisuddhīti visuddhisampāpikā sammādiṭṭhiyeva.
Yathādiṭṭhissa ca padhānanti heṭṭhimamaggasampayuttaṃ viriyaṃ. Tañhi tassā diṭṭhiyā
anurūpattā "yathādiṭṭhissa ca padhānan"ti vuttaṃ.
      [178] Paṇṇarasame asantuṭṭhitā ca kusalesu dhammesūti aññatra arahattamaggā
kusalesu dhammesu asantuṭṭhibhāvo.
      [179] Soḷasame muṭṭhasaccanti muṭṭhasatibhāvo. Asampajaññanti aññāṇabhāvo.
      [180] Sattarasame apilāpanalakkhaṇā sati. Sammāpajānanalakkhaṇaṃ sampajaññanti.
                        Samāpattivaggo pañcamo.
                        Tatiyapaṇṇāsako niṭṭhito.
                           -----------



             The Pali Atthakatha in Roman Book 15 page 71-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1570              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1570              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=408              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2461              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2424              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2424              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]