ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      12. 2. Āyācanavaggavaṇṇanā
      [131] Dutiyassa paṭhame saddho bhikkhave bhikkhu evaṃ sammā āyācamāno
āyāceyyāti saddho bhikkhu uṭṭhahitvā "yādiso sāriputtatthero paññāya, ahaṃpi
tādiso homi. Yādiso moggallānatthero iddhiyā, ahaṃpi tādiso homī"ti evaṃ
āyācanto pihento paṭṭhento yaṃ atthi, tasseva paṭṭhitattā sammā paṭṭheyya
nāma. Ito uttariṃ paṭṭhento micchā paṭṭheyya. Dve hitvā 1- evarūpā hi paṭṭhanā
yaṃ natthi, tassa paṭṭhitattā micchāpaṭṭhanā nāma hoti. Kiṃkāraṇā? esā bhikkhave
tulā etaṃ pamāṇanti yathā hi suvaṇṇaṃ vā hiraññaṃ vā tulentassa tulā
icchitabbā, dhaññaṃ nimantassa mānanti tulane tulā, minane ca mānaṃ pamāṇaṃ
hoti, evameva mama sāvakānaṃ bhikkhūnaṃ esā tulā etaṃ pamāṇaṃ yadidaṃ sāriputta-
moggallānā. Te gahetvā "ahaṃpi ñāṇena vā iddhiyā vā samāno 2- homī"ti
attānaṃ tuletuṃ vā mānetuṃ vā sakkā, na ito aññathā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma.,i. etampamāṇo, ka. evaṃ pamāṇo
      [132] Dutiyādīsupi eseva nayo. Idaṃ panettha visesamattaṃ:- khemā ca
bhikkhunī uppalavaṇṇā cāti etāsu hi khemā paññāya aggā, uppalavaṇṇā
iddhiyā. Tasmā "paññāya vā iddhiyā vā etādisī homī"ti sammā āyācamānā
āyāceyya. Khujjuttarāpi mahāpaññatāya aggā, nandamātā mahiddhikatāya. Tasmā
"paññāya vā iddhiyā vā etādisī homī"ti sammā āyācamānā āyāceyya.
      [135] Pañcame khatanti guṇānaṃ khatattā khataṃ. Upahatanti guṇānaṃ upahatattā
upahataṃ, chinnaguṇaṃ naṭṭhaguṇanti attho. Attānaṃ pariharatīti nigguṇaṃ attānaṃ
jaggati gopayati. Sāvajjoti sadoso. Sānuvajjoti saupavādo. Pasavatīti paṭilabhati.
Ananuviccāti ajānitvā avinicchinitvā. Apariyogāhetvāti ananupavisitvā.
Avaṇṇārahassāti avaṇṇayuttassa micchāpaṭipannassa titthiyassa vā titthiyasāvakassa
vā. Vaṇṇaṃ bhāsatīti "supaṭipanno esa sammāpaṭipanno"ti guṇaṃ katheti. Vaṇṇārahassāti
buddhādīsu aññatarassa sammāpaṭipannassa. Avaṇṇaṃ bhāsatīti "duppaṭipanno esa
micchāpaṭipanno"ti guṇaṃ katheti. Avaṇṇārahassāti buddhādīsu aññatarassa
sammāpaṭipannassa. Avaṇṇaṃ bhāsatīti "duppaṭipanno esa micchāpaṭipanno"ti aguṇaṃ
katheti. Avaṇṇārahassa avaṇṇaṃ bhāsatīti idhekacco puggalo duppaṭipannānaṃ
micchāpaṭipannānaṃ titthiyānaṃ titthiyasāvakānaṃ "itipi duppaṭipannā itipi
micchāpaṭipannā"ti avaṇṇaṃ bhāsati. Vaṇṇārahassa vaṇṇaṃ bhāsatīti supaṭipannānaṃ
sammāpaṭipannānaṃ buddhānaṃ buddhasāvakānaṃ "itipi supaṭipannā itipi
sammāpaṭipannā"ti vaṇṇaṃ bhāsati.
      [136] Chaṭṭhe appasādanīye ṭhāneti appasādakare kāraṇe. 1- Pasādaṃ
upadaṃsetīti duppaṭipadāya micchāpaṭipadāya "ayaṃ supaṭipadā sammāpaṭipadā"ti
@Footnote: 1 cha.Ma. appasādakāraṇe
Pasādaṃ janeti. Pasādanīye ṭhāne appasādanti supaṭipadāya sammāpaṭipadāya
"ayaṃ duppaṭipadā micchāpaṭipadā"ti appasādaṃ janetīti. Sesamettha uttānameva.
      [137] Sattame dvīsūti dvīsu okāsesu dvīsu kāraṇesu. Micchāpaṭi-
pajjamānoti micchāpaṭipattiṃ āpajjamāno. 1- Mātari ca pitari cāti mittavinduko
viya mātari, ajātasattu viya pitari. Sukkapakkho vuttanayeneva veditabbo.
      [138] Aṭṭhame tathāgate ca tathāgatasāvake cāti devadatto viya tathāgate,
kokāliko viya ca tathāgatasāvake. Sukkapakkhe ānandatthero viya tathāgate,
nandagopālakaseṭṭhiputto 2- viya ca tathāgatasāvake.
      [139] Navame sacittavodānanti sakacittassa vodānaṃ, aṭṭhannaṃ samāpattīnaṃ
etaṃ nāmaṃ. Na ca kiñci loke upādiyatīti loke ca rūpādīsu dhammesu kiñci
ekaṃ dhammaṃpi na gaṇhāti 3- na parāmasati. Evamettha anupādānannāma dutiyo dhammo
hoti. Dasamaekādasamaṃ uttānamevāti. 4-
                        Āyācanavaggo dutiyo.
                         -------------



             The Pali Atthakatha in Roman Book 15 page 66-68. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1474              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1474              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=375              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2295              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2269              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2269              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]