ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page58.

2. Dutiyapaṇṇāsaka 6. 1. Puggalavaggavaṇṇanā [53] Dutiyapaṇṇāsakassa paṭhame cakkavattinā saddhiṃ gahitattā "lokānukampāyā"ti na vuttaṃ. Ettha ca cakkavattino uppattiyā dve sampattiyo labhanti, buddhānaṃ uppattiyā tissopi sampattiyo. 1- [54] Dutiye acchariyamanussāti na āciṇṇā manussā abbhutamanussā. [55] Tatiye bahuno janassa anutappā hotīti mahājanassa anutāpakārī hoti. Tattha cakkavattino kālakiriyā ekacakkavāḷe devamanussānaṃ anutāpaṃ karoti, tathāgatassa kālakiriyā dasasu cakkavāḷasahassesu. [56] Catutthe thūpārahāti thūpassa arahā 1- yuttā anucchavikā. Cakkavattino hi cetiyaṃ paṭijaggitvā dve sampattiyo labhanti, buddhānaṃ cetiyaṃ paṭijaggitvā tissopi. [57] Pañcame buddhāti attano ānubhāvena cattāri saccāni buddhā. [58] Chaṭṭhe phalantiyāti saddaṃ karontiyā. Na santasantīti 2- sakkāyadiṭṭhiyā pahīnattā 2- na bhāyanti. Tattha khīṇāsavo attano sakkāyadiṭṭhiyā pahīnattā na bhāyati, hatthājānīyo 3- sakkāyadiṭṭhiyā balavattāti. Sattamaṭṭhamesupi eseva nayo. [61] Navame kiṃpurisāti kinnaRā. Mānusiṃ vācaṃ na bhāsantīti manussassa kathaṃ na kathenti. Dhammāsokassa kira ekaṃ kinnaraṃ ānetvā dassesuṃ. So @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati 2-2 cha.Ma. ime pāṭhā na dissanti 3 Ma. itaro

--------------------------------------------------------------------------------------------- page59.

"kathāpetha nan"ti āha. Kinnaro kathetuṃ na icchati. Eko puriso "ahametaṃ kathāpessāmī"ti heṭṭhāpāsādaṃ otāretvā dve khāṇuke koṭṭetvā ukkhaliṃ āropesi. Sā ubhatopassehi patati. Taṃ disvā kinnaro "kiṃ aññaṃ ekaṃ khāṇukaṃ koṭṭetuṃ na vaṭṭatī"ti ettakameva āha. Puna aparabhāge dve kinnare ānetvā dassesuṃ. Rājā "kathāpetha ne"ti āha. Te kathetuṃ na icchiṃsu. Eko puriso "ahamete kathāpessāmī"ti te gahetvā antarāpaṇaṃ agamāsi. Tattheko ambapakkañca macche ca addasa, eko kapiṭṭhaphalañca 1- ambilaphalañca. Tattha puriso "mahāvisaṃ manussā khādanti, kathaṃ te kilāsino 2- na hontī"ti. Itaro "kathaṃ ime etaṃ nissāya kuṭṭhino na hontī"ti āha. Evaṃ mānusiṃ vācaṃ kathetuṃ asakkontāpi dve atthavase sampassamānā kathentīti. [62] Dasame appaṭivāṇoti anukkaṇṭhito apaccosakkito. [63] Ekādasame asantasannivāsanti asappurisānaṃ sannivāsaṃ. Na vadeyyāti ovādena vā anusāsaniyā vā na vadeyya, mā vadatūti attho. Therampāhaṃ na vadeyyanti ahaṃpi theraṃ bhikkhuṃ ovādānusāsanīvasena na vadeyyaṃ. Ahitānukampīti ahitaṃ icchamāno. No hitānukampīti hitaṃ anicchamāno. Noti naṃ vadeyyanti "ahaṃ tava vacanaṃ na karissan"ti naṃ vadeyyaṃ. Viheseyyanti 3- vacanassa kāraṇena viheṭheyyaṃ. Passampissa na paṭikareyyanti passantopi jānantopi ahaṃ tassa 4- vacanaṃ na kareyyaṃ. Iminā upāyena sabbattha attho veditabbo. Sukkapakkhe pana sādhūti naṃ vadeyyanti "sādhu bhaddakaṃ sukathitaṃ tayā"ti tassa kathaṃ abhinandanto naṃ vadeyyanti attho. @Footnote: 1 cha.Ma. kabiṭṭhaphalañca 2 Sī. setakilāsino 3 cha.Ma. viheṭheyyanti 4 Sī. tava

--------------------------------------------------------------------------------------------- page60.

[64] Dvādasame ubhato vacīsaṃsāroti dvīsupi pakkhesu aññamaññaṃ akkosanapaccakkosanavasena saṃsaramānā vācā vacīsaṃsāro. Diṭṭhipalāsoti diṭṭhiṃ nissāya uppajjanako yugaggāhalakkhaṇo palāso diṭṭhipalāso nāma. Cetaso āghātoti kodho. 1- So hi cittaṃ āghātento uppajjati. Appaccayoti atuṭṭhākāro, domanassanti attho. Anabhiraddhīti kodhoyeva. 2- So hi anabhirādhanavasena anabhiraddhīti vuccati. Ajjhattaṃ avūpasantaṃ hotīti sabbametaṃ niyakajjhattasaṅkhāte attano citte ca saddhivihārikaantevāsikasaṅkhātāya attano parisāya ca avūpasantaṃ hoti. Tasmetanti tasmiṃ etaṃ. Sesaṃ vuttanayeneva veditabbaṃ. 3- Puggalavaggo paṭhamo. -----------


             The Pali Atthakatha in Roman Book 15 page 58-60. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1316&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1316&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=297              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1991              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1979              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1979              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]